Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 27 - Mālikā-avadāna

athāśoko mahīnāthaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ tamarhantaṃ praṇatvā prārthayatpunaḥ || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ tvaṃ arhati || 2 || {2}
[Analyze grammar]

iti tena narendreṇa prārthitaṃ sa yatīśvaraḥ |
upagupto narendrantaṃ samālokyaivaṃ ādiśat || 3 || {3}
[Analyze grammar]

śṛṇu sādhu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ tatpravakṣyāmi tava puṇyavivṛddhaye || 4 || {4}
[Analyze grammar]

tadyathā bhagavānbuddhaḥ śākyasiṃho jagadguruḥ |
sarvajñaḥ sugataḥ śāstā dharmarājo munīśvaraḥ || 5 || {5}
[Analyze grammar]

ekasmin samaye tatra śrāvastyā upakaṇṭhike |
jetāraṇye mahodyāne vihāre śrāvakaiḥ saha || 6 || {6}
[Analyze grammar]

bhikṣubhiścailakaiścāpi bhikṣuṇībhirupāsakaiḥ |
upāsikābhiranyaiśca bodhisatvagaṇairapi || 7 || {7}
[Analyze grammar]

sarvasatvahitārthena bodhicaryaṃ prakāśayan |
saddharmaṃ samupādiśya vijahāra prabhāsayan || 8 || {8}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ |
śakrādayo 'pi devendrā brahmādilokapālakāḥ || 9 || {9}
[Analyze grammar]

daityeṃdrā garuḍā nāgā yakṣagaṃdharvakiṃnarāḥ |
siddhā vidyādharāścāpi rākṣasāśca maharddhikāḥ || 10 || {10}
[Analyze grammar]

ṛṣayo brāhmaṇā cāpi kṣatriyāśca narādhipāḥ |
vaiśyā rājakumārāśca maṃtriṇo 'mātyakā janāḥ || 11 || {11}
[Analyze grammar]

gṛhasthāḥ sārthavāhāśca vaṇijaḥ śilpino 'pi ca |
paurā jānapadā grāmyā anye kārpaṭikā api || 12 || {12}
[Analyze grammar]

sarve te samupāgatya tatra taṃ śrīghanaṃ muniṃ |
dṛṣṭvā pradakṣiṇīkṛtya praṇatvā samupācaran || 13 || {13}
[Analyze grammar]

yathākramaṃ samabhyarcya natvā sāṃjalayo mudā |
parivṛtya puraskṛtya sarve te samupāśrayan || 14 || {14}
[Analyze grammar]

tān sarvān samupāsīnāṃ dṛṣṭvā sa bhagavānmuniḥ |
āryasatyaṃ samārabhya dideśa dharmamuttamaṃ || 15 || {15}
[Analyze grammar]

taddharmaṃ samupākarṇya sarve te saṃprabodhitāḥ |
dharmavaiśeṣamājñāya babhuvurbodhivāṃchitāḥ || 16 || {16}
[Analyze grammar]

tadā tatra pure rājā prasenajitkauśalaḥ |
yadā na sugatastatra tadā tīrthikabhāgabhūt || 17 || {17}
[Analyze grammar]

yadā tu sugatastatra sasāṃghikaḥ samāgataḥ |
tadā sa nṛpatirnityaṃ śrīghanaṃ taṃ sadābhajat || 18 || {18}
[Analyze grammar]

tasmiṃśca samaye tatra kaścidārāmiko vanāt |
navaṃ padmaiḥ samādāya rājñe dātuṃ pure 'viśat || 19 || {19}
[Analyze grammar]

tatraikapathi taṃ dṛṣṭvā tīrthikopāsiko mudā |
sahasā tasya puro gatvā prārthayattaṃ saroruhaṃ || 20 || {20}
[Analyze grammar]

bho mālinnidaṃ padmaṃ yadi vikretumichasi |
ucitaṃ mūlyamādāya mahyaṃ dātuṃ tvamarhasi || 21 || {21}
[Analyze grammar]

iti tenārthitaṃ śrutvā mālikaḥ lubhitāśayaḥ |
yadīchati bhavāndadyāmiti taṃ dātumaichata || 22 || {22}
[Analyze grammar]

tasminneva kṣaṇe tatra gṛhastho 'nāthapiṇḍadaḥ |
puṣpārthī samupāyāto mālikaṃ tamapṛchata || 23 || {22}
[Analyze grammar]

bho mālinnidaṃ padmaṃ yadi vikretumichati |
dviguṇaṃ mūlyamādāya bhavānme dātumarhati || 24 || {23}
[Analyze grammar]

iti tenoditaṃ śrutvā tīrthikopāsako 'pi saḥ |
taddviguṇena mūlyena tadpadmaṃ samayācata || 25 || {24}
[Analyze grammar]

iti tenārthitaṃ śrutvā sa cāpyanāthapiṇḍadaḥ |
taddvaiguṇyena mūlyena kamalaṃ tamayācata || 26 || {25}
[Analyze grammar]

tacchrutvā tairthikaḥ so 'pi madadarpābhimāninaḥ |
tattriguṇamūlyena gṛhītuṃ taṃ samaichata || 27 || {26}
[Analyze grammar]

taddṛṣṭvā sa gṛhastheṇānāthapiṇḍadotsahī |
caturguṇena mūlyena padmaṃ tamabhyayācata || 28 || {27}
[Analyze grammar]

evaṃ tau gṛhapatī so tha yāvacchatasaharsrakaiḥ |
mūlya taṃ padmamādāya mālinaṃ taṃ yayācatuḥ || 29 || {28}
[Analyze grammar]

taddṛṣṭvārāmikaḥ sa 'pi pravarddhayanparasparaṃ |
tayordvayoradatvaiva manasaivaṃ vyaciṃtayat || 30 || {29}
[Analyze grammar]

ayaṃ gṛhapatiḥ śreṣṭho hyanāthapiṇḍadaḥ sudhīḥ |
acapalo mahādhīraḥ sthirasatvo vicakṣaṇaḥ || 31 || {30}
[Analyze grammar]

kasyārthe nvidaṃ padmamiyanmūlyena yācate |
nūnamatra mahaddheturbhaviṣyati na saṃśayaḥ || 32 || {31}
[Analyze grammar]

tadetatparipṛchāva dāsyāmi sadguṇārthine || 33 || {32}
[Analyze grammar]

iti dhyātvā svacittena sa ārāmika utsukaḥ |
tairthikaṃ taṃ samālokya paprachaivaṃ samādarāt || 34 || {33}
[Analyze grammar]

bho puruṣa bhavān kasya kāryasyārthe idaṃ kajaṃ |
iyanmūlyena vikretumichati tadvadasva me || 35 || {34}
[Analyze grammar]

iti tenoditaṃ śrutvā sa tairthikaḥ pramoditaḥ |
ārāmikaṃ tamālokya prabodhayitumabravīt || 36 || {35}
[Analyze grammar]

yaḥ śrīpatirjagadbharttā nārāyano janārdanaḥ |
tasya pūjāṃ kariṣyāmi tadidaṃ dehi me 'mbujaṃ || 37 || {36}
[Analyze grammar]

iti tenoditaṃ śrutvārāmiko sānubodhitaḥ |
anāthapiṇḍadaṃ taṃ ca dṛṣṭvā kāryamapṛchata || 38 || {37}
[Analyze grammar]

bho sādho bhavaṃścāpi kimarthamidamambujaṃ |
bahumūlyaiva samāharttumichati tadvadasva me || 39 || {38}
[Analyze grammar]

iti tadvacanaṃ śrutvā so 'nāthapiṇḍadaḥ sudhīḥ |
ārāmikaṃ tamālokya prabodhayitumabravīt || 40 || {39}
[Analyze grammar]

sādhu sādhu mahābhāga yadidaṃ te saroruhaṃ |
bahumūlyena vāṃchāmi tadarthaṃ kathyate śṛṇu || 41 || {40}
[Analyze grammar]

yo 'tra śauddhodanī rājā cakravarttī nṛpādhipaḥ |
sarvasatvahitārthena saṃbodhisādhanodyataḥ || 42 || {41}
[Analyze grammar]

sarvatra bhuvane loke kleśākulāsamāhite |
bodhicaryāvihīne 'tra mlechadharmapravarttate || 43 || {42}
[Analyze grammar]

bodhicaryāṃ svayaṃ dhṛtvā prakāśayitumudyataḥ |
sarvarājyaṃ parityajya sarvāṃścāpi parigrahān || 44 || {43}
[Analyze grammar]

vairāgyadharmamāśritya saṃsārabhoganispṛhaḥ |
gayāśīrṣe nage gatvā kṛtvā tapaḥ suduṣkaraṃ || 45 || {44}
[Analyze grammar]

tato loke hitaṃ kartuṃ samutthāya samāhitaḥ |
bodhivṛkṣatalāsīnastasthau dhyānasamāhitaḥ || 46 || {45}
[Analyze grammar]

tatra māragaṇān sarvāñjitvā kleśagaṇānapi |
saṃbodhijñānaṃ āsādya buddho bhavati sāṃprataṃ || 47 || {46}
[Analyze grammar]

so 'yaṃ buddho jagacchāstā jagannātho jagadguruḥ |
jagadbharttā jagattrāyī dharmarājā munīśvaraḥ || 48 || {47}
[Analyze grammar]

sarvajñaḥ sugataḥ śrimān ṣaḍabhijño vināyakaḥ |
satyavādī mahādhīraḥ satyadharmaśubhārthabhṛt || 49 || {48}
[Analyze grammar]

samantabhadrarūpāṃśaḥ saumyarūpo jiteṃdriyaḥ |
dvātriṃśallakṣaṇāśītivyaṃjanapratimaṃḍitaḥ || 50 || {49}
[Analyze grammar]

bhagavāñchrīghano brahmavihāriko guṇākaraḥ |
sarvatraidhātukādhīśaḥsarvaduṣṭapraśāntakṛt || 51 || {50}
[Analyze grammar]

sarvamāravijetārhaṃ saṃbodhimārgadeśakaḥ |
vāñchitārthapradātāraściṃtāmaṇiguṇādhikaḥ || 52 || {51}
[Analyze grammar]

śuddhaśīlaḥ śubhācāraḥ kṣāntivratadharaḥ sudhīḥ |
sarvasatvahitodyogī niḥkleśaḥ sarvajitkṛtī || 53 || {52}
[Analyze grammar]

samādhidhyānasaṃraktaḥ saṃbodhidharmabhāskaraḥ |
prajñānidhirmahāvijñaḥ sarvavidyāviśāradaḥ || 54 || {53}
[Analyze grammar]

sarvopāyavidhānajñaḥ praṇidhipāratārakaḥ |
trailokavijayī vīraḥ saṃbodhikāryapūrakaḥ || 55 || {54}
[Analyze grammar]

vijñānormisamādhisthaḥ saṃbodhijñānaratnabhṛt |
sarvasatvaśubhaṃkārī sarvākārasvarūpikaḥ || 56 || {55}
[Analyze grammar]

śākyamunirmahābuddho jineśvarastathāgataḥ |
sarvasatvahitārthena sarvatra samupācaran || 57 || {56}
[Analyze grammar]

bhāsayan sakalān lokānbhadraṃ kṛtvā samaṃtataḥ |
ihāpi sarvasatvānāṃ bhadraṃ kartuṃ samāgataḥ || 58 || {57}
[Analyze grammar]

sāṃprataṃ jetakārāme vihāre saha sāṃghikaiḥ |
saddharmamādiśannityaṃ viharati prabhāsayan || 59 || {58}
[Analyze grammar]

tasya pūjāmahaṃ kartumichāmi sāṃprataṃ khalu |
tadarthe bahumūlyena yācāmīdaṃ saroruhaṃ || 60 || {59}
[Analyze grammar]

tadbhavānmūlyamādāya dehi me idamambujaṃ |
yathābhilaṣitaṃ dravyaṃ dāsyāmi te prasāṇayan || 61 || {60}
[Analyze grammar]

śraddhayedaṃ pradattaṃ cettvayāhaṃ saṃpramoditaḥ |
etatpuṇyavipākena bodhicittamavāpsyasi || 62 || {61}
[Analyze grammar]

sarvadā sadgatiṃ yāyāddurgatiṃ na kadā cana |
kramādbodhicarīḥ pūrya saṃbodhimapi prāpnuyāḥ || 63 || {62}
[Analyze grammar]

evaṃ matvā bhavān sādho yadi saṃbodhimichati |
yathābhilaṣitaṃ dravyamādāyedaṃ pradehi me || 64 || {63}
[Analyze grammar]

iti tenārthitaṃ śrutvā sa mālikaḥ pramoditaḥ |
taṃ gṛhasthamanāthānāṃ bharttāramevamabravīt || 65 || {64}
[Analyze grammar]

aho buddho mahābhijño dṛśyate na kadā cana |
īdṛgmahadguṇaṃ cāpi śruyate na kvacinmayā || 66 || {65}
[Analyze grammar]

tadahaṃ taṃ jagannāthaṃ draṣṭumichāmi sāṃprataṃ |
tatsaddharmāmṛtaṃ pātuṃ vāṃchā me jāyate khalu || 67 || {66}
[Analyze grammar]

tasmāttatra svayaṃ gatvā saṃbuddhaṃ taṃ munīśvaraṃ |
anena puṇḍarīkena pūjayiṣye 'hamādarāt || 68 || {67}
[Analyze grammar]

tadbhavān kṛpayā sādho saṃbuddhasya jagadguroḥ |
nītvā māmāśrame tatra saddharme yoktumarhati || 69 || {68}
[Analyze grammar]

iti tenārthitaṃ śrutvā so 'nāthapiṇḍado mudā |
mālikaṃ taṃ samālokya punarevamabhāṣata || 70 || {67}
[Analyze grammar]

sādhu sādhu mahābhāga kuruṣvevaṃ yadīchasi |
prāgacha tvaṃ mayā sārddhaṃ pūjaye taṃ munīśvaraṃ || 71 || {68}
[Analyze grammar]

ityuktvā mālikaṃ taṃ sa gṛhapatiḥ prasādayan |
ādāya jetakārāme vihāre samudācarat || 72 || {69}
[Analyze grammar]

tatra tena sahāyebhya so 'nāthapiṇḍado gṛhī |
sāṃjalistaṃ jagannāthaṃ natvaikānte samāśrayat || 73 || {70}
[Analyze grammar]

tataḥ sa māliko drākṣīcchrīghanaṃ taṃ munīśvaraiḥ |
sabhāmadhyāsanāsīnaṃ bhikṣusaṃghapuraskṛtaṃ || 74 || {71}
[Analyze grammar]

dvātriṃśallakṣaṇāśītivyāṃjanapratimaṇḍitaṃ |
ratnarāśimivojvālaṃ vyomaprabhābhyalaṃkṛtaṃ || 75 || {72}
[Analyze grammar]

samaṃtabhadrarūpāṃśaṃ saumyarūpaṃ śubhendriyaṃ |
dṛṣṭvā sa mudito natvā kṛtvā tridhā pradakṣiṇaṃ || 76 || {73}
[Analyze grammar]

tatpadmaṃ purataḥ kṣiptvā kṛtāṃjaliḥ puro mudā |
natvā pādau munestasya tatraikānte samāśrayat || 77 || {74}
[Analyze grammar]

kṣiptamātraṃ ca tatpadmaṃ sahasākāśaṃ saṃsaran |
chatrībhūtvā mune mūrddhnaruparisthaṃ vyarājata || 78 || {75}
[Analyze grammar]

taddṛṣṭvā te sabhālokaḥ sarve te vismayānvitāḥ |
aho buddhasya māhātmyamiti proktvā prasedire || 79 || {76}
[Analyze grammar]

taddṛṣṭvā mālikaḥ sa 'tivismayānaṃditāśayaḥ |
utthāya sahasā śastuḥ pādayo nyapatannataḥ || 80 || {77}
[Analyze grammar]

tataḥ sa sāṃjalirnatvā pādābjavorjagadguroḥ |
saṃbuddhapadalābhāya praṇidhānaṃ vyadhāddhṛdo || 81 || {78}
[Analyze grammar]

etatpuṇyavipākena loke 'ndhe 'parināyake |
kleśākule vinaṣṭe 'haṃ bhūyāsaṃ sugato jinaḥ || 82 || {79}
[Analyze grammar]

svayaṃ tarttumaśaktānaṃ tārayitā bhavodadhiṃ |
tathā kleśābdhimagnānāṃ samuddharttā vimocākāḥ || 83 || {80}
[Analyze grammar]

dharme 'nāśvasitānaṃ ca sādāśvāsayitāpi vai |
adṛṣṭabodhimārgānāṃ darśayitā bhaveya hi || 84 || {81}
[Analyze grammar]

iti tena kṛtaṃ matvā praṇidhānam sa sarvavit |
bhagavānmuditaḥ prāvirakārṣītsa smitaṃ tadā || 85 || {82}
[Analyze grammar]

tatra smite munīndrasya mukhapadmādvinirgatāḥ |
suraśmayaḥ paṃcavarṇāḥ prasesrustrijagatsvapi || 86 || {83}
[Analyze grammar]

yā adhastādgatābhāsastā sarvanarakeṣvapi |
avabhāsya śubhaṃ kṛtvā pracakru duḥkhanāśaṇaṃ || 87 || {84}
[Analyze grammar]

tatprabhābhiḥ parispṛṣṭvā sarve te narakāśritāḥ |
duḥkhamuktā sukhaspṛṣṭā vismitā evamabruvan || 88 || {85}
[Analyze grammar]

aho kiṃ nu mahāsaukhyamasmākaṃ jāyate 'dhunā |
itaścyutāḥ kuhānyatra samutpannā vayaṃ nu kiṃ || 89 || {86}
[Analyze grammar]

iti cintāparitānāṃ teṣāṃ cittaprabodhane |
bhagavānnirmitaṃ buddhaṃ preṣayatprati nairayaṃ || 90 || {87}
[Analyze grammar]

taddṛṣṭvā narakasthāste sarve 'tivismayānvitāḥ |
parasparaṃ samālokya punarevaṃ vabhāṣire || 91 || {88}
[Analyze grammar]

bhavanto no itaścyutvā nānyatra saṃgatā vayaṃ |
ihaiva narake sthāḥ sma kutrāpi calitā na hi || 92 || {89}
[Analyze grammar]

kiṃ tvayaṃ samupāyātā hyapūrvadarśanaḥ pumān |
nūnamasyānubhāvena jāyate śubhatā 'dhunā || 93 || {90}
[Analyze grammar]

nūnamayaṃ mahāsatvo dṛṣṭvāsmānduḥkhapīḍitān |
kṛpayā sarvathoddharttuṃ narake 'tra samāgataḥ || 94 || {91}
[Analyze grammar]

tadasya samupāśritya prakṛtvā śaraṇaṃ sadā |
praṇatvā śraddhayā nityaṃ bhajemahi samādarāt || 95 || {92}
[Analyze grammar]

iti saṃbhāṣya te sarve nārakīyāḥ prabodhitāḥ |
taṃ buddhaṃ śaraṇaṃ gatvā praṇatvā prābhajanmudā || 96 || {93}
[Analyze grammar]

tadbhajanodbhavaiḥ puṇyaiḥ sarve te narakotthitāḥ |
sahasā sadgatiṃ yātā babhūvurdharmabhājanāḥ || 97 || {94}
[Analyze grammar]

evaṃ tā raśmayaḥ sarvāḥ sarvāṃstānnarakāśritān |
samuddhṛtya punastatra jagacchāsturupāyayuḥ || 98 || {95}
[Analyze grammar]

yā cāpyūrddhvaṃ gatābhāsastāvabhāsya diśo 'ṣṭa ca |
yāvadbhavāgraparyantamavabhāsyābhiprāsaran || 99 || {96}
[Analyze grammar]

gāthābhiśca surān sarvāndivyakāyasukhāratān |
samantato mahacchabdaṃ ruccairevamacodayan || 100 || {97}
[Analyze grammar]

anityaṃ sarvasaṃsāraṃ duḥkhaṃ śūnyamanātmakaṃ |
iti matvā śubhe dharmaṃ sarvadā caratādarāt || 101 || {98}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane |
triratnaśaraṇaṃ kṛtvā bhajadhvaṃ sarvadādarāt || 102 || {99}
[Analyze grammar]

yo hyasmiṃ saugate dharme cariṣyati samāhitaḥ |
sa hitvā janma saṃsāre duḥkhasyāntaṃ kariṣyati || 103 || {100}
[Analyze grammar]

etacchabdaṃ samākarṇya sarve devāḥ prabodhitāḥ |
triratnaśaraṇaṃ kṛtvā prabhejire samāhitāḥ || 104 || {1}
[Analyze grammar]

evaṃ tāḥ raśmayaḥ paṃcaḥ sarvāṃl lokān surānapi |
triratnaśaraṇe sthāpya punarmunerupāyayuḥ || 105 || {2}
[Analyze grammar]

tatra tā raśmayaḥ sarvā ekībhūtā ca piṇḍitāḥ |
jinaṃ pradakṣiṇīkṛtya taduṣṇīṣe viśetpunaḥ || 106 || {3}
[Analyze grammar]

taddṛṣṭvā te sabhālokāḥ sarve te vismayānvitāḥ |
kimādeśenmunīndro 'yamiti dhyātvā niṣedire || 107 || {2}
[Analyze grammar]

athā yuṣmān sa ānando matvā teṣāṃ vitarkitaṃ |
utthāya sāṃjalirnatvā bhagavantaṃ tamabravīt || 108 || {5}
[Analyze grammar]

bhagavanbhavatā kena hetunā sṛjyate smitaṃ |
nāhetu sugatāḥ sarve vihasanti kadā cana || 109 || {6}
[Analyze grammar]

yadarthe hetunā smitaṃ bhavānmuṃcati sāṃprataṃ |
tadarthaṃ śrotumichanti sarve lokā ime khalu || 110 || {7}
[Analyze grammar]

yadarthena bhavān smitaṃ prakaroti jagadguro |
tadarthaṃ samupādiśya sarvān lokānprabodhaya || 111 || {8}
[Analyze grammar]

ityānandoditaṃ śrutvā bhagavān sa munīśvaraḥ |
sarvān lokān samālokya tamānaṃdaṃ cābravīt || 112 || {9}
[Analyze grammar]

evametanmahānaṃda nāhetupratyayaṃ kvacit |
sarvabuddhāḥ pramuṃcanti smitaṃ kiṃcitkadā cana || 113 || {10}
[Analyze grammar]

paśya tvaṃ yadayaṃ sādhu ārāmikaḥ prasāditaḥ |
mamaivaṃ śraddhayā pūjāṃ karoti śraddhayā mudā || 114 || {11}
[Analyze grammar]

etatpuṇyavipākena māliko 'yaṃ subuddhimān |
bodhicittaṃ samāsādya bodhicaryāṃ caran kramāt || 115 || {12}
[Analyze grammar]

sarvāḥ pāramitāḥ pūrya sarvānmāragaṇān vinijayan |
samyakṣaṃbodhimāsādya niḥkleśo 'rhanmunīśvaraḥ || 116 || {13}
[Analyze grammar]

daśabalo jagannāthaḥ sarvasatvahitārthabhṛt |
padmottamo 'bhidho buddhastathāgato bhaviṣyati || 117 || {14}
[Analyze grammar]

yadayaṃ mama saddharmasādhane 'bhiprasāditaḥ |
saṃbodhipraṇidhiṃ dhṛtvā karoti śraddhayārcanāṃ || 118 || {15}
[Analyze grammar]

evaṃ ye śraddhayā nityaṃ triratnaṃ śaraṇaṃ gatāḥ |
bhajanti te janāḥ sarve bhaveyuḥ sugatātmajāḥ || 119 || {16}
[Analyze grammar]

tataste sarvasatvānāṃ hitārtheṣu samudyatāḥ |
bodhisatvā mahāsatvā bhaviṣyaṃti guṇākarāḥ || 120 || {17}
[Analyze grammar]

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ |
tataḥ saṃbodhimāsādya bhaveyuḥ sugatā api || 121 || {18}
[Analyze grammar]

evaṃ matvātra saṃsāre saṃbodhijñānavāṃchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ sadā śubhe || 122 || {19}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvānaṃdādayo 'pi te |
bhikṣavaḥ sāṃghikāḥ sarve prābhyanandanprabodhitāḥ || 123 || {20}
[Analyze grammar]

sarve lokāśca te sarve śrutvaivaṃ śrīghanoditaṃ |
triratnaśaraṇaṃ kṛtvā prabhejire 'numoditāḥ || 124 || {21}
[Analyze grammar]

evaṃ śāstrā munīndreṇa vyākṛtaṃ svayamātmanaḥ |
śrutvā sabhāntikaścāpi prābhyanandatpramoditaḥ || 125 || {22}
[Analyze grammar]

tadārabhya sadā nityaṃ mālikaḥ so 'numoditaḥ |
triratnabhajanaṃ kṛtvā prācaradbodhicārikāṃ || 126 || {23}
[Analyze grammar]

tataḥ sānāthapiṇḍo 'pi tena saha pramoditaḥ |
sāṃjalistaṃ jagannāthaṃ natvā sve nilaye yayau || 127 || {24}
[Analyze grammar]

tatra sa māliko gehe bhāryayā saha moditaḥ |
triratnaśaraṇaṃ kṛtvā prācaratsarvadā śubhaṃ || 128 || {25}
[Analyze grammar]

tatastaṃ saugate dharme 'nucarantaṃ niśamya saḥ |
tīrthikopāsiko ruṣṭo upetya paryabhāṣata || 129 || {26}
[Analyze grammar]

are re durmate pāpin kimevaṃ carase 'śubhe |
sarvathā tvaṃ paribhraṣṭo narake duḥkhamāpsyasi || 130 || {27}
[Analyze grammar]

yadapātre durācāre mithyādharmābhibhāṣinī |
upetya bhajanaṃ kṛtvā vinoṣi kilviṣaṃ mahat || 131 || {28}
[Analyze grammar]

bhajante ye narā buddhaṃ na te gachanti sadgatiṃ |
durgatimeva te yātāścarantyaśubhe sadā || 132 || {29}
[Analyze grammar]

kadā cidapi tadgehe bhadraṃ na jāyate kvacit |
lakṣmīścāpi vasennaiva yato dharmo vinaśyate || 133 || {30}
[Analyze grammar]

kiṃ cinnāsti śubhācāraṃ tasya bhikṣāśino 'yateḥ |
kimevaṃ śraddhayā nityaṃ bhajase sadguroriva || 134 || {31}
[Analyze grammar]

kṛpaṇo yaḥ svayaṃ bhraṣṭaḥ parāṃśca bhraṃśayediha |
adharme ye 'pi saddharmamityākhyāyābhivaṃcate || 135 || {32}
[Analyze grammar]

sa kiṃ śāstā sudhīrvijño dharmarājo munīśvaraḥ |
sadbhirna pūjanīyo 'sau niṃdanīyo hi durgatiḥ || 136 || {33}
[Analyze grammar]

iti satyaṃ mayākhyātaṃ hitārthaṃ te śubhārthinaḥ |
yadi dharme 'sti te vāṃchā śrutvāsmadvacanaṃ cara || 137 || {34}
[Analyze grammar]

tadbuddhasaṃgatiṃ tyaktvā tīrthe snātvā samāhitaḥ |
brahmaṇaṃ viṣṇumīśānaṃ bhaja nityaṃ yathāvidhiṃ || 138 || {35}
[Analyze grammar]

brāhmaṇaṃ ye bhajaṃtyatra sarve te brahmacāriṇaḥ |
pariśuddhāśayā bhadrā saṃprayānti surālayaṃ || 139 || {31}
[Analyze grammar]

ye bhajanti sadā viṣṇuṃ na te gachaṃti durgatiṃ |
sadgatiṃ sarvadā yātā bhavanti manujādhipāḥ || 140 || {32}
[Analyze grammar]

ye bhajanti mahārudraṃ na te gachanti nārake |
sarvasaukhyāni saṃbhuktvā yānti cānte śivālayaṃ || 141 || {33}
[Analyze grammar]

evaṃ matvātra saṃsāre yadi saukhyaṃ sadechasi |
tadetāṇ trijagannāthānbhaja nityaṃ prapūjayan || 142 || {34}
[Analyze grammar]

etanme vacanaiḥ śrutvā bhaja tān sadgurūnyatīn |
teṣāṃ saddharmamākarṇya cara nityaṃ śubhe vrate || 143 || {35}
[Analyze grammar]

tathā te maṃgalaṃ nityaṃ sarvadātra bhaveddhruvaṃ |
ante pāpavinirmuktāḥ prayānti tridaśālayaṃ || 144 || {36}
[Analyze grammar]

iti tenoditaṃ śrutvā mālikaḥ sa viroṣitaḥ |
tairthikaṃ taṃ samārabhya paribhāṣyaivamabravīt || 145 || {37}
[Analyze grammar]

ā kimevaṃ vadasyatra mā maivaṃ vadathāḥ punaḥ |
tvameva narakaṃ yāyā nindase yanmunīśvaraṃ || 146 || {38}
[Analyze grammar]

śṛṇvatrāhaṃ pravakṣyāmi saṃbuddhe guṇamalpakaṃ |
vistareṇa kathaṃ vaktuṃ śakyate 'lpaśiyā mayā || 147 || {39}
[Analyze grammar]

tathāpi kathyate 'lpatvāttavābhibodhane mayā |
śrutvā tvayā vicāryaiva sadasacca parīkṣyatāṃ || 148 || {40}
[Analyze grammar]

saṃbuddha eva bhagavān suguṇī na viṣṇuḥ saṃśasyate na hiraṇyagarbhaḥ |
teṣāṃ subhadracaritātiśayaprabhāvāñchrutvā vicārayata ko guṇavānna veti || 149 || {41}
[Analyze grammar]

viṣṇuḥ samudyatataho vighṛṇaiḥ pramāyī |
rudro vibhūtyajakayoladharaḥ pramattaḥ |
ekāntaśāntacaritāśayastu buddhaḥ |
kaṃ pūjayemahi suśāntamaśāntarūpaṃ || 150 || {36!}
[Analyze grammar]

duryodhanādi nṛpanāśakaraḥ sa cakrī harastripūranāśakaḥ pinākī |
krauṃcaṃ guho 'pi dṛḍhaśakti hate cakāra buddhastokavalamayastu jagatāṃ hiteṣī || 151 || {67}
[Analyze grammar]

pīḍyāmamāyamayameva tu rakṣaṇīyo vadhyo yamityapi surottamanītireṣā |
niḥśreyasātyudayasaukhyahitaikabuddhirbuddhasya naivaridavonahivaṃ || 152 || {68}
[Analyze grammar]

rāgādi doṣajanitāni vacānsi viṣṇorunmattaceṣṭitakarāṇi ca yāni śambhoḥ |
niḥśeṣadoṣaśamakāritatathāgatasya vaṃdyatvamarhati ca ko 'tra vicārayadhvaṃ || 153 || {69}
[Analyze grammar]

yaścodyataḥ parivadhāya ghṛṇāṃ vihāya trāṇāya yaśca jagataḥ kṛpayā pravṛttaḥ |
rāgī ca yo bhavati yaśca vimuktarāgaḥ pūjyaṃstayoḥ ka iha taṃ vadatānucintya || 154 || {70}
[Analyze grammar]

śakraṃ vajradharaṃ balaṃ haladharaṃ kṛṣṇaṃ ca cakrāyudhaṃ skaṃdaṃ śaktidharaṃ śmaśānavilayaṃ rudraṃ triśūlāyudhaṃ |
etānduḥkhabhayāṅkitān gataghṛṇānbālān vicitrāyudhānnityaṃ prāṇivadhodyute praharaṇān kastānnamasyedbudhaḥ || 155 || {71}
[Analyze grammar]

na yaḥ śūlaṃ dhatte na ca suratimaṅke suvadanāṃ na cakraṃ śaktiṃ vā na ca kuliśamugraṃ rava halaṃ vinirmuktaṃ kleśaiḥ parahitavidhānādyatadhiyaṃ |
śaraṇyaṃ lokānaṃ tamṛṣimupayātāsmi śaraṇaṃ || 156 || {72}
[Analyze grammar]

rudro rāgavaśātstriyaṃ vahati yo hiṃsyā hriyā varjitā viṣṇuḥ krūrataraḥ kṛtaghnacaritaḥ skaṃdhaḥ svayaṃjñāti ha |
krūrāsyā mahiṣāntakṛnnaravaśā mānsāśinī pārvatī pānepsī ca vināyako daśabalo srasto hyadoṣaḥ suhṛt || 157 || {73}
[Analyze grammar]

vaṃdhurnabhe sa bhagavānna ripurna cānyaḥ śāstā trilokagururekatamo 'pi dhīraḥ śrutvā vacaḥsucaritātiśayaprabhāvaṃ buddhaṃ guṇātiśayalobhatayāśritāḥ smaḥ || 158 || {74}
[Analyze grammar]

nāsmākaṃ sugataḥ pitā na ripavastīrthyāṃdhanaṃ naiva te |
dattaṃ tena tathāgatena ca hṛtaṃ kiṃcitkaṇādādibhiḥ |
kiṃ tvekāṃtajagaddhitaḥ sa bhagavānbuddho yataścāmalaṃ vākyaṃ sarvamalāpahārica yatastadbhiktavaṃto vayaṃ || 159 || {75}
[Analyze grammar]

hiteṣī yo nityaṃ satatamupakārīva jagataḥ kṛtaṃ yena svāsthyaṃ bahuvidharujārttasya jagataḥ |
gūḍhaṃ yaśca jñe bhayaṃ karatalamivāvaiti sakalaṃ prapadyadhvaṃ santastemṛṣivaradaraṃ bhaktimanasaḥ || 160 || {76}
[Analyze grammar]

asarvabhāvena yadṛcchayā vā parānuvṛtya vicikitsayā vā |
ye taṃ namasyanti munīndracaṃdraṃ te 'pyāmarīsaṃpadamāpnuvaṃti || 161 || {77}
[Analyze grammar]

paurāṇīśrutineṣa lokamahito buddhaḥ kilāyaṃ harirdṛṣṭvā janmajarāvipattivaśagaṃ lokaṃ kṛpābhyudyataḥ |
jātaḥ śākyakulenduracyutamatistrātā nṛṇāṃ gautamaḥ śāstāraṃ hitameva kastamadhunā nāvaiti mūḍho janaḥ || 162 || {78}
[Analyze grammar]

yadā rāgadveṣādasurasuradārāpaharaṇaṃ kṛtaṃ māyādvitvaṃ dharaṇiharaṇāśaktamatinā |
tadā pūjyo vandyo hariraparimukto 'budhatayā vinirmuktaṃ buddhaṃ na namati jano māhavahulaḥ || 163 || {79}
[Analyze grammar]

caturjaladhimekhalākuratambabhārālasāṃ mahīṃ mahatīṃ visṛjya harayevāpakaṣṭāṃ valiḥ |
pradāya munaye tu pāṃśulavamapyaśoko nṛpaḥ kṣitiṃ sakalacaṃdramaṇḍalatarāñca saṃprāptavān || 164 || {80}
[Analyze grammar]

yakṣapāto na me buddhena dveṣaṭakapilādiṣu |
muktimacca vaco yasya kāryastasya parigrahaḥ || 165 || {81}
[Analyze grammar]

avaśyameṣāṃ katamo 'pi sarvavitjagarddhitaikāntaviśālasāraḥ |
sa eva mṛgyo hyatisūkṣmacetasā janena śeṣaiḥ kimanarthapaṇḍitaiḥ || 166 || {82}
[Analyze grammar]

yasyāpi kiñcinna hi doṣaleśaṃ śaradguṇāḥ santi jagaddhitārthe |
brahmāpi viṣṇutiriṇo harirvā samehi śāstā śubhakārimitraṃ || 167 || {83}
[Analyze grammar]

yasya na vidyate doṣo vidyante sakalā guṇāḥ |
sarvajñaḥ sa jagacchāstā tamahaṃ śaraṇaṃ vraje || 168 || {84}
[Analyze grammar]

yo 'smin sudṛṣṭyātsaṃrakṣyati jagacchubhe |
tasyāhaṃ śaraṇaṃ gatvā bhajāmi satataṃ mudā || 169 || {85}
[Analyze grammar]

yaṃ dṛṣṭvā suprasannāste bhavanti nirmalāśayāḥ |
tameva sugataṃ nāthaṃ bhajāmi śaraṇaṃ gataḥ || 170 || {86}
[Analyze grammar]

yenaiva trijagallokaṃ putravatpratipālitaṃ |
tameva trijagannāthaṃ bhajāmi śaraṇaṃ tataḥ || 171 || {87}
[Analyze grammar]

yasmai suśraddhayā dattaṃ tatphalaṃ bodhisādhanaṃ |
tameva śrīghanaṃ bhaktyā bhajāmi śaraṇaṃ gataḥ || 172 || {88}
[Analyze grammar]

yasmāddharmāmṛtaṃ pītvā sarve satvāḥ pramodinaḥ |
tameva saṃti sarve 'pi duḥkhachedanasadguṇāḥ |
tameva śrīpradātāraṃ bhajāmi śraddhayādarāt || 173 || {89}
[Analyze grammar]

buddha eva jagacchāstā buddha eva jagadguruḥ |
buddha eva jagannātho buddha eva munīśvaraḥ || 174 || {90}
[Analyze grammar]

tadahaṃ sarvabhāvena buddhasya śaraṇaṃ gataḥ |
śraddhayā dharmamāsādya bhajāmi bodhiprāptaye || 175 || {91}
[Analyze grammar]

ye buddhaṃ śaraṇaṃ yānti na te gachanti durgatiṃ |
nirmuktapāpakāḥ saukhyaṃ bhuktvā yāṃti jinālayaṃ || 176 || {92}
[Analyze grammar]

śṛṇvanti saugataṃ vākyaṃ ye te na yānti durgatiṃ |
samantabhadrasaukhyāni bhuktvā yāṃti sukhāvatiṃ || 177 || {93}
[Analyze grammar]

bhajanti lokanāthaṃ ye te 'pi na yānti durgatiṃ |
pāpamuktāḥ sukhānyeva bhuktvā yāṃti surālayaṃ || 178 || {94}
[Analyze grammar]

etad ratnatrayaṃ loke utpannaṃ sadguṇākaraṃ |
tadahaṃ śaraṇaṃ gatvā bhajāmi samupāsikaḥ || 179 || {95}
[Analyze grammar]

etatpuṇyavipākena sarvasatvahitārthakaḥ |
kramādbodhicarāḥ pūrya saṃbuddhapadamāpnuyāt || 180 || {96}
[Analyze grammar]

tadāhaṃ sugato bhūtvā sarvasatvaśubhārthabhṛt |
satvānbodhau pratiṣṭhāpya nirvṛtiṃ samavāpnuyāt || 181 || {97}
[Analyze grammar]

evaṃ vijñāya saddharmaṃ yadīchati bhavānapi |
triratnaśaraṇaṃ gatvā bhaja nityaṃ samādarāt || 182 || {98}
[Analyze grammar]

etatpuṇyavipākena sadā tvaṃ sadgatiṃ tataḥ |
bodhiṃ cāpi samāsādya saṃbuddhapadamāpnuyāḥ || 183 || {99}
[Analyze grammar]

iti tena samākhyātaṃ śrutvā sa paribodhitaḥ |
tairthyadharmaṃ pratikṣipya saṃbuddhaśrāvako 'bhavat || 184 || {100}
[Analyze grammar]

tadārabhya sadā nityaṃ saddharmaśravaṇotsukaḥ |
vihāre samupāśritya prābhajattaṃ munīśvaraṃ || 185 || {1}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
tvaṃ cāpyevaṃ mahārāja triratnaṃ sarvadā bhaja || 186 || {2}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ || 187 || {3}
[Analyze grammar]

etatpuṇyavipākena sadā te maṃgalaṃ bhavet |
kramādbodhicarīḥ pūrya saṃbuddhapadamāpnuyāḥ || 188 || {4}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ |
tatheti prativijñapya prābhyanandatsapārṣadaḥ || 189 || {5}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Mālikā-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: