Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 23 - Pretikāyāḥ kathā

idaṃ narā ye ci ca gaṃdhamādanāvadānamatra prathitaṃ prasāditāḥ |
śṛṇvanti ye cāpi niśāmayanti sarve sukhāḍhyāḥ pracaranti sadgatau |
athāśoko mahārājaḥ sāṃjaliḥ saṃpramoditaḥ |
upaguptaṃ guruṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā śrutvā so 'rhaṃ mahāmatiḥ |
upagupto nareṃdraṃ taiḥ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvā buddhānumodaya || 4 || {4}
[Analyze grammar]

purā sa bhagavānbuddhaḥ śākyasiṃho munīśvaraḥ |
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ || 5 || {5}
[Analyze grammar]

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiśca cailakaiḥ |
upāsakaiḥ śubhācārairupāsikāgaṇairapi || 6 || {6}
[Analyze grammar]

bodhisatvairmahāsatvaiḥ saṃbodhicārikodyamaiḥ |
tathānyaistīrthikaiścāpi saṃbuddhaguṇavāṃchibhiḥ || 7 || {7}
[Analyze grammar]

rājagṛhapuropānte veṇuvane manorame |
jināśrame mahodyāne karaṃdakanivāpake || 8 || {8}
[Analyze grammar]

sarvasatvahitārthena bodhicaryāṃ prakāśayan |
saddharmadeśanāṃ kurvan vijahāra virocayan || 9 || {9}
[Analyze grammar]

tatsaddharmadeśanāṃ śrotuṃ tatra sarve samāgatāḥ |
devā daityāśca nāgendrā yakṣagaṃdharvakinnarāḥ || 10 || {10}
[Analyze grammar]

grahā vidyādharāḥ siddhā lokapālagaṇā api |
ṛṣayo brāhmaṇāścāpi rājānaḥ kṣatriyātmajāḥ || 11 || {11}
[Analyze grammar]

vaiśyāśca maṃtriṇo 'mātyā gṛhādhipā mahājanāḥ |
paurikāḥ sārthavāhāśca vaṇijaḥ śilpino 'pi ca || 12 || {12}
[Analyze grammar]

grāmyā jānapadāścāpi tathā kārpaṭikādayaḥ |
sarve te samupāyātāstatrāśrame upāviśan || 13 || {13}
[Analyze grammar]

tatra sabhāsanāsīnaṃ śrīghanaṃ taṃ munīśvaraṃ |
vyāmaprabhāvirocaṃ taṃ bhikṣusaṃghaiḥ puraskṛtaṃ || 14 || {14}
[Analyze grammar]

dṛṣṭvā te muditāḥ sarve praṇatvā samupāgatāḥ |
kṛtvā pradakṣiṇānyenaṃ samānarcu yathākramaṃ || 15 || {15}
[Analyze grammar]

tatassarve 'pi te lokāḥ parivṛtya samaṃtataḥ |
tatsaddharmāmṛtaṃ pātumupatasthuḥ samāhitāḥ || 16 || {16}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā sarvānstān samupāśṛtān |
āryasatyaṃ samārgāṃgaṃ saddharmaṃ samupādiśan || 17 || {17}
[Analyze grammar]

tātsaddharmāmṛtaṃ pītvā sarve te saṃprabodhitāḥ |
dharmaviśeṣamājñāya bodhicaryāṃ samīchire || 18 || {18}
[Analyze grammar]

tadaikasmindine bhikṣurāyuṣmānnāradābhidhaḥ |
bhikṣārthaṃ pātramādāya rājagṛhapure yayau || 19 || {19}
[Analyze grammar]

tatra sa nārado bhikṣuḥ piṃḍārthaṃ samupācaran |
gṛhasthena samālokya nītvā gehe mudāsane || 20 || {20}
[Analyze grammar]

pratisthāpya samabhyarcya supraṇītarasānvitaiḥ |
tīlodanaiḥ sudhākalpaiḥ pānaiśca pratipūjitaḥ || 21 || {21}
[Analyze grammar]

tadbhuktvā sa yatistuṣṭo datvā tasmai śubhāśiṣaṃ |
samutthāya tato 'raṇye viharttuṃ nirjane 'carat || 22 || {22}
[Analyze grammar]

tatra sa nārado yogī gṛdhrakūṭanagāntike |
dadarśa pretikāmekāṃ rākṣasīmiva bhīṣaṇāṃ || 23 || {23}
[Analyze grammar]

vṛkṣamūle sthitāṃ raktavinduvyāptāmvarāvṛtāṃ |
asthiśakalasaṃkīrṇe pretālaye nivāsinīṃ || 24 || {24}
[Analyze grammar]

svātmajānapi bhakṣantīṃ kṣutpipāsāgnidāhināṃ |
kṛśāṅgīṃ vikṛtākārāṃ karvuramuktakeśinīṃ || 25 || {25}
[Analyze grammar]

dṛṣṭvā sa nāradastatra samupāsṛtya tatpuraḥ |
pretikāṃ tāṃ samālokya paprachaivaṃ purākṛtaṃ || 26 || {26}
[Analyze grammar]

kiṃ tvayā prakṛtaṃ ghoraṃ pātakaṃ pūrvajanmasu |
yenaivaṃ duḥsahamanubhavasi sāṃprataṃ || 27 || {27}
[Analyze grammar]

iti tenārhatā pṛṣṭe pretikā sā rudantyapi |
nāradaṃ taṃ yatiṃ dṛṣṭvā śanairevamabhāṣata || 28 || {28}
[Analyze grammar]

bhadanta kiṃ mayā hyatra vakṣyate yatpurākṛtaṃ |
divārātrau paṃcaputrānprasūtā me prabhakṣitā || 29 || {29}
[Analyze grammar]

tenāpi na saṃtuṣṭā bubhukṣitā pravarddhate |
tadbhavāṃstaṃ jagadvijñaṃ pṛchatā matpurākṛtaṃ || 30 || {30}
[Analyze grammar]

sa munīndro jagacchāstādiśette 'smatpurākṛtaṃ |
āditye hi samudyāte dīpena kiṃ prayojanaṃ || 31 || {31}
[Analyze grammar]

tathāsmatprakṛtaṃ pāpaṃ śrutvānyena narādayaḥ |
satvāḥ saṃtrasitā evaṃ kuryu na ke cana || 32 || {32}
[Analyze grammar]

sarve te 'pi diśetpāpān viramya śīlasaṃvṛtāḥ |
triratnaśaraṇaṃ kṛtvā prabhajeyuḥ sadādritāḥ || 33 || {33}
[Analyze grammar]

iti tayoditaṃ śrutvā nāradaḥ sa prabodhitaḥ |
tatheti sahasā gatvā tatra veṇuvane 'sarat || 34 || {34}
[Analyze grammar]

tadā sa bhagavāṃstatra dhyānālayātsamutthitaḥ |
sabhāmadhyāsanāsīnaḥ saddharmaṃ samupādiśat || 35 || {35}
[Analyze grammar]

tasminnavasare tatra nāradaḥ satvarānvitaḥ |
dūrāttaṃ śrīghanaṃ paśyan sahasā samupācaran || 36 || {36}
[Analyze grammar]

tameva samupāyātaṃ nāradaṃ sa munīśvaraḥ |
dṛṣṭvārātsamupāmaṃtrya punarevamabhāṣata || 37 || {37}
[Analyze grammar]

ehi te svāgataṃ bhikṣo kutastvaṃ samupāgataḥ |
kimarthamiha yenaivaṃ prāyāsi tadvadasva me || 38 || {38}
[Analyze grammar]

ityādiṣṭe munīndreṇa nāradaḥ sa kṛtāṃjaliḥ |
samupetya munīndraṃ taṃ praṇatvaivaṃ nyavedayat || 39 || {39}
[Analyze grammar]

bhagavanbhavatāṃ pādau draṣṭumiha samācare |
adyāhaṃ nirjane 'raṇye vihartuṃ samupācare || 40 || {40}
[Analyze grammar]

tatrāhaṃ pretikāmekāṃ rākṣasīmiva bhīṣaṇāṃ |
kṛśāṅgīṃ vikṛtākārāṃ raktavindu'nvitāṃvarāṃ || 41 || {41}
[Analyze grammar]

anekā asthiṣaṃkīrṇe pretālaye iva sthitāṃ |
paśyāmi tāmupāsṛtya paripṛchāmi tatkṛtaṃ || 42 || {42}
[Analyze grammar]

kiṃ tvayā prakṛtaṃ pāpaṃ pūrvajanmasu dāruṇaṃ |
yenedṛgmahāduḥkhamanubhavasi sāṃprataṃ || 43 || {43}
[Analyze grammar]

iti pṛṣṭe mayāthāsau pretikā duḥkhatāpinī |
rudantī māṃ samālokya śanairevamabhāṣata || 44 || {44}
[Analyze grammar]

bhadanta kiṃ vadiṣyāmi yanmayā pātakaṃ kṛtaṃ |
yenedṛśaṃ mahāduḥkhamanubhavāmi sāṃprataṃ || 45 || {45}
[Analyze grammar]

paṃcaputrānahaṃ rātrau divā paṃca tathāparān |
prasūya tāṃ prabhakṣyāmi nāsti tṛptistathāpi me || 46 || {46}
[Analyze grammar]

evaṃ kṣutpipāsāgnitīvratāpābhidāhitā |
divārātriṃ mahadduḥkhaṃ bhuktvā tiṣṭhāmi jaṃgale || 47 || {47}
[Analyze grammar]

tatpurā kiṃ kṛtaṃ ghoraṃ pātakamatidāruṇaṃ |
mayāpi jñāyate nātra paripṛcha munīśvaraṃ || 48 || {148}
[Analyze grammar]

sarvajñastrijagacchāstā bhagavān sa munīśvaraḥ |
yanmayā prakṛtaṃ pāpaṃ tatsarvam samupāviśet || 49 || {49}
[Analyze grammar]

iti tayoditaṃ śrutvā tatheti paribodhitaḥ |
bhavantamatra saṃpraṣṭuṃ samāgachāmi sāṃprataṃ || 50 || {50}
[Analyze grammar]

kiṃ tayā prakṛtaṃ ghoraṃ pātakamatidāruṇaṃ |
yenaivaṃ duḥsahaṃ duḥkhaṃ bhuktvā carati sādhunā || 51 || {51}
[Analyze grammar]

tatsarvaṃ samupādiśya prabodhayitumarhati || 52 || {52}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa munīśvaraḥ |
nāradaṃ taṃ mahābhijñaṃ samālokyaivamādiśet || 53 || {53}
[Analyze grammar]

nārada pretikā sātitīvrapātakasādhinī |
yadīcchestatkṛtaṃ śroṭuṃ śṛṇu vakṣyāmi te 'dhunā || 54 || {54}
[Analyze grammar]

tadyathābhūtpurā puryāṃ vārāṇasyāṃ mahājanaḥ |
śreṣṭhī prāḍhyo mahacchrīmācchrīdopamo dhanādhipaḥ || 55 || {55}
[Analyze grammar]

sa kuladharmiṇīṃ bhāryāmupayeme yathāvidhiṃ |
tataḥ sa kāṃtayā sārddhaṃ tayā reme pramodayan || 56 || {56}
[Analyze grammar]

tasyaivaṃ ramamāṇasya krīḍataḥ sucirādapi |
tasyāmeko 'pi putro vā putrī vā nābhyajāyata || 57 || {57}
[Analyze grammar]

tataḥ sa gṛhabhṛcchreṣṭhī santatidarśanotsukaḥ |
tannirāśābhisaṃtaptamūrchito 'bhūd yathāturaḥ || 58 || {58}
[Analyze grammar]

kapolaṃ svabhuje sthāpya śokāgāre vyavasthitaḥ |
saṃpaccintāviṣaṇṇāsyo manasaivaṃ vyaciṃtayat || 59 || {59}
[Analyze grammar]

hā daiva kiṃ mayā pāpaṃ sukṛtaṃ duḥkṛtaṃ purā |
yanmamaivaṃ vidhaṃ duḥkhaṃ sukhaṃ cātra prajāyate || 60 || {60}
[Analyze grammar]

anekadravyasaṃpattisamuditaṃ gṛhaṃ mama |
tatra bhoktā tu naiko 'pi putro 'sti duhitāpi na || 61 || {61}
[Analyze grammar]

tatsarvaṃ svāpateyaṃ hi mamātyayānnarādhipaḥ |
aputrakamiti kṛtvā sarvasvaṃ sarvathā haret || 62 || {62}
[Analyze grammar]

yanmayānekayatnena sādhitaṃ rakṣitaṃ ca tat |
sarvameva nirarthena vinaṣṭaṃ me bhaviṣyati || 63 || {63}
[Analyze grammar]

tadatra kiṃ kariṣyāmi yasyopāyaṃ na manyate |
sarvathāhaṃ vinaṣṭo 'smi ko māṃ rakṣedihādhunā || 64 || {64}
[Analyze grammar]

evaṃ cintāviṣaṇṇāsyaṃ svāminaṃ taṃ gṛhādhipaṃ |
dṛṣṭvā sā ramaṇī bhāryā samālokyaivamabravīt || 65 || {65}
[Analyze grammar]

svāminnatra kimeva tvaṃ tiṣṭhase duḥkhacintayā |
kiṃ tava jāyate duḥkhaṃ tadvadasva mamāgrataḥ || 66 || {66}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhastho viniśvasan |
taṃ bhāryāṃ ramaṇīkāntāṃ samālokyaivamabravīt || 67 || {67}
[Analyze grammar]

priye 'tra kiṃ vadiṣyāmi yasyopāyaṃ na manyate |
yanme 'sti mahatī saṃpadasyā bhoktā na vidyate || 68 || {68}
[Analyze grammar]

nūnaṃ madatyayād rājā mamaitāḥ sarvasaṃpadaḥ |
aputrasya nṛpādhīnā iti kṛtvā hariṣyati || 69 || {69}
[Analyze grammar]

yanmamaitā mahāyatnaiḥ sādhitā vanditā api |
tatsarvaṃ hi nirarthena vinakṣyati niratyayāt || 70 || {70}
[Analyze grammar]

etanme jāyate duḥkhaṃ tadatra kiṃ vadeya hi |
ko mamaitanmahacchalyaṃ hṛdaye 'tra samuddharet || 71 || {71}
[Analyze grammar]

iti cintāviṣaṇṇātra hṛdayaṃ dahyate mama |
tenaivamatra tiṣṭhāmi viṣadagdho yathāturaḥ || 72 || {72}
[Analyze grammar]

iti bhartroditaṃ śrutvā sā bhāryā ramaṇī priyā |
svāminaṃ taṃ samālokya bodhayituṃ samabravīt || 73 || {73}
[Analyze grammar]

etadarthe viṣādatvaṃ mā kṛthāḥ sarvathā priye |
upāyāṃ kuru tatprāptyai yadi saṃtatimichasi || 74 || {74}
[Analyze grammar]

upāyamapi siddhyeta devatānāṃ prasādataḥ |
taddevatāḥ samārādhya yācasva santatiṃ mudā || 75 || {75}
[Analyze grammar]

tadā devaprasādena jayennau santatiḥ khalu |
putro vā yadi vā putrī jātā syātsaphalaṃ bhave || 76 || {76}
[Analyze grammar]

iti me vacanam śrutvā kulasthitiṃ yadīchasi |
devatārādhanaṃ kṛtvā bhajasva saṃtatīchayā || 77 || {77}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhasthaḥ prabodhitaḥ |
tathetyabhyanumoditvā tathā karttuṃ samaichata || 78 || {78}
[Analyze grammar]

tataḥ sa gṛhabhṛcchreṣṭhī bhāryayā saha moditaḥ |
svakuleśaṃ samabhyarcya santānaṃ samayāca tat || 79 || {79}
[Analyze grammar]

tathāpi śreṣṭhinastasya bhāryābhūnnaiva garbhiṇī |
tataḥ sa parikhinnātmā tasthāvevaṃ nirāśayā || 80 || {80}
[Analyze grammar]

tataḥ sā ramaṇī bhāryā nirāśākhinnamānasaṃ |
svāminaṃ taṃ samālokya punarevamabhāṣata || 81 || {81}
[Analyze grammar]

svāminmātra viṣādatvaṃ kṛthā dhairyaṃ samāśraya |
viṣādo klīyate cittaṃ kṣīṇadtto na vīryabhāk || 82 || {82}
[Analyze grammar]

vīryaṃ vinātra saṃsāre kiṃ citkāryaṃ na siddhyate |
tasmādvīryaṃ samālambya bhaja devān samāhitaḥ || 83 || {83}
[Analyze grammar]

yadi putro na jātāḥ syātputrī vāpi na jāyate |
puṇyaṃ tu varddhyate nūnaṃ devatārādhanādapi || 84 || {84}
[Analyze grammar]

iti matvātra saṃsāre sadā saukhyaṃ yadīchasi |
sarvāndevān samabhyarcya bhajasvā śraddhayādarāt || 85 || {85}
[Analyze grammar]

iti bhāryoditaṃ śrutvā bharttā śreṣṭhī sa bodhitaḥ |
tatheti pratibhāṣitvā devānarcitumaichata || 86 || {86}
[Analyze grammar]

tathā santānamichen sa gṛhastho bharyayā mudā |
vidhiṃ sraṣṭāramārādhya saṃtatiṃ samayācata || 87 || {87}
[Analyze grammar]

tathāpi tasya bhāryā sā garbhiṇī no 'bhavacciraṃ |
tataśca sa vibhagnāśastasthau śokaviṣāditaḥ || 88 || {88}
[Analyze grammar]

taṭo 'pi bhāryayā bhūyaḥ preryamāṇaḥ sa bodhitaḥ |
viśvaṃbharaṃ samabhyarcya yayāca saṃtatiṃ tathā || 89 || {89}
[Analyze grammar]

tathāpi sābhavannaiva dohadalakṣaṇāṅkitā |
tataścāsau gṛhastho 'bhūnnirāśāparikheditaḥ || 90 || {90}
[Analyze grammar]

tathā sa bhāryayā bhūyaḥ preritaḥ paribodhitaḥ |
maheśvaraṃ samabhyarcya saṃtatiṃ samayācata || 91 || {91}
[Analyze grammar]

tathendraṃ ca samārādhya prārthayatsaṃtatiṃ mudā |
evaṃ lokādhipān sarvān grahān sarvānahūrapi |
samārādhya samabhyarcya prārthayatsantatiṃ tathā || 92 || {92}
[Analyze grammar]

tataścaivaṃ mahākālaṃ kumāraṃ ca gaṇādhipaṃ |
bhairavaṃ mātṛkāścāpi prārthayadvaṃśamarcayan || 93 || {93}
[Analyze grammar]

evamanyānapi devān vihāramaṇḍapāśrayān |
maṭhasatrāśramārāmaśṛṃgāṭakapratiṣṭhitān || 94 || {94}
[Analyze grammar]

udyānaparvatāraṇyākṣatrasīmādisaṃsthitān |
sarvajalāśrayasthāṃśca sarvānnāgādhipānapi || 95 || {95}
[Analyze grammar]

rathyācatvaramārgādipratisthitān samutsukaḥ |
sarvāndevān samārādhya yayācaivaṃ sa saṃtatiṃ || 96 || {96}
[Analyze grammar]

tathāpi śreṣṭhinastasya bhāryāyāṃ sucīrādapi |
tasyāṃ naivābhavatkiṃ ciddohadotpattilakṣaṇaṃ || 97 || {97}
[Analyze grammar]

tataḥ sa gṛhabhṛcchreṣṭhī dṛṣṭvā vaṃśanirantaraṃ |
nirāśāpratikhinnātmā tasthāvevaṃ yathāturaḥ || 98 || {98}
[Analyze grammar]

etadduḥkhavibhinnāsyaṃ dṛṣṭvā sā ramaṇī priyā |
svāminaṃ taṃ samīkṣantī punarevamabhāṣata || 99 || {99}
[Analyze grammar]

svāminnatra viṣādena kiṃ citkāryaṃ na siddhyate |
iti matvā yathākāmaṃ saukhyaṃ bhuktvā samācara || 100 || {100}
[Analyze grammar]

yadāvābhyāṃ kṛtaṃ pāpaṃ tatphalaṃ bhujyate 'dhunā |
tadatra kiṃ kariṣyāvo daivaṃ hi valavānbhave || 101 || {1}
[Analyze grammar]

yadabhāvi bhavennaiva bhāvi cennānyathā kvacit |
avaśyaṃ bhāvino bhāvā bhavanti sarvathā bhave || 102 || {2}
[Analyze grammar]

iti matvātra saṃsāre bhuktvā saukhyaṃ yathechayā |
triratnabhajanaṃ kṛtvā cara satyaṃ samāhitaḥ || 103 || {3}
[Analyze grammar]

tehaiva sarvadā bhadramihāmutrāpi sarvataḥ |
kramādbodhipadaṃ prāpya nirvṛtiṃ samavāpsyati || 104 || {4}
[Analyze grammar]

iti bhāryāsamākhyātaṃ śrutvā śreṣṭhī sa bodhitaḥ |
triratnabhajanaṃ kṛtvā kañcitkālaṃ vyalaṃghayat || 105 || {5}
[Analyze grammar]

tatastasya suhṛnmitramupāgatya puraḥ sthitaḥ |
tatsaṃtānasamutpatyai tanmitramevamabravīt || 106 || {6}
[Analyze grammar]

bho mitra śṛṇu me vākyaṃ yatte hitaṃ mayocyate |
sarvathāsyāṃ priyāyāṃ te saṃtānaṃ vidyate na hi || 107 || {7}
[Analyze grammar]

tadupāyaṃ tu karttavyaṃ saṃtatiṃ pratipattaye |
nirvaṃśasya hi saṃsāre nirarthaṃ sarvasādhanaṃ || 108 || {8}
[Analyze grammar]

tatsaṃtānasamutpatyai dvitīyaṃ putrabhāvinīṃ |
aparāṃ yuvatīṃ bhāryāṃ vivaha vidhinā punaḥ || 109 || {9}
[Analyze grammar]

kadā cittava bhāgyena sā putraṃ janayedapi |
tadā te saphalaṃ janmaḥ kulasthitirbhavedapi || 110 || {10}
[Analyze grammar]

iti mitroditaṃ śrutvā sa gṛhasthaḥ prabodhitaḥ |
tathā hīti pratijñāya taṃ mitramabhyamānayat || 111 || {11}
[Analyze grammar]

tataḥ sa gṛhabhṛcchreṣṭhī nirīkṣya putrabhāvinīṃ |
aparāṃ yuvatīṃ kāṃtāmupayeme yathāvidhiḥ || 112 || {12}
[Analyze grammar]

tataḥ sa kulikaḥ śreṣṭhī tayā sārddhaṃ pramoditaḥ |
yathākāmaṃ sukhaṃ bhuktvā rarāma paricārayan || 113 || {13}
[Analyze grammar]

tatastasya gṛhasthasya yathākāmaṃ prabhuṃjataḥ |
samaye sā priyā bhāryā vabhūva garbhiṇī 'cirāt || 114 || {14}
[Analyze grammar]

tataḥ kramātpravṛddho 'bhūdgarbhastasyā dine dine |
tadā sā garbhasaṃjātaṃ parijñāyābhyanandata || 115 || {15}
[Analyze grammar]

tataḥ sā bhadrikā kāntā svāminaṃ taṃ pramoditā |
rahasi samupāmaṃtrya samālokyaivamabravīt || 116 || {16}
[Analyze grammar]

diṣṭyāryaputra vṛddho 'si garbhe me jāyate śiśuḥ |
dakṣiṇapārśvasaṃsthāyattadayaṃ dārako bhavet || 117 || {17}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhastho 'bhinaṃditaḥ |
savyavāhuṃ samutsārya mudaivaṃ samudāharat || 118 || {18}
[Analyze grammar]

hā me 'bhilaṣitaṃ siddhyetpaśyeyaṃ saṃtatermukhaṃ |
sāṃprataṃ nāvajāto 'smi kulasthitirbhavedapi || 119 || {19}
[Analyze grammar]

kṛtyāni me prakurvīta vibhṛyācca bhṛtaḥ prati |
dāyādyaṃ pratipadyeta vaṃśo pi syāccirasthitaḥ || 120 || {20}
[Analyze grammar]

yanmayā prakṛtaṃ dānaṃ yacca puṇyaṃ prasādhitaṃ |
etadvipākakauśalyametayoranugachatu || 121 || {21}
[Analyze grammar]

evaṃ sa muditaḥ śreṣṭhī tāṃ bhāryāṃ bhadrikāṃ priyāṃ |
supathyopacārasaṃyuktairāhāraiḥ samapoṣayat || 122 || {22}
[Analyze grammar]

dūṣyaiścīnāṃśukaiḥ paṭṭaiḥ komalaissaurabhānvitaiḥ |
nānāratnābhyalaṃkārairmaṇḍayitvābhyamodayat || 123 || {23}
[Analyze grammar]

evaṃ tāṃ bhadrikāṃ kāntāṃ pathyopacārabhūṣaṇaiḥ |
poṣitāṃ maṇḍitāṃ kṛtvā prāmāṇayatprasādayan || 124 || {24}
[Analyze grammar]

evaṃ tāṃ garbhiṇīṃ bharturbahumānābhinaṃditāṃ |
dṛṣṭvā sā prathamā bhāryā bhūya evaṃ vyaciṃtāyat || 125 || {25}
[Analyze grammar]

yadyeṣā yuvatī kāṃtā janayedatisaṃtatiṃ |
tadetatsarvasaṃpattiradhīnāsyā bhavedapi || 126 || {26}
[Analyze grammar]

eṣaiva hi pradhānā syātsarvalokapramāṇikā |
ko 'pi pramāṇayennaiva jaratīṃ māmaputritāṃ || 127 || {27}
[Analyze grammar]

tadatrāsyāḥ sapatnyā me yathā syādgarbhaśātanaṃ |
tathopāyaṃ prakarttavyaṃ suguptena mayādhunā || 128 || {28}
[Analyze grammar]

kāmarāgāgnitaptasya nāsti kiṃ ciddhi pātakaṃ |
sarvamapi prakarttavyaṃ bhoktavyaṃ sarvato 'pi ca || 129 || {29}
[Analyze grammar]

tataḥ sā pramadā duṣṭā tasyā garbhābhiśātanaṃ |
drayaṃ pānābhisaṃyuktaṃ dadau viśrambhavādinī || 130 || {30}
[Analyze grammar]

tatsapatnyārpitaṃ pānaṃ dṛṣṭvā sā bhadrikārjavā |
hastābhyāṃ sahasādāya papau tṛṣṇārditā yathā || 131 || {31}
[Analyze grammar]

tadetatpītamātreṇa tasyā garbho vighūrṇitaḥ |
sahasābhidravībhūtaḥ prasaśrāvābhyaśoṣataḥ || 132 || {32}
[Analyze grammar]

tataḥ sā bhadrikā nārī bharttāraṃ taṃ sabāṃdhavaṃ |
sahasā samupāmaṃtrya punarevaṃ nyavedayat || 133 || {33}
[Analyze grammar]

svāmiṃstavānayā patnyā priyayā garbhaśātanaṃ |
pānamauṣadhasaṃyuktaṃ sādaraṃ me pradīyate || 134 || {34}
[Analyze grammar]

tattaddattaṃ saviśvāsaṃ gṛhītvā pīyate mayā |
tatpānapītamātreṇa garbho me srasyate 'dhunā || 135 || {35}
[Analyze grammar]

tadatra kiṃ kariṣyāmi yato me naśyate śiśuḥ |
yadarthaṃ prakṛtaṃ dānaṃ tatsarvaṃ nisphalaṃ tava || 136 || {36}
[Analyze grammar]

ityākhyātaṃ tayā patnyā śrutvā śreṣṭhī sa roṣitaḥ |
tāṃ sahasāhūya paribhāṣyaivamālapat || 137 || {37}
[Analyze grammar]

hā re re durmate duṣṭe ghorapātakasādhinī |
evamapi mahāghoraṃ pātakaṃ prakṛtaṃ tvayā || 138 || {38}
[Analyze grammar]

yadarthe devatāḥ sarvāssamārādhyābhiyācitāḥ |
nānāvidhānayatnāni prakṛtāni mamāniśaṃ || 139 || {39}
[Analyze grammar]

sarvāṇyetāni yatnāni tvayā vyarthīkṛtāni hi |
tadatra kiṃ tvayā patnyā pāpiṣṭhayā vrajādhunā || 140 || {40}
[Analyze grammar]

mayā tvaṃ pāpinī tyaktā mā tiṣṭheha gṛhe mama |
ityuktaṃ svāminā tena śrutvā sā duritāśayā |
sajñāteḥ svāminastasya purarevamabhāṣata || 141 || {41}
[Analyze grammar]

kimevaṃ vadase svāminna mayedaṃ kṛtaṃ khalu |
mayā na manyate nūnaṃ tadidaṃ tvaṃ vicāraya || 142 || {42}
[Analyze grammar]

yadi dattaṃ mayā dravyamasyā garbhābhiśātanaṃ |
pretībhūtātmajānputrāñjātāṃ jātāndivāniśaṃ || 143 || {43}
[Analyze grammar]

prabhuktvaivaṃ mahadduḥkhe cireyu durgatau sadā |
ityevaṃ śapathaṃ kṛtvā svāminaṃ tamabodhayat || 144 || {44}
[Analyze grammar]

iti proktaṃ tayā patnyā śrutvā śreṣṭhī sa bodhitaḥ |
cirāśāparimuktātmā mṛtā pretālaye yāyau || 145 || {45}
[Analyze grammar]

eṣaiva pretikā śreṣṭhibhāryā durāśayā |
svakṛtakarmabhogyāni bhuktvaivaṃ bhramate 'dhunā || 146 || {46}
[Analyze grammar]

yadīrṣyayā tayā tasyāḥ prakṛtaṃ garbhaśātanaṃ |
tena sā duṣkṛtākārā pretībhūtā caratyapi || 147 || {47}
[Analyze grammar]

yacca tayā mṛṣāvācā śapathaḥ prakṛtā yathā |
tathā tatkarmapākena durgatau bhramate sadā || 148 || {48}
[Analyze grammar]

paṃcaputrāndivārātriṃ prasūya sā kṣudhānvitā |
sarvāṃstāṃ svātmajān vālānapi bhuktvā na tṛpyate || 149 || {49}
[Analyze grammar]

evaṃ sā pāpinī pretī jātāṃ jatāṃstathātmajān |
bhuktvā kṣudhāgnisaṃdagadhā bhrametpretālaye sadā || 150 || {50}
[Analyze grammar]

evaṃ nārada vijñāya viramya pātakātsadā |
mṛṣāvādācca saddharme caritavyaṃ śubhārthibhiḥ || 151 || {51}
[Analyze grammar]

saddharmasya vipāke hi sarvadā maṃgalaṃ bhave |
pātakasya sadā duḥkhaṃ viśrite sya tathobhayaṃ || 152 || {52}
[Analyze grammar]

iti matvā sadā yūyaṃ triratnaṃ śaraṇaṃ gatāḥ |
satkṛtya śraddhayā nityaṃ prabhajadhvaṃ samāhitāḥ || 153 || {53}
[Analyze grammar]

ye buddhaśaraṇaṃ kṛtvā bhajanti śraddhayā mudā |
te sarve durgatiṃ hitvā saṃprayānti jinālaye || 154 || {54}
[Analyze grammar]

ye ca śṛṇvanti saddharmaṃ mānayanti ca sādaraṃ |
te 'pi kleśān vinirjitya saṃyāṃti saugatālaye || 155 || {55}
[Analyze grammar]

ye saṃghaṃ śaraṇaṃ kṛtvā satkṛtya prabhajanti te |
sarve 'pi durgatermuktvā saṃprayānti sukhāvatīṃ || 156 || {56}
[Analyze grammar]

evaṃ matvātra saṃsāre sarvadā śubhavāṃchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā || 157 || {57}
[Analyze grammar]

ityādiṣṭaṃ munīṃdreṇa śrutvā sa nāradaḥ sudhīḥ |
sasaṃghaḥ sarvadā lokāśca tatheti pratyapadyata || 158 || {58}
[Analyze grammar]

tataḥ sa nārado bhikṣuḥ kṛtāṃjaliḥ purogataḥ |
bhagavaṃtaṃ praṇatvā ca papracha tadviśodhanaṃ || 159 || {59}
[Analyze grammar]

bhagavan sā pāpinī pretī tataḥ pretālayātkadā |
tadghorapātakānmuktā saṃyāyātsadgatau kathaṃ || 160 || {60}
[Analyze grammar]

tadupāyaṃ jagacchāsta samupādeṣṭumarhati |
yenāsau durgātermuktā sahasā sadgatiṃ vrajet || 161 || {61}
[Analyze grammar]

iti saṃprārthite tena nāradena sa sarvavit |
bhagavāṃstaṃ sabhāṃ cāpi samālokyaivamādiśat || 162 || {62}
[Analyze grammar]

śṛṇu nārada tasyāstatpātakapariśodhanaṃ |
upāyaṃ samayaṃ cāpi pravakṣyāmyadhunā tathā || 163 || {63}
[Analyze grammar]

yadā lokeśvaro nāthaḥ sarvasatvānukaṃpakaḥ |
bodhisatvo mahāsatvastraidhātukādhipeśvaraḥ || 164 || {64}
[Analyze grammar]

sukhāvatyā vinirgatya sarvāl lokānprabhāsayan |
sarvān satvān samuddhartuṃ pretaloke samācaret || 165 || {65}
[Analyze grammar]

tadā tatprabhayā spṛṣṭā sātisaukhyasamanvitā |
kimadya me mahatsaukhyamiti proktvābhyaciṃtayat || 166 || {66}
[Analyze grammar]

aho saukhyaṃ samutpannaṃ prabhāveyaṃ prasāritā |
nūnamatra mahāsatvaḥ satvānuddhartumāgatāḥ || 167 || {67}
[Analyze grammar]

yasyedṛksatkṛpādṛṣṭiḥ satveṣvevaṃ prasaryati |
tasyaiva śaraṇaṃ gatvā bhajeyaṃ sarvadādarāt || 168 || {68}
[Analyze grammar]

iti dhyātvā viniścitya sā pretī prativismitā |
tasyaivā smaraṇaṃ kṛtvā tiṣṭhe dṛṣṭaṃ samutsukā || 169 || {69}
[Analyze grammar]

tadā sa bhagavāṃstatra lokanāthaḥ kṛpāmayaḥ |
pretalokān samūddhartumupācaretprābhāsayaḥ || 170 || {70}
[Analyze grammar]

taṃ prabhāsaṃtamāyātaṃ dṛṣṭvā sarve 'pi pretakāḥ |
sahasā samupetyaivaṃ prārthayeyuḥ samādarāt || 171 || {71}
[Analyze grammar]

svāgataṃ bhagavannātha prasīda parameśvara |
kṛpayāsmān samālokya pretalokān samuddhara || 172 || {72}
[Analyze grammar]

sarvadā bhavatāmeva śaraṇaṃ saṃvrajāmahe |
tatkṛtvā pariśuddhānnaḥ sarvā preraya sadgatau || 173 || {73}
[Analyze grammar]

iti tatprārthite sarve lokanāthaḥ kṛpānidhiḥ |
saddharmaṃ samupādiśya punarevamupādiśet || 174 || {74}
[Analyze grammar]

yadīchatha sadā saukhyaṃ yūyaṃ sarve samāhitāḥ |
triratnaṃ smaraṇaṃ kṛtvā bhajata śraddhayā mudā || 175 || {75}
[Analyze grammar]

tadaitatpātakairmuktāssarve yūyaṃ pavitritāḥ |
sahasā sadgatiṃ prāptā bhaveta bodhicāriṇaḥ || 176 || {76}
[Analyze grammar]

ityādiṣṭaṃ jagacchāstrā lokanāthena tena te |
sarve 'pi pretikāḥ śrutvā tathā kartuṃ samīchire || 177 || {77}
[Analyze grammar]

tadā te pretikāḥ sarve pariśuddhāśayā mudā |
triratnaṃ śaraṇaṃ kṛtvā smṛtvā bhajeyurānatāḥ || 178 || {78}
[Analyze grammar]

tadā tatsmṛtipuṇyena sarve te pretikāstataḥ |
pretalokātsamutthāya saṃyāsyanti sukhāvatīṃ || 179 || {79}
[Analyze grammar]

tatrāmitābhanāthasya sarve te śaraṇaṃ gatāḥ |
bhajanto dharmamākarṇya cariṣyaṃti śubhācariṃ || 180 || {80}
[Analyze grammar]

tataḥ sarve 'pi te satvā bodhisatvāḥ śubhaṃkarāḥ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyuḥ || 181 || {81}
[Analyze grammar]

tadā sā pāpinī pretī sarvapāpavimocitā |
pretalokātsamutthāya sadgatiṃ samavāpsyati || 182 || {82}
[Analyze grammar]

evaṃ matvātra saṃsāre sadgatiṃ sukhavāṃchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ sadā śubhe || 183 || {83}
[Analyze grammar]

triratnabhajanodbhūtaṃ puṇyaṃ na kṣiṇuyātkvacit |
sarvakleśān vinirdahya prāpayetsaugataṃ padaṃ || 184 || {84}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa nārado yatiḥ |
sasāṃghikasabhālokastatheti prābhyanaṃdata || 185 || {85}
[Analyze grammar]

iti me guruṇādiṣṭaṃ mayātra vakṣyate |
matvā rājaṃstvamapyevaṃ triratnaṃ bhaja sarvadā || 186 || {86}
[Analyze grammar]

prajāścāpi tathā dharmaṃ śrāvāyitvā prabodhayan |
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ || 187 || {87}
[Analyze grammar]

tataste sarvadā bhadraṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ śivāṃ prāpya saṃbuddhapadaṃ āpnuyāḥ || 188 || {88}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśoko narādhipaḥ |
tathā hīti pratijñāya prābhyanandatsapārṣadaḥ || 189 || {89}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Pretikāyāḥ kathā

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: