Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 28 - Pāñcālarāja-avadāna

śṛṇvantīdaṃ mudā ye jinavarakathitaṃ mālikasyāvadānaṃ ye cāpi śrāvayanti pramuditamanasaḥ śraddhayā bhadrakāmāḥ |
te sarve lokanāthāstrimalakalijitā bodhisatvā maheśā bhuktvā saukhyaṃ sadānte jinavaranilaye saṃprayānti prasannāḥ |
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ bhikṣuṃ natvaivaṃ punarabravīt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā sa upagupta ātmavit |
tamaśokaṃ mahīpālaṃ samāmaṃtryaivamabravīt || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru || 4 || {4}
[Analyze grammar]

tadyathāsau jagacchāstā śākyasiṃhastathāgataḥ |
sarvajñaḥ sugato nātho dharmarājā munīśvaraḥ || 5 || {5}
[Analyze grammar]

ekasmin samaye tatra śrāvastyā bahirāśrame |
vihāre jetakodyāne vijahāra sasāṃghikaḥ || 6 || {6}
[Analyze grammar]

tadā sa bhagavāṃstatra bhikṣusaṃghaiḥ puraskṛtaḥ |
sabhāmadhyāsanāsīno dharmamādeṣṭumārabhat || 7 || {7}
[Analyze grammar]

taddharmadeśanāṃ śrotuṃ sarve lokāḥ samāgatāḥ |
devā daityāśca nāgāśca yakṣagaṃdharvakinnarāḥ || 8 || {8}
[Analyze grammar]

siddhā vidyādharāścāpi garuḍā rākṣasā api |
ṛṣayo brāhmaṇā vijñā rājānaḥ kṣatriyā api || 9 || {9}
[Analyze grammar]

vaiśyā rājakumārāśca maṃtriṇaśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca gṛhasthāḥ śilpino 'pi ca || 10 || {10}
[Analyze grammar]

grāmyā jānapadāścāpi kārpaṭikādayo 'pi ca |
tīrthikā api te sarve jetārāme upāgatāḥ || 11 || {11}
[Analyze grammar]

vihāre taṃ jagannāthaṃ dṛṣṭvā sāṃjalayo mudā |
natvā pradakṣiṇīkṛtya samabhyarcya yathākramaṃ || 12 || {12}
[Analyze grammar]

tataste muditāḥ sarve parivṛtya samaṃtataḥ |
tatsaddharmāmṛtaṃ patumupatasthuḥ samāhitāḥ || 13 || {13}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā sarvānstān samupasthitān |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 14 || {14}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ |
saṃbuddhaṃ śaraṇaṃ kṛtvā pracerurbodhisaṃvaraṃ || 15 || {15}
[Analyze grammar]

tasminnavasare tatra paṃcāla uttarādhipaḥ |
dakṣiṇādhipapaṃcālaṃ parājetumupākramat || 16 || {16}
[Analyze grammar]

tayoḥ paṃcālayo rājño viruddhāsyabhimāninoḥ |
mahāyuddhamabhūnnityaṃ parasparavighātanaṃ || 17 || {17}
[Analyze grammar]

pravarttite sadā yuddhe tayo rājño hi māninoḥ |
durbhikṣamapi tatrābhūdbahulokavighātanaṃ || 18 || {18}
[Analyze grammar]

tadā tau kṣatriyau krūrau parasparavighātinau |
viruddhamānasau vīrau vairaśāmyaṃ na jagmataḥ || 19 || {19}
[Analyze grammar]

taddṛṣṭvā nṛpatī rājā prasenajin sa kauśalaḥ |
tadvairaśamanopāyaṃ ciraṃ dhyātvā vyaciṃtayat || 20 || {20}
[Analyze grammar]

yadetau nṛpatī vīrau nityaṃ yuddhābhikāṃkṣiṇau |
saṃbodhisādhanaṃ dharmaṃ śrotuṃ naivābhivāṃchata || 21 || {21}
[Analyze grammar]

sarve 'pi maṃtriṇo 'mātyāḥ sarve lokāśca yodhinaḥ |
saṃbuddhadarśane cāpi nātrāgachanti ke cana || 22 || {22}
[Analyze grammar]

evaṃ teṣāṃ sadā nityaṃ hiṃsākarmābhirāgiṇāṃ |
saddharme śravaṇe vāpi gocaraṃ naiva vidyate || 23 || {23}
[Analyze grammar]

dharmaṃ vinātra saṃsāre kiṃ sāraṃ janma mānuṣe |
parasparaṃ nihatyaiva yāsyaṃti narake dhruvaṃ || 24 || {24}
[Analyze grammar]

dhigjanma mānuṣe teṣāṃ kevalaṃ pāpasādhanaṃ |
ye kleśamānadarpyāndhā na paśyaṃti munīśvaraṃ || 25 || {25}
[Analyze grammar]

ye cātra saugataṃ dharmaṃ na śṛṇvanti kadā cana |
kathaṃ te bhadracaryāyāṃ gocaraṃ samavāpnuyuḥ || 26 || {26}
[Analyze grammar]

sadā te māracaryāyāṃ sthitvā kleśābhimāninaḥ |
bodhicaryāṃ pratikṣipya careyuḥ kāmacāriṇaḥ || 27 || {27}
[Analyze grammar]

tataḥ svayaṃ paribhraṣṭā bhraṃśayantaḥ parānapi |
yathechayā carantaste cinuyurbahupātakaṃ || 28 || {28}
[Analyze grammar]

tataste kleśasaṃtaptāḥ svaparārthābhighātinaḥ |
tīvraduḥkhāgnisaṃtaptāḥ pateyurnarake dhruvaṃ || 29 || {29}
[Analyze grammar]

narakeṣu bhramantaste sadā duḥkhābhibhojinaḥ |
paścāttāpāgnisaṃtaptāścareyurābhavaṃ tathā || 30 || {30}
[Analyze grammar]

tadeṣāṃ sarvalokānāṃ bhadrārthaṃ hitakāraṇaṃ |
sarvathopāyamādhātumarhāmi sāṃprataṃ drutaṃ || 31 || {31}
[Analyze grammar]

yāvadetau nṛpau vīrau viruddhau nopaśāmyataḥ |
tāvadatra bhuvi kvāpi maṃgalaṃ na bhavetsadā || 32 || {32}
[Analyze grammar]

tadetau nṛpatī tāvadbodhayitvā prayatnataḥ |
maitrasnehasaṃbaddhau kuryāṃ nirvairabhāvinau || 33 || {33}
[Analyze grammar]

etau hi kṣatriyau vīrau pāṃcālau mānagarvitau |
anayormitravaṃdhaṃ ko bodhayitvā kariṣyati || 34 || {34}
[Analyze grammar]

buddha eva jagacchāstā dharmarājaḥ prabodhayan |
anayościravairyāgniṃ śamayituṃ praśaknuyāt || 35 || {35}
[Analyze grammar]

tadatra sahasā gatvā prārthayeyaṃ munīśvaraṃ |
nūnaṃ buddhānubhāvāttau nṛpau mitratvamāpsyataḥ || 36 || {36}
[Analyze grammar]

iti niścitya rājā sa prasenajitsamutthitaḥ |
vihāre sahasā gatvā nanāma taṃ munīśvaraṃ || 37 || {37}
[Analyze grammar]

tatra sa purato gatvā sāṃjaliḥ samupāśrayan |
etatsarvapravṛttāṃtaṃ nivedyaivamabhāṣata || 38 || {38}
[Analyze grammar]

bhagavannātha sarvajña vijānīyādbhavānapi |
yattau pāṃcālabhūpālau viruddhau bhavato 'dhunā || 39 || {39}
[Analyze grammar]

yadetayorviruddhe ta sarve lokā virodhitāḥ |
tadatra sarvadā yuddhaṃ pravarttate divāniśaṃ || 40 || {40}
[Analyze grammar]

tattesāṃ sarvalokānāṃ saddharme gocaraṃ kadā |
sadā yuddhābhisaktāste sādhayeyuḥ śubhaṃ kathaṃ || 41 || {41}
[Analyze grammar]

tadatra bhagavāñcchāstā bodhayaṃstau narādhipau |
saṃbodhimārgamādiśya śubhe cārayitumarhati || 42 || {42}
[Analyze grammar]

iti saṃprārthite tena rājñā sa bhagavānmuniḥ |
tasya rājñe nareṃdrasya tūṣṇībhūtvādhyuvāsa tat || 43 || {43}
[Analyze grammar]

tataḥ sa nṛpatī rājā matvā śāstrādhivāsitaṃ |
sāṃjalistaṃ muniṃ natvā muditaḥ svālayaṃ yayau || 44 || {44}
[Analyze grammar]

tataḥ sa bhagavānpātramādāya cīvarāvṛtaḥ |
bhāsayanbhadratāṃ kurvanpratasthe saha sāṃghikaiḥ || 45 || {45}
[Analyze grammar]

evaṃ sarvatra mārgeṣu bhāsayaṃ sa munīśvaraḥ |
kṛtvā bhadraṃ krameṇaivaṃ vārāṇasīmupācarat || 46 || {46}
[Analyze grammar]

tatra sa bhagavāṃ prāpto bhābhiḥ saṃbhāsayan kramāt |
caraṃ kṛtvā subhadratvaṃ mṛgadāve upācarat || 47 || {47}
[Analyze grammar]

tatra sa bhagavānprātaḥ sasaṃghaḥ saugatāśrame |
sabhāmadhyāsanāsīnaḥ saddharmaṃ samupādiśat || 48 || {48}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ pramoditāḥ |
triratnaṃ śaraṇaṃ kṛtvā prabhejire samādarāt || 49 || {49}
[Analyze grammar]

tadā dakṣiṇapāṃcālanṛpatiḥ sa pramoditaḥ |
saṃbuddhadarśanaṃ kartuṃ mṛgadāve upācarat || 50 || {50}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā nṛpatiḥ sa pramoditaḥ |
sāṃjaliḥ purato gatvā natvaikānte upāśrayat || 51 || {51}
[Analyze grammar]

tasminnavasare tatra mṛgadāve samāśritaḥ |
bhagavānniti śuśrāva pāṃcālauttarādhipaḥ || 52 || {52}
[Analyze grammar]

sa uttarapāṃcālo nṛpatiḥ pratiroṣitaḥ |
taṃ nṛpaṃ yāmyapāṃcālaṃ parājetumupācarat || 53 || {53}
[Analyze grammar]

tatra sa nṛpatirvīraścaturaṃgavalaiḥ saha |
jayavādyamahotsāhaiḥ sahasā samupācarat || 54 || {54}
[Analyze grammar]

tatra sa yāmyapāṃcālarājā taṃ ripumāgataṃ |
niśamya sahasotthāya natvā ha taṃ munīśvaraṃ || 55 || {55}
[Analyze grammar]

bhagavannātha sarvajña sa me vairā ihāgataḥ |
tadatra kiṃ kariṣyāmi tadanujñāṃ dadātu me || 56 || {56}
[Analyze grammar]

iti tena narendreṇa prārthite sa jineśvaraḥ |
dṛṣṭvā taṃ yāmyapāṃcālaṃ samāśvāsyaivamādiśat || 57 || {57}
[Analyze grammar]

nṛpate mā vibheṣī tvaṃ dhairyamālambya tiṣṭhata |
tadupāyaṃ kariṣyāmi yenāsau te vaśe caret || 58 || {58}
[Analyze grammar]

ityādiśya sa sarvajñaścaturaṅgabalānvitaṃ |
mahatsainyādhipaṃ vīraṃ nirmāya 'preṣayattataḥ || 59 || {59}
[Analyze grammar]

sa sainyādhipatirvīraścaturaṅgabalaiḥ saha |
carannuttarapāṃcālamabhiyoddhumupācarat || 60 || {60}
[Analyze grammar]

tanmahatsainyaṃ āyātaṃ samālokyābhyupadrutaṃ |
sarva uttarapāṃcālasainyā bhītāḥ parāyayuḥ || 61 || {61}
[Analyze grammar]

taddṛṣṭvottarapāṃcālanṛpatiścāpi kheṭitaḥ |
ekākī rathamāruhya bhagavatsaṃmukhe 'carat || 62 || {62}
[Analyze grammar]

tatra sa dūrato dṛṣṭvā śrīghanaṃ taṃ sabhāśritaṃ |
avatīrya rathāttatra mṛgadāve upācarat || 63 || {63}
[Analyze grammar]

tatra sa nṛpati rājā samupetya kṛtāṃjaliḥ |
tridhā pradakṣiṇīkṛtya nanāma śaraṇaṃ gataḥ || 64 || {64}
[Analyze grammar]

tataścirātsamutthāpya sa pāṃcalo narādhipaḥ |
tatsaddharmāmṛtaṃ pātuṃ tatraikānte samāśrayat || 65 || {65}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā nṛpatiṃ taṃ samāśritaṃ |
āryasatyaṃ samārabhya dideśa dharmamuttamaṃ || 66 || {66}
[Analyze grammar]

tadāryasatyamākarṇya nṛpatiḥ so 'bhibodhitaḥ |
saṃsārasādhanaṃ dharmaṃ punaḥ śrotuṃ samaichata || 67 || {67}
[Analyze grammar]

tataḥ sa nṛpatī rājā samutthāya kṛtāṃjaliḥ |
praṇatvā bhagavaṃtaṃ taṃ prārthayadevamādarāt || 68 || {68}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ vraje |
tanme 'trānugrahaṃ kṛtvā samyagādeṣṭumarhati || 69 || {69}
[Analyze grammar]

yadatra bhagavan satvāḥ pravarttanto bhavodadhau |
sukhaduḥkhābhibhuṃjāno bhramaṃte ṣaḍgatau kathaṃ || 70 || {70}
[Analyze grammar]

karmaṇā kena devāḥ syurmānuṣāḥ kena karmaṇā |
daityāśca karmaṇā kena tatsamyaksamupādiśa || 71 || {71}
[Analyze grammar]

tiryañcaḥ karmaṇā kena pretāśca kena karmaṇā |
nārakāḥ karmaṇā kena tatsarvaṃ samupādiśa || 72 || {72}
[Analyze grammar]

tatrāpyanekarūpāśca sarve bhinnāśayā api |
nihīnamadhyamotkṛṣṭāḥ sukhaduḥkhānvitā api || 73 || {73}
[Analyze grammar]

etatsarvaṃ samākhyāya bhavāñchāstā jagadguruḥ |
saṃsāragatisaṃcāraṃ prabodhayitumarhati || 74 || {74}
[Analyze grammar]

iti saṃprārthite tena rājñā sa bhagavān sudhīḥ |
taṃ viśuddhāśayaṃ bhūpaṃ dṛṣṭvaivaṃ samupādiśat || 75 || {75}
[Analyze grammar]

sādhu śṛṇu mahārāja saṃsāragaticāraṇaṃ |
samyagdharmaṃ pravakṣyāmi yuṣmākaṃ paribodhane || 76 || {76}
[Analyze grammar]

kāyavāgmānasaṃ karmakṛtaṃ yacca śubhāśubhaṃ |
lokastasya phalaṃ bhukte karttā nānyo 'sti kasya cit || 77 || {77}
[Analyze grammar]

iti sarve kṛpāviṣṭāstrailokye guravo jināḥ |
uktavantastathā taddhi karmaṇo yasya yatphalaṃ || 78 || {78}
[Analyze grammar]

karmaṃ kartuṃ vihātuṃ ca sadasadgatihetukaṃ |
lobhamohabhayakrodhā ye narā naraghātinaḥ || 79 || {79}
[Analyze grammar]

saṃvaddhyānyāñca hi santi saṃjīvaṃ yānti te dhruvaṃ |
saṃvatsarasahasrāṇi bahūnyapi hatāhatāḥ || 80 || {80}
[Analyze grammar]

saṃjīvanti yatastatra tena saṃjīva ucyate || 81 || {81!}
[Analyze grammar]

mātāpitṛsuhṛdvaṃdhumitradrohakarāśca ye |
paiśunyānṛtavattāraḥ kālasūtrābhigāminaḥ || 82 || {82}
[Analyze grammar]

kālasūtreṇa saṃsūḍya pāṭyante dāruvad yataḥ |
jvaladbhiḥ krakacaistatra kālasūtrastataḥ smṛtaḥ || 83 || {83}
[Analyze grammar]

dāvādau dahanairdāhaṃ dehināṃ vidadhāti ye |
sa tīvrajvalanairjantustapyate tapane raṭan || 84 || {84}
[Analyze grammar]

tīvraṃ tapanasaṃtāpaṃ tanotyeva niraṃtaraṃ |
yattato 'nvarthamāloke khyātastapanasaṃjñayā || 85 || {85}
[Analyze grammar]

dharmādharmaviparyāsaṃ nāstiko yaḥ prakāśayan |
saṃtāpayati cānyāṃśca tapyate sa pratāpane || 86 || {86}
[Analyze grammar]

pratāpayati tatrasthān satvānstīvreṇa vahninā |
tapanātiśayano 'sau proktastasmātpratāpanaḥ || 87 || {87}
[Analyze grammar]

ajaiḍakaśṛgālāṃśca śaśākhumṛgāsukarān |
anyāṃśca prāṇino ghnaṃti saṃghātaṃ yānti te narāḥ || 88 || {88}
[Analyze grammar]

saṃhatāstatra ghātyaṃte samyagvāhaiva vaṃyayaḥ |
tasmātsaṃghāta ityevaṃ vikhyāto 'nvarthasaṃjñayā || 89 || {89}
[Analyze grammar]

kāyavāgmānasaṃ tāpaṃ ye kurvantīha dehināṃ |
kaṭukyapaṭikā ye ca rauravaṃ yānti te nārāḥ || 90 || {90}
[Analyze grammar]

tīvreṇa vahninā tatra dahyamānā niraṃtaraṃ |
raudraṃ ravaṃ vimuṃcanti yatastasmātsa rauravaṃ || 91 || {91}
[Analyze grammar]

devadvijagurordravyaṃ hṛtaṃ yairduḥkhināmiha |
te mahārauravaṃ yānti ye cānyasvāpahāriṇaḥ || 92 || {92}
[Analyze grammar]

raudratvādvahnidāhasya ravasya ca mahattayā |
rauravo hi mahāṃstasya mantva rauravādapi || 93 || {93}
[Analyze grammar]

kṛtvā guṇādhike tīvramapakāraṃ nihatya ca |
mātāpitṛgurun kalpamavīcau pacyate dhruvaṃ || 94 || {94}
[Analyze grammar]

asthīnyapi viśīryante raudrāgnau tatra dehināṃ |
yato na vīciḥ saukhyasya nāvīcirudāhṛtaḥ || 95 || {95}
[Analyze grammar]

mithodroharatā ye traṇe ghnantīva dehinaḥ |
pāpādasinakhāste tu jāyante duḥkhabhāginaḥ || 96 || {96}
[Analyze grammar]

nakhā evāsayasteṣāmāyasā jvalitāḥ kharāḥ |
tairanyonyaṃ nikṛntanti yattenāsinakhāḥ smṛtāḥ || 97 || {97}
[Analyze grammar]

lohajvalitatīkṣṇāgrāḥ ṣoḍaśāṅgulakaṇṭakāḥ |
balādārohyata hraṃdan śālmalīḥ pāladārikaḥ || 98 || {98}
[Analyze grammar]

lohadamṣṭrā mahākāyā jvalitāstīvrabhairavāḥ |
aśliṣya bhakṣayantyenaṃ paradāropahāriṇaṃ || 99 || {99}
[Analyze grammar]

āraṭanto 'pi khādyante śvagṛdhrolūkavāyasaiḥ |
aśivaṃ kurvate chinnā viśvāsaghāṭino narāḥ || 100 || {100}
[Analyze grammar]

ayoguḍāni bhujyante prataptāni punaḥ punaḥ |
yāpyante kvathitaṃ tāmraṃ ye parasvāpahāriṇaḥ || 101 || {1}
[Analyze grammar]

krūraiḥ śvabhirayodraṃṣṭraiḥ kṛtyante vivaśā bhṛśaṃ |
varṣakoṭi raṭanto 'pi ye narāḥ kheṭake ratāḥ || 102 || {2}
[Analyze grammar]

matsyādīñjalajān hatvā jvalantyamradravodakāṃ |
yāti vaitaraṇīṃ śaśvadvahninā dahyate naraḥ || 103 || {3}
[Analyze grammar]

ye svārthalavasaṃmūḍho vyavahāramadhārmikaṃ |
karoti narake kradan sa cakreṇābhipīḍyate || 104 || {4}
[Analyze grammar]

pīḍā vahubhirākāraiḥ kṛtā yairduḥkhināmiha |
pīḍyante te ciraṃ taptairyatra mudgaraparvataiḥ || 105 || {5}
[Analyze grammar]

bhedakā dharmasetūnāṃ ye cāsanmārgavāhinaḥ |
kṣuradhārācitaṃ mārgaṃ gatvā krāmanti te narāḥ || 106 || {6}
[Analyze grammar]

nakhaiḥ saṃcūrṇya yūkādīñcūrṇyante meṣaparvatai |
bhūyo bhūyo mahākāyāḥ krandantaste śaracchataṃ || 107 || {7}
[Analyze grammar]

vrataṃ yastu samāśritya saṃpanno parirakṣati |
śīryamānamānsāsthiḥ kukuṃle pacyate dhruvaṃ || 108 || {8}
[Analyze grammar]

aṇunāpi hi yaḥ kaścinmithyājīvena jīvati |
bhakṣyate krimibhiścaṇḍaiḥ saṃmagno gūthamṛttike || 109 || {9}
[Analyze grammar]

dṛṣṭvāpi vrīhimadhyasthānprāṇinaścūrṇayanti ye |
āyasai mukhalaistaptaiḥ kṣobhyante te punaḥ punaḥ || 110 || {10}
[Analyze grammar]

atyantakrodhanāḥ krūrāḥ śaṭhāḥ pāpābhikāṃkṣiṇaḥ |
paravyasanakṛṣṭvā ca jāyante yamarākṣasāḥ || 111 || {11}
[Analyze grammar]

sarveṣāmeva duḥkhānāṃ vījaṃ mṛdvābhibhedataḥ |
kāyavāgmānasaṃ karma pāpaṃ yattadaṇvapi varttayet |
haṃsapārāvatādīnaṃ kharāṇāmapi rāgiṇāṃ |
yena rāgeṇa jāyante mūḍhāḥ kīṭādiyoniṣu || 112 || {1}
[Analyze grammar]

sarppāḥ krodhopanāhābhyāṃ mārastabdhā mṛgādhipāḥ |
abhimānena jāyante gadāmāśvādiyoniṣu || 113 || {2}
[Analyze grammar]

mātsaryerṣyādi doṣeṇa vānarāḥ pretadehinaḥ |
jāyante mukharā dhṛṣṭāścapalātmānaśca vāyasāḥ || 114 || {3}
[Analyze grammar]

vadhavaṃdhanamātsaryairgavāśvādiṣu dehinaḥ |
jāyante krūrakarmāṇo lūtāḥ kharjjūravṛścikaḥ || 115 || {4}
[Analyze grammar]

vyāghramārjāragomāyuṛkṣagṛdhravṛgādāyaḥ |
jāyante pretamansādoḥ krodhanā matsarā narāḥ || 116 || {5}
[Analyze grammar]

dātāraḥ krodhanāḥ krūrā narā nāgamaharddhikāḥ |
bhavāntatyāgino darppātkrodhācca garuḍeśvarāḥ || 117 || {6}
[Analyze grammar]

kṛtaṃ yatpāpakaṃ karma svayaṃ vākkāyamānasaṃ |
tiryañcastena jāyante tanmanogatimākṛthāḥ || 118 || {7}
[Analyze grammar]

bhakṣyabhojyāpahartāro ye kṣudrā dānavarji |
bhavanti kuṇapāhārāḥ pretāste kaṭapūtanāḥ || 119 || {1}
[Analyze grammar]

viheṭhayanti ye bālā vaṃcayantyapi tṛṣṇayā |
te 'pi garbhamalāhārā jāyante kaṭapūtanāḥ || 120 || {2}
[Analyze grammar]

hīnācārātidīnāśca matsarā nityakāṃkṣiṇaḥ |
jāyaṃte ye narāḥ pretā 'ṣṭāste galagaṇḍakāḥ || 121 || {3}
[Analyze grammar]

dānaṃ nivārayatyeva na hi kiṃ tiddadāti yaḥ |
kṣutkṣāmāsau mahākukṣiḥ pretaḥ śūcimukho bhavet || 122 || {4}
[Analyze grammar]

dhanaṃ rakṣati vaṃśārthe na bhuṃkte na dadāti yaḥ |
dattādāyī tataḥ pretaḥ śrāddhabhoktā sa jāyate || 123 || {5}
[Analyze grammar]

yaḥ parasvāpahārepsurdatvā caivānutapyate |
bhoktā viṭśleṣmavāntānāṃ pretya pretaḥ sa jāyate || 124 || {6}
[Analyze grammar]

apriyaṃ vakti yaḥ krodhādvākyaṃ marmavibhedataṃ |
bbavantyulkāmukhaḥ pretaḥ suciraṃ tena karmaṇā || 125 || {7}
[Analyze grammar]

kurute kalahaṃ yastu niṣkṛpaḥ krūramānasaḥ |
krimikīṭapataṅgādeḥ prete 'sau jyotiko bhavet || 126 || {8}
[Analyze grammar]

grāmakūṭau dadātyeva yo janaṃ pīḍayantyapi |
kumbhāṇḍo vikṛtākāraḥ pūyāhāraśca jāyate || 127 || {9}
[Analyze grammar]

nirdayāḥ prāṇino ghnanti bhakṣyārthaṃ ye dadantyapi |
māṃsāhārāśca te 'vaśyaṃ bhavanti pretarākṣasāḥ || 128 || {10}
[Analyze grammar]

gaṃdhamālāratā nityaṃ maṃdakrodhāḥ pradāyakāḥ |
gaṃdharvāḥ pretya jāyante devānāṃ ratihetavaḥ || 129 || {11}
[Analyze grammar]

krodhanāḥ piśunaḥ kiñcidarthārthaṃ yaḥ prayachati |
sa piśācaṃ praduṣṭātmā jāyate vikṛtānanaḥ || 130 || {12}
[Analyze grammar]

nityapraduṣṭāścapalāḥ parapīḍākarā narāḥ |
saṃpradānaratā nityaṃ bhūtāḥ pretya bhavanti te || 131 || {13}
[Analyze grammar]

krūrāḥ krūddhāḥ pradātāraḥ priyā sarvasurā ca ye |
jāyante pretya yakṣāstu krūrātmānaḥ surāpriyāḥ || 132 || {14}
[Analyze grammar]

mātāpitṛgurūnyānairye nayanti yathepsitaṃ |
vimānacāriṇo yakṣā jāyaṃte susukhānvitāḥ || 133 || {15}
[Analyze grammar]

tṛṣṇāmātsaryadoṣeṇa pretā bhavantyamī sadā |
yakṣādayaḥ śubhaiḥ kliṣṭairatastānparivarjayet || 134 || {16}
[Analyze grammar]

devāsuramanuṣyeṣu dīrghamāyurahiṃsayā |
jāyate hinsayā svalpāmato hiṃsāṃ vivarjayet || 135 || {1}
[Analyze grammar]

kuṣṭharogajvaronmādā ye cānye vyādhayo nṛṇāṃ |
bhavanti bhūtaprayukteste vadhavaṃdhanatāḍanaiḥ || 136 || {2}
[Analyze grammar]

yo na harttā parasvānāṃ na vañcavitprayachati |
mahatāpi prayatnena sa dravyaṃ nādhigachati || 137 || {3}
[Analyze grammar]

adattaṃ vittamādāya dānāni ca dadāti yaḥ |
sa pretya dravyavānbhūtvā bhūyo bhavati nirdhanaḥ || 138 || {4}
[Analyze grammar]

yo na harttā na dātā ca na cātikṛpaṇo naraḥ |
kṛtsnena mahatā dravyaṃ sthiraṃ sa labhate dhruvaṃ || 139 || {5}
[Analyze grammar]

na harttā yaḥ parasvānāṃ tyāgavān vītamatsaraḥ |
ahāryaṃ vipulaṃ vittamiṣṭam ca labhate naraḥ || 140 || {6}
[Analyze grammar]

āyurvarṇavalopetaḥ śrīmān rogavivarjitaḥ |
sukhī ca sa labhennityaṃ yo dadātīha bhojanaṃ || 141 || {7}
[Analyze grammar]

salajjo rūpavānbhogī suchāyaḥ prāṇināṃ priyaḥ |
sa bhavedvastralābhī ca yo vāsānsi prayachati || 142 || {8}
[Analyze grammar]

āvāsaṃ yo dadātīha suprasannena cetasā |
prāsādāḥ sarvakāmāśca jāyante tasya dehinaḥ || 143 || {9}
[Analyze grammar]

upānatsaṃkramādīni ye prayachanti mānavāḥ |
bhavanti sukhino nityaṃ yānāni ca labhanti te || 144 || {10}
[Analyze grammar]

vāpīkūpataḍāgādīn kārayitvā jalāśrayān |
sukhinastyaktasaṃtāpā niḥpipāsā bhavanti te || 145 || {11}
[Analyze grammar]

puṣpairabhyarcitaḥ śrīmān śaraṇyaḥ sarvadehināṃ |
samṛddhitaḥ sa syādārāmaṃ yaḥ prayachati || 146 || {12}
[Analyze grammar]

vidyādānena paṇḍityaṃ prajñābhyāsena cāpyate |
bhaiṣajyābhayadānena rogamuktastu jāyate || 147 || {13}
[Analyze grammar]

dīpadānena cakṣuṣmān vādyadānena susvaraḥ |
śayanāsanadānena sukhī bhavati mānavaḥ || 148 || {14}
[Analyze grammar]

gavādīnnyo dadātīha bhojyaṃ rasasamanvitaṃ |
balavān varṇavānbhogī dīrghāyuḥ sa bhavennaraḥ || 149 || {15}
[Analyze grammar]

kanyādānena samānyāṃ lābhī syātparivāravān |
dhanadhānyasamṛddhastu bhūmidānena jāyate || 150 || {16}
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyamabhayaṃ vacanaṃ priyaṃ |
yad yadevepsitaṃ śaktyā dātavyaṃ tattadarthinaḥ || 151 || {17}
[Analyze grammar]

kleśayitvā dadātīha svakārthaṃ vā ha yena vā |
yaśaḥsaukhyābhilākhādvā sa kliṣṭaṃ labhate phalaṃ || 152 || {18}
[Analyze grammar]

svakāryaṃ nirapekṣeṇa kṛpāviṣṭena cetasā |
parārthaṃ yo dadātīha so 'kliṣṭaṃ phalamaśnute || 153 || {19}
[Analyze grammar]

yatkiñciddīyate 'nyasmai yathākālaṃ yathāvidhiṃ |
tena tena prakāreṇa tatsarvamupatiṣṭhate || 154 || {20}
[Analyze grammar]

parānanvapahatyevaṃ sarvakālaṃ yathepsitaṃ |
akleśayitvā dātavyaṃ hitaṃ dharmāvirodhiyat || 155 || {21}
[Analyze grammar]

evaṃ hi dīyamānasya dānasyaiva phalādayaḥ |
dānaṃ hi sarvasaukhyānāmananyatkāraṇaṃ mataṃ || 156 || {22}
[Analyze grammar]

virajaḥ paradārebhyo dārāniṣṭānavāpnuyāt |
svebhyo 'pyadeśakālau ca varjayetpuṃstvamarchati || 157 || {23}
[Analyze grammar]

paradāreṣu saṃsaktaṃ cittaṃ yo na niyachati |
anaṃgeṣu cakṣyeta sa pumāṃ strītvamarchati || 158 || {24}
[Analyze grammar]

strītvaṃ jugupsate yā tu suśīlamandarāgiṇī |
puṃstvamākāṃkṣate nityaṃ sā nārī naratāṃ vrajet || 159 || {25}
[Analyze grammar]

yastu samyagnirātaṅkaṃ brahmacaryaṃ niṣevate |
tejasvī sadguṇaḥ śrīmāndevairapi sa lakṣyate || 160 || {26}
[Analyze grammar]

dṛḍhasmṛtirasaṃmūḍho maghavāno niṣevanāt |
jāyate satyavādī ca yaśaḥsaukhyānvitaḥ pumān || 161 || {27}
[Analyze grammar]

bhinnānāmapi satvānāṃ bhedaṃ naiva karoti yaḥ |
abhedyaparivāro 'sau jāyate sthiramānasaḥ || 162 || {28}
[Analyze grammar]

yastvājñāṃ kurute nityaṃ gurūṇāṃ hṛṣṭamānasaḥ |
hitāhitābhidhāyī ca sa syādādeyavākkṛtī || 163 || {29}
[Analyze grammar]

nīcāparāyamānena viparyāsena codgataḥ |
bhavanti sukhinaḥ saukhyaṃ duḥkhaṃ datvā ca duḥkhinaḥ || 164 || {30}
[Analyze grammar]

paraprapañcābhiratāḥ śaṭhāścānṛtavādinaḥ |
kubjavāmanatāṃ yānti ye ca rūpābhimāninaḥ || 165 || {31}
[Analyze grammar]

jaḍo vijñānamātsaryādbhavenmūkaḥ priyāpriyaḥ |
vādhiryaṃ yāti mūḍhātmā hitavākyābhigūḍhakaḥ || 166 || {32}
[Analyze grammar]

duḥkham pāpasya puṇyasya sukhaṃ miśrasya miśritaṃ |
sarvaṃ sādṛśyaniḥsyandamabhyuhyaṃ karmaṇaḥ phalaṃ || 167 || {33}
[Analyze grammar]

śaṭhyena māyayā nityaṃ caratyakṛtakilbiṣaḥ |
kalipriyaḥ pradātā ca sa bhavedasureśvaraḥ || 168 || {1}
[Analyze grammar]

nātmanā yaḥ sukhākāṃkṣī na ca kṛvyeta parigrahaṃ |
grahāṇāmagraṇī cāsau mahārājikatāṃ vrajet || 169 || {1}
[Analyze grammar]

mātāpitṛkulajyeṣṭhapūjakasyāgavān kṛtī |
hṛṣyame yo na kalahaistridaśeṣu sa jāyate || 170 || {2}
[Analyze grammar]

na vigrahe ratā naiva kalahe hṛṣṭamānasāḥ |
ekāntakuśalodyuktā ye ca moyāpagāstu te || 171 || {3}
[Analyze grammar]

bahuśrutā dharmadharāḥ suprajñā mokṣakāṃkṣiṇaḥ guṇair |
ye parihṛṣṇāśca narāste tuṣitopagāḥ || 172 || {4}
[Analyze grammar]

śīlapradānavinaye pravṛttā ye svayaṃ narāḥ |
mahotsāhāśca te 'vaśyaṃ nirmāṇaratigāminaḥ || 173 || {5}
[Analyze grammar]

adīnasatvā me śreṣṭhāḥ pradāne damasaṃyamaiḥ |
guṇādhikāśca ye yānti paranirmitatāṃ dhruvaṃ || 174 || {6}
[Analyze grammar]

śīlena svargamāpnoti dhyānena ca viśeṣataḥ |
yathābhūtaparijñānātparyante vo punarbhavaḥ || 175 || {7}
[Analyze grammar]

śubhāśubhaphalaṃ karma yadetatkathitaṃ sphuṭaṃ |
śubhena labhyate saukhyaṃ duḥkhaṃ tvaśubhasaṃbhavaṃ || 176 || {8}
[Analyze grammar]

mṛtyurvyādhirjarā caiva cintanīyamidaṃ trayaṃ |
viprayogā priyaiḥ sārddhaṃ karmaṇāṃ ca svakaṃ phalaṃ || 177 || {9}
[Analyze grammar]

evaṃ virāgamāpnoti viviktaḥ puṇyamarchati |
pāpaṃ ca nārjayedevaṃ tacca saṃkṣepataḥ śṛṇu || 178 || {10}
[Analyze grammar]

samyakparārthakaraṇaṃ parānarthavivarjanaṃ |
puṇyaṃ viparyayātpāpabhuktameva munīśvaraiḥ || 179 || {11}
[Analyze grammar]

evaṃ matvā mahārāja ṣaḍgatikārikāṃ bhave |
saṃbodhidharmamādhāya caritavyaṃ sadā śubhe || 180 || {1}
[Analyze grammar]

ye saṃbodhivrataṃ dhṛtvā pracaranti samāhitāḥ |
sarvasatvahitārthena bodhisatvā bhavanti te || 181 || {2}
[Analyze grammar]

evaṃ vijñāya rājendra sadā bhadraṃ yadīchasi |
triratnaṃ śaraṇaṃ kṛtvā bhaja nityaṃ samādarāt || 182 || {3}
[Analyze grammar]

etatpuṇyavipākena sarvakleśan vinirjayan |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 183 || {4}
[Analyze grammar]

iti tena munīndreṇa samākhyātaṃ niśamya saḥ |
rājāpyuttarapāṃcālaḥ pravrajituṃ samaichata || 184 || {5}
[Analyze grammar]

tataḥ sa nṛpatī rājā samutthāya kṛtāṃjaliḥ |
bhagavantamānatvā prārthayadevamādarāt || 185 || {6}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ gataḥ |
saṃbodhivratamādhāya prechāmi carituṃ sadā || 186 || {7}
[Analyze grammar]

yadbhavāñjagatāṃ śāstā saṃbodhidharmadeśikaḥ |
tanme 'nugrahatāṃ kṛtvā pravrajyāṃ dātumarhati || 187 || {8}
[Analyze grammar]

iti saṃprārthite tena rājñā sa bhagavān sudhīḥ |
tasya rājño manaḥśuddhaṃ vijñāyaivamupādiśat || 188 || {9}
[Analyze grammar]

sādhu rājanmahābhāga yadīchasi śubhāṃ gatiṃ |
ehi cara samādhāya cara me śāsane vrataṃ || 189 || {10}
[Analyze grammar]

ityādiśya munīndro 'sau pāṇinā tacchiraḥ spṛśan |
saṃbuddhe śāsane dharme taṃ nareṃdraṃ samagrahīt || 190 || {11}
[Analyze grammar]

ehīti tena śāstrokte nṛpatiḥ sa prabodhitaḥ |
khikkhirīpātradharo bhikṣu 'bhūccīvarāvṛtaḥ || 191 || {12}
[Analyze grammar]

tataḥ sa bhūpatiścāpi virakto bhogyanispṛhaḥ |
niḥkleśaḥ pariśuddhātmā babhūva vijiteṃdriyaḥ || 192 || {13}
[Analyze grammar]

sākṣādarhatvamāsādya brahmacārī niraṃjanaḥ |
saṃbodhipadamāsādya saṃbuddhaḥ śrāvako 'bhavat || 193 || {14}
[Analyze grammar]

tataḥ sa brahmavid yogī traidhātuvāsināmapi |
sadevāsuralokānāṃ vandyo mānyo 'bhavadguruḥ || 194 || {15}
[Analyze grammar]

tato dakṣiṇapāṃcālarājā sa pratimoditaḥ |
utthāya sāṃjalirnatvā prārthyattaṃ munīśvaraṃ || 195 || {16}
[Analyze grammar]

bhagavannātha sarvajña kṛpayā me prasīdatu |
traimāsyaṃ bhaktumichāmi tatkurutāmanugrahaṃ || 196 || {17}
[Analyze grammar]

iti saṃprārthite rājñā bhagavān sa munīśvaraḥ |
nṛpatiṃ taṃ samālokya tūṣṇībhūtvādhyuvāsa tat || 197 || {18}
[Analyze grammar]

tataḥ sa nṛpatī rājā bhagavatādhyuvāsitaṃ |
viditvā sarvasāmagrīṃ sahasā samasādhayat || 198 || {19}
[Analyze grammar]

tataḥ sa rājā bhagavaṃtaṃ sasāṃghikaṃ |
yathārhabhojanairnityaṃ samabhyarcya 'bhyatoṣayat || 199 || {20}
[Analyze grammar]

vicitracīvaraiścāpi śrīghanaṃ taṃ sasāṃghikaṃ |
āchādya sāṃjalirnatvā praṇidhānaṃ mudā vyadhāt || 200 || {21}
[Analyze grammar]

etatpuṇyavipākena loke 'ṃdhe 'parināyake |
saddharmabhāskaraḥ śāstā saṃbuddho 'rhaṃ bhaveya hi || 201 || {22}
[Analyze grammar]

evaṃ tena narendreṇa praṇidhānaṃ kṛtaṃ mudā |
matvā sa bhagavān smitaṃ prāmuñcacchubharociṣaṃ || 202 || {23}
[Analyze grammar]

tatsmitasamutpannāḥ paṃcavarṇāḥ suraśmayaḥ |
prasāritāstrilokeṣu bhāsayantyaḥ pracerire || 203 || {24}
[Analyze grammar]

tadrasmisaṃparispṛṣṭāḥ sarve 'pi nārakāśritāḥ |
nirmuktavedanākhedā mahatsaukhyaṃ pralebhire || 204 || {25}
[Analyze grammar]

tadā te vismitāḥ sarve nārakīyāḥ pramoditāḥ |
kimevaṃ jāyate saukhyamiti dhyātvā niṣedire || 205 || {26}
[Analyze grammar]

tataḥ sa bhagavāṃsteṣāṃ vismayākrāṃtacetasāṃ |
manāṃsi paribodhārthaṃ praiṣayattatra nairmitaṃ || 206 || {27}
[Analyze grammar]

tadā te nārakāḥ sarve dṛṣṭvā taṃ sugataṃ mudā |
upetya praṇatiṃ kṛtvā prābhajañcharaṇaṃ gatāḥ || 207 || {28}
[Analyze grammar]

tatastatpuṇyaliptāste sarve vimuktapāpakāḥ |
pariśuddhāḥ śubhātmānaḥ sadgatiṃ samupāyayuḥ || 208 || {29}
[Analyze grammar]

tatastā raśmayaḥ sarvā avabhāsya samaṃtataḥ |
akaniṣṭhālayaṃ yāvatprasṛtāḥ samabhāsayan || 209 || {30}
[Analyze grammar]

gāthāghoṣaiśca sarvatra sarvāndevānpramodinaḥ |
bodhayitvā śubhe dharme pratiṣṭhāpya pacerire || 210 || {31}
[Analyze grammar]

tatastā raśmayaḥ sarvā piṇḍībhūtā muneḥ puraḥ |
tridhā pradakṣiṇīkṛtvā mahoṣṇīṣe samāviśat || 211 || {32}
[Analyze grammar]

taddṛṣṭvā te sabhālokāḥ sarve 'tivismayoddhatāḥ |
śāstā kimādiśeddharmamiti dhyātvā niṣedire || 212 || {33}
[Analyze grammar]

iti teṣāṃ manastarkaṃ matvānaṃdaḥ samutthitaḥ |
upetya sāṃjalirnatvā prārthayettaṃ munīśvaraṃ || 213 || {34}
[Analyze grammar]

bhagavan hetunā kena smitaṃ muṃcati sāṃprataṃ |
nāhetvapratyayaṃ smitaṃ na muṃcaṃti munīśvarāḥ || 214 || {35}
[Analyze grammar]

tad yadarthe bhavān smitaṃ muṃcatīme sabhājanāḥ |
śrotumichaṃti sarve tadarthamādeṣṭumarhati || 215 || {36}
[Analyze grammar]

ityānaṃdoditaṃ śrutvā bhagavān sa jagadguruḥ |
sarvāṃl lokān samālokya tamānaṃdaṃ samabravīt || 216 || {37}
[Analyze grammar]

evameva sadānaṃda sarve buddhā munīśvarāḥ |
nāhetupratyayaṃ smitaṃ vimuṃcanti kadā cana || 217 || {38}
[Analyze grammar]

paśyatāmayamānaṃda rājātisaṃprasāditaḥ |
satkṛtya śraddhayāsmākaṃ traimāsyaṃ bhajate mudā || 218 || {39}
[Analyze grammar]

etatpuṇyavipākena rājāyaṃ sadguṇākaraḥ |
kramātpāramitāḥ sarvāḥ paripūrya balānvitaḥ || 219 || {40}
[Analyze grammar]

sarvakleśagaṇāñjitvā mārāñcāpi vinirjayan |
bodhimāsādya sarvajñastathāgato munīśvaraḥ || 220 || {41}
[Analyze grammar]

sarvavidyādhipaḥ śāstā dharmarājo vināyakaḥ |
vijayo nāma saṃbuddho bhaviṣyati bhavāntare || 221 || {42}
[Analyze grammar]

evamānaṃda vijñāya buddhakṣetraśubhaṃkṛtaṃ |
tadvipāke mahatsaukhyaṃ bhadraṃ saṃbodhisādhanaṃ || 222 || {43}
[Analyze grammar]

triratnaśaraṇaṃ kṛtvā satkāraiḥ śraddhayā sadā |
saṃbodhivāñchibhirlokaiścaritavyaṃ śubhe mudā || 223 || {44}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdādayo 'pi te |
sarve lokāstathetyuktvā prābhyanandanprasāditāḥ || 224 || {45}
[Analyze grammar]

so 'pi dakṣiṇapāṃcālo rājā śrutvā pramoditaḥ |
triratnabhajanaṃ kṛtvā pracacāra śubhe sadā || 225 || {46}
[Analyze grammar]

tadārabhya sadā tatra maṃgalaṃ nirupadravaṃ |
samaṃtato mahotsāhaṃ kṛtayuga ivābhavat || 226 || {47}
[Analyze grammar]

iti me guruṇākhyātaṃ śrutaṃ mayā tathā 'dhunā |
kathyate 'tra tvayāpyevaṃ caritavyaṃ śubhe sadā || 227 || {48}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālanīyāḥ sadā tvayā || 228 || {49}
[Analyze grammar]

tathā te sarvadā bhadraṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 229 || {50}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ |
tathetyabhyanumoditvā prābhyanandatsapārṣadaḥ || 230 || {51}
[Analyze grammar]

rājño pāñcālayoryanmunikathitamidaṃ tatprasiddhāvadānaṃ |
śṛṇvanti śrāvayanti pramuditamanasaḥ śraddhayā ye prasannāḥ |
sarve te bodhisatvāḥ sakalaguṇadharāḥ sarvasaṃpatsukhāḍhyāḥ |
kṛtvā lokeṣu bhaddraṃ munivaranilaye saṃprayānti pramodāḥ || 231 || {52}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Pāñcālarāja-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: