Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 16 - Pretika-avadāna

athāśoko mahārājaḥ kṛtāñjalipuṭo mudā |
upaguptaṃ yatiṃ natvā punareva samabravīt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhasi || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ tena rājñā sa yatirātmavit |
tamaśokaṃ mahīpālaṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru || 4 || {4}
[Analyze grammar]

purā sa bhagavānbuddhaḥ śākyasiṃho jagadguruḥ |
sarvajñaḥ sugataḥ śāstā dharmarājastathāgataḥ || 5 || {5}
[Analyze grammar]

bhikṣubiḥ śrāvakaiḥ sārddhaṃ cailakairbhikṣuṇīgaṇaiḥ |
upāsakairmahāśrāddhaistathā copāsikāgaṇaiḥ || 6 || {6}
[Analyze grammar]

bodhisatvagaṇaiścāpi saddharmasādhanodyataiḥ |
kṛtakṛtyairmahābhijñaiścaturbrahmavihārakaiḥ || 7 || {7}
[Analyze grammar]

rājagṛhe puropānte veṇuvane śubhāṅkite |
karaṇḍakanivāpākhye mahodyāne jināśrame || 8 || {8}
[Analyze grammar]

vihṛtya sarvasatvānāṃ hitārthena sabhāśritaḥ |
ādimadhyāntākalyāṇaṃ dharmamādeṣṭumārabhat || 9 || {9}
[Analyze grammar]

tadā sarve 'pi devendrāḥ sadevāḥ kamalāsanaḥ |
sarve lokādhipāścāpi yakṣagaṃdharvakinnarāḥ || 10 || {10}
[Analyze grammar]

siddhā vidyādharāḥ sādhyā rākṣasā dānavādhipāḥ |
nāgeṃdrā garuḍāścāpi sajanaparivārakāḥ || 11 || {11}
[Analyze grammar]

ṛṣayo brahmaṇāścāpi yatayo yogino 'pi ca |
rājāno rājaputrāśca maṃtriṇo 'pi ca || 12 || {12}
[Analyze grammar]

amātyāḥ sainyalokāśca sārthavāhā mahājanāḥ |
vaṇijaḥ śilpinaścāpi gṛhasthāḥ paurikā janāḥ || 13 || {13}
[Analyze grammar]

grāmyā jānapadāścāpi kārpaṭikāśca nairgamāḥ |
tathānye 'pi samāyātāḥ saddharmaguṇavāṃchinaḥ || 14 || {14}
[Analyze grammar]

tatra sarve 'pi te lokā vihāre samupāgatāḥ |
taṃ munīndraṃ samāsīnaṃ dṛṣṭvā natvā pramoditāḥ || 15 || {15}
[Analyze grammar]

tridhā pradakṣiṇīkṛtvā samabhyarcya yathākramaṃ |
natvā sāñjalayaḥ sarve parivṛtya samaṃtataḥ || 16 || {16}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ suprasannamukhāmbujaṃ |
śrīghanaṃ taṃ samālokya samātasthuḥ samāhitāḥ || 17 || {17}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 18 || {18}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā lokāḥ sarve 'pi te mudā |
saṃbodhisādhanotsāhāḥ pracerire pramoditāḥ || 19 || {19}
[Analyze grammar]

tasminnavasare tatra rājagṛhāntike vane |
veṇuvanāntike paṃcapretaśatāni cerire || 20 || {20}
[Analyze grammar]

nagnānyatikṛtāṅgāni dagdhasthūṇākṛtīni vai |
romavastrāṇi rukṣāṇi śailopamodarāṇi ca || 21 || {21}
[Analyze grammar]

sūcīchidramukhānyasthiyaṃtravaducchṛtānyapi |
kṣutpipāsābhidagdhāni hīnadīnasvarāṇyapi || 22 || {22}
[Analyze grammar]

tīvraduḥkhāni taptāni pralapanti vihāyasi |
vibhramanti sadā kvāpi kiñci sthitiṃ na lebhire || 23 || {23}
[Analyze grammar]

tadaikasmindine tatra maudgalyāyana ātmavit |
āyuṣmān saugato bhikṣurmahābhijño dayānvitaḥ || 24 || {24}
[Analyze grammar]

pūrvāhne pātramādāya kāṣāyacīvarāvṛtaḥ |
rājagṛhe pure piṇḍaṃ yācituṃ samupācaran || 25 || {25}
[Analyze grammar]

tatra yatiḥ sa tāṃ pretāṃ sarvān vibhramato 'mvare |
dṛṣṭvene ka iti dhyātvā paśyañjanairupācaran || 26 || {26}
[Analyze grammar]

te sarve pretakāścāpi dṛṣṭvā taṃ bhikṣumāgataṃ |
sahasopetya natvāgre rudanta etadabruvan || 27 || {27}
[Analyze grammar]

bhadanta bhavatāṃ pādau vandāmahe samānatāḥ |
tadasmākaṃ hitaṃ kṛtvā kṛpayā trātumarhati || 28 || {28}
[Analyze grammar]

vayaṃ rājagṛhe jātāḥ paurāḥ paṃcaśatānyapi |
svakarmaparibhuṃjānaḥ pretībhūtāścarāmahe || 29 || {29}
[Analyze grammar]

tadā vayamime sarve gṛhasthāḥ śreṣṭhino narāḥ |
mahādhanā mahābhogāstīrthikā dharmasevakāḥ || 30 || {30}
[Analyze grammar]

yadvayaṃ matsārākrāntamānasāḥ kuṭukuñcakāḥ |
āgṛhītapariṣkārāḥ kevalārjanasādhakāḥ || 31 || {31}
[Analyze grammar]

naiva kiñcittadā dānamadadmahi kadā cana |
arthinamāgataṃ dṛṣṭvā prākuṣyāmahi roṣitāḥ || 32 || {32}
[Analyze grammar]

paradattānyapi śrutvā dṛṣṭvā cāpi praroṣitāḥ |
dīyamāneṣu vighnāni prākurmahi prayatnataḥ || 33 || {33}
[Analyze grammar]

saugatā api cārhantaḥ pretā iveyamāgatāḥ |
ityasmābhiḥ pramohāndhaiḥ paribhāṣyābhininditāḥ || 34 || {34}
[Analyze grammar]

tata ete vayaṃ sarve kālaṃ kṛtvā ca sāṃprataṃ |
evaṃ pretālayotpannā duḥkhārditāścarāmahe || 35 || {35}
[Analyze grammar]

iti bhadanta vijñāya gatvā rājagṛhe bhavān |
kṛpayāsmatpravṛttāṃtaṃ jñātīnāṃ purato vadan || 36 || {36}
[Analyze grammar]

chandakabhikṣaṇaṃ kṛtvā buddhādiṃ sarvasāṃghikaṃ |
asmannāmnā samabhyarcya bhojayituṃ samarhati || 37 || {37}
[Analyze grammar]

saṃbuddhapramukhebhyaśca saṃghebhyo bhavatādarāt |
asmannāmnā prakarttavyaṃ praṇāmamapi sadguro || 38 || {38}
[Analyze grammar]

dakṣiṇādeśanāpyasmannāmnā buddhādisāṃghikaiḥ |
bhavatā kārayitavyā ityasmāsu kṛpāṃ kuru || 39 || {39}
[Analyze grammar]

yathāsmākamitaḥ pretalokā muktirbhaveddhruvaṃ |
tathāsmāsu bhavāmcchāstā kṛpayā kartumarhāti || 40 || {40}
[Analyze grammar]

iti taiḥ prārthitaṃ sarvaiḥ sa maudgalyāyanaḥ sudhīḥ |
śrutvā tatheti saṃśrutya tūṣṇībhūtvādhyuvāsa tat || 41 || {41}
[Analyze grammar]

tatastānpretikān sarvān sa maudgalyāyano yatiḥ |
samālokya samāśvāsya punaretatsamabravīt || 42 || {42}
[Analyze grammar]

tatra yūyaṃ ca sarva śvaḥ pravṛtte saṃghabhojane |
sasaṃghaṃ śrīghanaṃ draṣṭuṃ samāyāta samādarāt || 43 || {43}
[Analyze grammar]

iti tenārhātādiṣṭaṃ śrutvā te pretakā api |
tatheti hi pratijñāya praṇatvā taṃ vane yayuḥ || 44 || {44}
[Analyze grammar]

tataḥ sa saugato bhikṣurmaudgalyo yatirātmavit |
gatvā rājagṛhe teṣāṃ jñātīnāṃ samupācaran || 45 || {45}
[Analyze grammar]

tatra sarvatra teṣāṃ tatjñātīnāṃ bhavaneṣu sa |
gatvā teṣāṃ pravṛttāṃtaṃ sarvamevaṃ nyavedayat || 46 || {46}
[Analyze grammar]

tataḥ sa tatra sarvāṃstāṃ jñātīnāhūya sādaraṃ |
teṣāṃ pretagatermuktihetorevaṃ samabravīt || 47 || {'47}
[Analyze grammar]

śṛṇuta bho mahābhāgya yūyaṃ sarve samāhitāḥ |
yuṣmākaṃ jñātivargāṇāṃ muktihetuṃ pravakṣyate || 48 || {48}
[Analyze grammar]

yato yuṣmatsagotrāste matsariṇo durāśayāḥ |
āgṛhītapariṣkārā daśākuśalasaṃcarāḥ || 49 || {49}
[Analyze grammar]

nāpi dānaṃ pradattaṃ taiḥ kasmai ci kvāpi kiṃ cana |
paradattānyapi śrutvā dṛṣṭvā vā paryabhāṣyata || 50 || {50}
[Analyze grammar]

arhanto bhikṣavo vā tairyācakāśca gṛhāgatāḥ |
paribhāṣyābhisaṃtarjya niṣkāsitā gṛhādvalāt || 51 || {51}
[Analyze grammar]

pretā iva sadā bhikṣāṃ yācitveme 'bhibhuṃjate |
ityarhato yatī cāpi dṛṣṭvaiva te 'bhyanindayan || 52 || {52}
[Analyze grammar]

etatkarmavipākaiste pretībhūtā vane 'dhunā |
kṣutpipāsāhatā nityaṃ vibhramyante 'bhiduḥkhitāḥ || 53 || {53}
[Analyze grammar]

tattesāṃ tanmahatpāpamuktihetorihādhunā |
saṃbuddhaśāsane dānaṃ kartumichāmyahaṃ khalu || 54 || {54}
[Analyze grammar]

mayaitaddakṣiṇādeśāstannāmnā kārayiṣyate |
tadā tatpāpamuktāste sarve yāyurdivaṃ dhruvaṃ || 55 || {55}
[Analyze grammar]

tadatra śraddhayā yūyaṃ yathāśakti mayārthitāḥ |
saṃghabhojanasāmagriṃ sarve pradātumarhaya || 56 || {56}
[Analyze grammar]

saṃghabhojye pravṛtte 'tra sarve te pretikā api |
draṣṭuṃ samāgamiṣyanti yūyaṃ cāgaṃtumarhatha || 57 || {57}
[Analyze grammar]

ityuktvā prārthite tena maudgalyena dayālunā |
śrutvā tajjātayaḥ sarve vismayāṃ samupāyayuḥ || 58 || {58}
[Analyze grammar]

tataste vismitāḥ sarve tatpretagatimuktaye |
tatbhojyasāmagrīṃ śraddhayā dātumicchire || 59 || {59}
[Analyze grammar]

ke cittasmai suvarṇāni ke cid ratnāni saṃdaduḥ |
ke cid ropyādi dhātūṃśca dravyāni vividhāni cā || 60 || {60}
[Analyze grammar]

taṇḍulāni daduḥ ke ciddadurdhānyāni ke cana |
ke ciddaduḥ kalāyāṃśca godhūmāṃśca yavānapi || 61 || {61}
[Analyze grammar]

kulmāṣānmasurāṃścāpi māṣacanakasarṣapān |
mudgāṃścāpi tathānyāṃśca sarvān vrīhindaduḥ pare || 62 || {62}
[Analyze grammar]

tilapriyaṃgusiddhārthānbhaṃgāśca rājikā api |
mūlaśākakadamvāṃśca patrapuṣpāṃkurāṇi ca || 63 || {63}
[Analyze grammar]

śṛṅgaverātipakvāni phalāni vividhāni ca |
surasāni supathyāni pradaduścāpare mudā || 64 || {64}
[Analyze grammar]

tiktāmlalavaṇādīni rasāni vividhāni ca |
śunṭhīśca pippirīścāpi maricāni dadurmudā || 65 || {65}
[Analyze grammar]

hiṅguṃ ca jīrakāṃścānye viḍarkasaiṃdhavādi ca |
anye ghṛtāni tailāni pradaduḥ śraddhayā mudā || 66 || {66}
[Analyze grammar]

śaktūṃśca piṣṭakāṃścānyamodakāṃśca dadurmudā |
tathā dadhīni dugdhāni madhuni ca guḍāni ca || 67 || {67}
[Analyze grammar]

tathānye sarkarāścāpi pradaduḥ śraddhayā mudā |
tathauṣadhāni pathyāni pācakāni daduḥ pare || 68 || {68}
[Analyze grammar]

lāṅgalīpūgatāmbūlaravaṃgādīni saṃdaduḥ |
sarvapeyāni bhojyāni vividhānyapi |
sarve te jñātayasteṣāṃ saṃghabhokṣyāya saṃdaduḥ || 69 || {69}
[Analyze grammar]

evaṃ te sarvavastūni datvā sarve pramoditāḥ |
sāṃjalayaḥ praṇatvā taṃ maudgalyaṃ yatimūcire || 70 || {70}
[Analyze grammar]

bhadanto 'nugrahaṃ kṛtvā saṃbuddhapramukhaṃ bhavān |
sarvasaṃghaṃ samabhyarcya bhojayatu pratoṣayan || 71 || {71}
[Analyze grammar]

vayamapyāgamiṣyāmaḥ pravṛtte saṃghabhojane |
tānpretān samupāyātān sarvāndraṣṭuṃ sabāndhavāḥ || 72 || {72}
[Analyze grammar]

iti taiḥ prārthitaṃ śrutvā tatheti sa prabodhayan |
tāni dravyāni sarvāṇi gṛhītvā svāśrame yayau || 73 || {73}
[Analyze grammar]

tataḥ sa bhikṣurāyuṣmān vihāre samupācaran |
dṛṣṭvā taṃ śrīghanaṃ natvā sāñjaliḥ samupāśrayan || 74 || {73}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā taṃ maudgalyamupasthitaṃ |
prahasan suprasannāsyaḥ samāmaṃtryaitadabravīt || 75 || {74}
[Analyze grammar]

kaṃ citte kuśalaṃ vatsa kuto 'trāsi samāgataḥ |
lokeṣu kiṃ pravṛttāṃtaṃ tanpracakṣva mahāmate || 76 || {75}
[Analyze grammar]

ityādiṣṭe munīndreṇa sa maudgalyāyanaḥ sudhīḥ |
bhagavantaṃ tamānatvā sāñjaliretadabravīt || 77 || {76}
[Analyze grammar]

bhagavan kṛpayā śāstaḥ sarvatra kauśalaṃ mama |
rājagṛhe pure piṃḍaṃ yācituṃ samupācaran || 78 || {77}
[Analyze grammar]

tatra mārge vanopānte paṃca pretaśatānyapi |
dṛṣṭvā māṃ samupasṛtya praṇatvaitadvadanti vai || 79 || {78}
[Analyze grammar]

bhadanta tadvijānīyā yadvayaṃ pretikā ime |
sarve rājagṛhe jātā gṛhasthāḥ paurikāḥ khalu || 80 || {79}
[Analyze grammar]

tadā vayaṃ svayaṃ naṣṭā daśākuśalacāriṇaḥ |
ete svadaivayogena pretībhūtāścarāmahe || 81 || {80}
[Analyze grammar]

tadbhavān kṛpayāsmākaṃ pretagativimuktaye |
jñātīnāmapi sarveṣāṃ karmaplotiṃ nivedya hi || 82 || {81}
[Analyze grammar]

chandakabhikṣaṇaṃ kṛtvāpyasmannāmnā sasāṃghikaṃ |
bhagavantaṃ samabhyarcya bhojayituṃ samarhati || 83 || {82}
[Analyze grammar]

asmannāmnāya saṃbuddhaṃ sasaṃghaṃ namatāṃ bhavān |
dakṣiṇādeśanāścāsmannāmnā deśayatumarhasi || 84 || {83}
[Analyze grammar]

tato nūnaṃ vayaṃ sarve pretagativimocitāḥ |
nirmuktapāpakāḥ śuddhāḥ prāpnuyāma surālayaṃ || 85 || {84}
[Analyze grammar]

ityasmatprārthanāṃ kṛtvā kṛpayāsmān samuddharan |
bodhimārge pratisthāpya pātumarhati sarvadā || 86 || {85}
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā tathā rājagṛhe gataḥ |
tadjñātīnāṃ purasteṣāṃ pravṛttāṃtaṃ nivedya ca || 87 || {86}
[Analyze grammar]

chandakabhikṣaṇaṃ tebhyo yācitvāhamihācare |
tathārcayitumichāmi bhagavantaṃ sasāṃghikaṃ || 88 || {87}
[Analyze grammar]

iti me prārthanāṃ kṛtvā bhavāṃ chāstā jagadguruḥ |
tadadhivāsanāṃ kṛtvā kṛpayā tān samuddhara || 89 || {88}
[Analyze grammar]

iti saṃprārthitaṃ tena bhagavān sa munīśvaraḥ |
tatheti saṃpratiśrutya tūṣṇībhūtvādhyuvāsa tat || 90 || {89}
[Analyze grammar]

tato matvā sa maudgalyo bhagavato 'dhivāsitaṃ |
sahasā bhojyasāmagrīṃ sapauraiḥ samasādhayat || 91 || {90}
[Analyze grammar]

tato 'nye dyuḥ prabhātāyāṃ sarvasādhitasiddhite |
sāñjalistaṃ munīndraṃ ca praṇatvaitatsamabravīt || 92 || {91}
[Analyze grammar]

bhagavan sarvasāmagrīṃ saṃsādhitaṃ susiddhyate |
tatsarvasāṃghikaiḥ sārddhaṃ sahasāgaṃtumarhati || 93 || {92}
[Analyze grammar]

iti saṃprārthite tena bhagavāṃ sa munīśvaraḥ |
bhikṣuṃ prāha samāhūya gaṇḍīmākoṭyatāmiti || 94 || {93}
[Analyze grammar]

tadādiṣṭaṃ munīndreṇa śrutvā bhikṣustatheti saḥ |
āśrutya sahasādāya gaṇḍīmākoṭayattadā || 95 || {94}
[Analyze grammar]

tadgaṇḍīśabdamākarṇya sarve te sāṃghikā api |
vihāre sahasāgatya bhagavantaṃ praṇemire || 96 || {95}
[Analyze grammar]

tataḥ sa bhagavāṃstatra svāsane samupāviśat |
sarve te sāṃghikāścāpi kramātsvasvāsane 'viśan || 97 || {96}
[Analyze grammar]

tatastadjñātayaḥ sarve tatrānye paurikā api |
tānpretāndraṣṭumāyātā upatasthuḥ sakautukāḥ || 98 || {97}
[Analyze grammar]

tadā te pretikāḥ sarve prakṣiptāḥ karmavāyubhiḥ |
bahulokāntare dure yātāstasthurvimohitāḥ || 99 || {98}
[Analyze grammar]

tadā sa yatirālokya sarvasaṃghān samāsthitān |
tadjñātibandhuvargāṃśca pretāndraṣṭuṃ samācarat || 100 || {99}
[Analyze grammar]

tatra pretānadṛṣṭvā sa maudgalyo vismitāśayaḥ |
kiṃ te 'tra nāgatā veti samantato vyalokayat || 101 || {100}
[Analyze grammar]

vilokayan sa sarvatra nādrakṣīttāṃ samaṃtataḥ |
sa saṃdigdhaḥ punastatra samyagdṛṣṭyā vyalokayat || 102 || {1}
[Analyze grammar]

sarvatrāpi sa tāṃ pretānadṛṣṭvā vismayānvitaḥ |
sarvatra magadhe 'paśyatsamyagdṛśā samāhitaḥ || 103 || {2}
[Analyze grammar]

tatrāpi ca sa sarvatra naiva kaṃ cidapaśyate |
tato 'tivismito 'nyatra divyadṛśābhyalokayat || 104 || {3}
[Analyze grammar]

aṃgavaṃgakaliṃgeṣu saurāṣṭramagadheṣu ca |
tatrāpi tānadṛṣṭvā sa narakeṣu samantataḥ |
divyena cakṣuṣā paśyanna ca tatrāpyapaśyata || 105 || {4}
[Analyze grammar]

tataścaturmahārājabhuvaneṣu samantataḥ |
sa divyacakṣuṣā paśyaṃstatrāpi nābhyapaśyata || 106 || {5}
[Analyze grammar]

tatrāpi tānadṛṣṭvā sa maudgalyo vismayānvitaḥ |
devālayeṣu sarvatra krameṇa samalokayat || 107 || {6}
[Analyze grammar]

tatrāpi tāṃ samanteṣu sa maudgalyo 'tivismitaḥ |
tānadṛṣṭvātisaṃdigdho bhagavatāntike 'carat || 108 || {7}
[Analyze grammar]

tatra sa purato gatvā śāstāraṃ taṃ munīśvaraṃ |
kṛtāñjalipuṭo natvā paprachaitatpravṛttitāṃ || 109 || {8}
[Analyze grammar]

bhagavan sarvalokeṣu paśyatā divyacakṣusā |
mayā na dṛśyate kaścitte pretāḥ kvādhunā gatāḥ || 110 || {9}
[Analyze grammar]

teṣāṃ nāmnā bhavatpūjāṃ karttumetatprasādhitaṃ |
yadatra nāgatāḥ kecittatte pretā gatāḥ kuha || 111 || {10}
[Analyze grammar]

dṛśyante na mayā kvāpi sarvatrāpi samīkṣyate |
eko 'pi nāgato hyatra kva gatāste 'dhunā khalu || 112 || {11}
[Analyze grammar]

tanme cittaṃ prasaṃdigdhaṃ dṛṣṭvā śāstā bhavān sudṛk |
teṣāṃ gatiṃ samākhyāya saṃbodhayitumarhati || 113 || {12}
[Analyze grammar]

iti saṃprārthite tena maudgalyena sa sarvavit |
bhagavāṃstaṃ samālokya maudgalyametadabravīt || 114 || {13}
[Analyze grammar]

maudgalya mā kṛthā yatnaṃ khedamevābhipatsyase |
gatāste pretikāḥ sarve sudūrabhuvane 'dhunā || 115 || {14}
[Analyze grammar]

sarve te yatidevarṣipratyekasugatairapi |
adṛśye viṣaye yātāḥ preritāḥ karmavāyubhiḥ || 116 || {15}
[Analyze grammar]

yadi sarvāṃ ca tāṃ draṣṭuṃ vāṃchasi tvamihāśritaḥ |
sarvāṃstāṃ darśayiṣyāmi paśya buddhānubhāvatāṃ || 117 || {16}
[Analyze grammar]

tadatra tvaṃ samādāya gaṇḍīmākoṭaya drutaṃ |
oṃ namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyakambuddhāya || tadyathā || oṃ puṇye puṇye mahāpuṇye aparimitapuṇye aparimitapuṇyajñānasaṃbhāropacite |
oṃ sarvasaṃskārapariśuddhe dharmate gagaṇasamudgate svabhāvaviśuddhe mahānayaparivāre svāhā |
aṣṭottaraśatākṣaryānayāsaṃlabdhacetanāḥ || 118 || {17}
[Analyze grammar]

sarve te 'trāgamiṣyanti gaṇḍīśabdābhināditāḥ |
iti śāstrā samādiṣṭaṃ śrutvā sa pratibodhitaḥ || 119 || {18}
[Analyze grammar]

sahasā tatsabhāmadhye gaṇḍīmākoṭayattathā |
tadgaṇḍīśabdamākarṇya sarve te pretikā api |
pariśuddhāśayā draṣṭuṃ vihāre samupācaran || 120 || {19}
[Analyze grammar]

tatra sarve 'pi te pretā dṛṣṭvā taṃ śrīghanaṃ mudā |
tridhā pradakṣiṇīkṛtya sāñjalayaḥ praṇemire || 121 || {20}
[Analyze grammar]

kramāttāṃ sarvasaṃghāṃśca praṇatvā te pramoditāḥ |
sarve 'pyekāntamāśritya paśyanta upatasthire || 122 || {21}
[Analyze grammar]

tatra tadjñātayaḥ sarve paurikāścāpare 'pi ca |
tānpretān samupāsīnāndṛṣṭvā tasthuḥ sakautukāḥ || 123 || {22}
[Analyze grammar]

evaṃ sarve 'pi te pretāḥ svasvajñātīnupasthitān |
bhātrādīnbandhuvargāṃśca dṛṣṭvaivamupatasthire || 124 || {23}
[Analyze grammar]

tataḥ so 'rhanmahābhijño maudgalyastānupasthitān |
pretān sarvān samālokya natvāhaivaṃ munīśvaraṃ || 125 || {24}
[Analyze grammar]

bhagavannātha sarvajña te pretāḥ sarva āgatāḥ |
tadeṣāṃ bhagavāṃ cchāstānugrahaṃ karttumarhati || 126 || {25}
[Analyze grammar]

nivedyeti sa maudgalyaḥ saṃbuddhapramukhaṃ kramāt |
sarvaṃ saṃghaṃ samabhyarcya bhojayan samatoṣayat || 127 || {26}
[Analyze grammar]

tataḥ sa sarvasaṃghaṃ taṃ dṛṣṭvā saṃtṛptikaṃ mudā |
apanīyāśu pātrāṇi hastādīn samaśodhayat || 128 || {27}
[Analyze grammar]

tataḥ khapurasūkṣmailātāmbūlādi rasāyanaṃ |
datvā kṣamārthanāṃ kṛtvā prārthayatsa munīśvaraṃ || 129 || {28}
[Analyze grammar]

bhagavannātha sarvajña bhavāṃ chāstā sasāṃghikaḥ |
dakṣiṇādeśanāmebhyaḥ pretebhyaḥ kartumarhati || 130 || {29}
[Analyze grammar]

iti saṃprārthitaṃ śrutvā sarve te pretikā mudā |
sasaṃghaṃ taṃ muniṃ natvā sādaramupatasthire || 131 || {30}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā sasaṃghastānupasthitān |
dakṣiṇādeśanāṃ tebhyaḥ sarvebhyo vidadhe śubhāṃ || 132 || {31}
[Analyze grammar]

ito dānāddhi yatpuṇyaṃ tatpretānanugachatu |
uttiṣṭhantaḥ prayāntyete sarve pretāḥ surālayaṃ || 133 || {21}
[Analyze grammar]

ityādiśya punastatra bhagavāṃ sa munīśvaraḥ |
āryasatyaṃ samārabhyāparimitāyuṣastadā || 134 || {22}
[Analyze grammar]

dhāraṇyā guṇamāhātmyaṃ saddharmaṃ samupādiśat || 135 || {23}
[Analyze grammar]

saṃsāre mānuṣe janma durlabhaṃ bhavacāriṇāṃ |
mānuṣye labhyamāne 'pi kṣaṇasaṃpatsudurlabhā || 136 || {24}
[Analyze grammar]

mānuṣye 'labhyamāne hi jantūnāṃ sukhatā kutaḥ |
duḥkhānyeva bhave nityaṃ puṇye matiḥ kathaṃ caret || 137 || {25}
[Analyze grammar]

vinā puṇyamatiṃ jantuḥ saddharme kathamācaret |
vinā saddharmabhāvena sadgatiṃ kathamāpnuyāt || 138 || {26}
[Analyze grammar]

preteṣu sarvadā nityaṃ kṣutpipāsāvidāhitaḥ |
tiryakṣu narakeṣveva bhramanduḥkhānyavāpnuyāt || 139 || {27}
[Analyze grammar]

tadatra mānuṣe janmaprāptairyatnena mānavaiḥ |
satkṛtya śraddhayā nityaṃ śrotavyaṃ sadvṛṣaṃ mudā || 140 || {28}
[Analyze grammar]

saddharmaśrutamātreṇa mahatpuṇyamavāpnuyāt |
etatpuṇyavipākena sadgurau sarvadā bhajet || 141 || {29}
[Analyze grammar]

sadgurorupadeśena saddharmeṣveva sadācaret |
etatpuṇyavipākena sadgatiṃ sarvadā vrajet || 142 || {30}
[Analyze grammar]

tatra sukhāni saṃbhuktvā saṃcareta śubhe sadā || 143 || {31}
[Analyze grammar]

etaddharmānubhāvena mahatsamṛddhimāpnuyāt |
mahatsamṛddhisaṃpatsu karttavyaṃ dānamarthiṣu || 144 || {32}
[Analyze grammar]

dānena varddhyate lakṣmīrlakṣmīmāṃ cchobhate pumān |
sadbuddhiḥ sadguṇādhāro yaśobhāgyasukhānvitaḥ || 145 || {33}
[Analyze grammar]

tataḥ saugatadharmāṇi śrutvā nityaṃ prabodhitaḥ |
triratnaśaraṇaṃ kṛtvā bhajedbhaktyā sadādarāt || 146 || {34}
[Analyze grammar]

etatpuṇyānubhāvena bodhicittaṃ samāpnuyāt |
bodhicitte hi labdhe hi bodhisatvo bhavetkṛtī || 147 || {35}
[Analyze grammar]

tataḥ sa bodhicittena daśapāramitāḥ kramāt |
paripūrya mahāsatvastrividhāṃ bodhimāpnuyāt || 148 || {36}
[Analyze grammar]

tato māragaṇāṃ jitvā pariśuddhastrimaṇḍalaḥ |
qsākṣādarhatpadaṃ prāpya nirvṛtipadamāpnuyāt || 149 || {37}
[Analyze grammar]

evaṃ vijñāya martyena karttavyaṃ dānamarthine |
dānena sadgatiṃ yāyādadātā durgatiṃ vrajet || 150 || {38}
[Analyze grammar]

durgatiṣu sadā bhuktvā duḥkhāni vividhāṃ sa |
sarvadā duḥkhasaṃkliṣṭaḥ pāpeṣvevārataścaret || 151 || {39}
[Analyze grammar]

etatpāpavipākena daśasvakuśaleṣvapi |
nirato hyaviśaṃkena saṃcareta pramādataḥ || 152 || {40}
[Analyze grammar]

tataḥ so hyatipāpiṣṭhaḥ saddharmanindakaḥ kudhīḥ |
svayaṃ naṣṭaḥ parāṃścāpi nāśayennāstikaḥ śaṭhaḥ || 153 || {41}
[Analyze grammar]

tato 'tipāpasaṃkliṣṭaḥ pratikṣipya jinānapi |
ghoreṣu narakeṣveva gatvā bhraman sadā vaset || 154 || {42}
[Analyze grammar]

sadāpi narakeṣvevaṃ bhramatastasya duḥkhinaḥ |
kaścinnaiva samuddhartuṃ śaknuyātsaugatādṛte || 155 || {43}
[Analyze grammar]

yāvanna smarate buddhaṃ tāvatsa narake vaset |
yadeva smarate buddhaṃ tadā syācchuddhitāśayaḥ || 156 || {44}
[Analyze grammar]

tadā taṃ kṛpayā buddho dṛṣṭvā bauddhena cakṣuṣā |
puṇyakareṇa saṃspṛṣṭvā samuddharedaraṃ tataḥ || 157 || {45}
[Analyze grammar]

tatastaṃ pāpinaṃ bauddhā dharmāmbubhirviśodhya ca |
krameṇa bodhimārgeṣu niyojayetprabodhayan || 158 || {46}
[Analyze grammar]

tataḥ sa pariśuddhātmā saṃbuddhaśāsane rataḥ |
triratnaśaraṇaṃ kṛtvā saddharma eva prācaret || 159 || {47}
[Analyze grammar]

tataḥ satvahitārthe sa bodhicaryāsamudyataḥ |
kramātpāramitāḥ sarvā pūrayituṃ samudyamet || 160 || {48}
[Analyze grammar]

tataḥ pāramitāḥ sarvāḥ pūrayitvā samāhitaḥ |
bodhisatvo mahāsatvo buddhātmajo bhavedapi || 161 || {49}
[Analyze grammar]

tataḥ kleśagaṇāñjitvā pariśuddhatrimaṃḍalaḥ |
trividhāṃ bodhimāsādya nirvṛtipadamāpnuyāt || 162 || {50}
[Analyze grammar]

evaṃ matvā sadā nityaṃ triratnaśaraṇaṃ gatāḥ |
saddharmaṃ samupāśritya caradhvaṃ mānavā mudā || 163 || {51}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te brāhmaṇādayaḥ |
sarve lokā parijñāya dṛṣṭasatyāstathācaran || 164 || {52}
[Analyze grammar]

tathā sarve 'pi te pretāḥ śrutvā taddharmadeśanāṃ |
mudā taṃ śrīghanaṃ natvā śuddhātmānastato 'caran || 165 || {53}
[Analyze grammar]

tatastadjñātayaḥ sarve dṛṣṭvā śrutvā sakautukāḥ |
sasaṃghaṃ taṃ muniṃ natvā svasvālayaṃ yayurmudā || 166 || {54}
[Analyze grammar]

tataḥ sa bhagavānbuddhaḥ samutthāya saṣāṃghikaḥ |
dhyānālayaṃ samāśritya tasthau dhyānasamāhitaḥ || 167 || {55}
[Analyze grammar]

sa maudgalyāyanaścāpi kṛtakṛtyaḥ pramoditaḥ |
śāstāraṃ taṃ praṇatvaivaṃ svamāśramaṃ samāśrayat || 168 || {56}
[Analyze grammar]

tadā sarve 'pi te pretāḥ saṃbuddhe 'bhiprasāditāḥ |
triratnasmaraṇaṃ kṛtvā tataścyutā divaṃ yayuḥ || 169 || {57}
[Analyze grammar]

tatrotpannā hi te sarve mahatsaukhyasamanvitāḥ |
pariśuddhasubhadrāṅgā vismitā etadabruvan || 170 || {58}
[Analyze grammar]

aho 'smākaṃ mahatsaukhyaṃ kimevaṃ jāyate 'dhunā |
kutaścyutāḥ kuhāyāmaḥ karmaṇā kena vā vayaṃ || 171 || {59}
[Analyze grammar]

atha buddhānubhāvena sarve te pretapūrvakāḥ |
devaputrā anusmṛtvā prabodhitāḥ samabruvan || 172 || {60}
[Analyze grammar]

bhavanto yadvayaṃ sarve pretā buddhānubhāvataḥ |
maudgalyasyārhato bhikṣoḥ kṛpādṛṣṭiprayatnataḥ || 173 || {61}
[Analyze grammar]

saṃbuddhadarśanaprāptāstriratnaśaraṇaṃ gatāḥ |
etatpuṇyaparispṛṣṭāḥ pariśuddhatrikāyikāḥ || 174 || {62}
[Analyze grammar]

tataḥ pretagateścyutvā svargaloke samāgatāḥ |
mahaddivyasukhānyevamatra labhāmahe 'dhunā || 175 || {63}
[Analyze grammar]

etatsatyaṃ parijñāya tasya śāsturjagadguroḥ |
punaḥ sarve vayaṃ gatvā satkṛtya prabhajemahi || 176 || {64}
[Analyze grammar]

iti saṃbhāṣaṇaṃ kṛtvā sarve te pretapūrvakāḥ |
devaputrāḥ śubhāmbhobhiḥ snātvā divyāmvarāvṛtāḥ || 177 || {65}
[Analyze grammar]

divyasugaṃdhaliptāṅgā divyālaṃkārabhūṣitāḥ |
divyapūjopacārāṇi gṛhītvā mahadutsavaiḥ |
sarvaṃ veṇuvanaṃ bhābhiravabhāsya samantataḥ || 178 || {66}
[Analyze grammar]

vihāre samupāsṛtya dṛṣṭvā taṃ śrīghanaṃ mudā |
natvā pradakṣiṇīkṛtvā praharṣitā upācaran || 179 || {67}
[Analyze grammar]

tatra divyopacāraistaiḥ pūjāṃgaistaṃ munīśvaraṃ |
sarve 'pi te samabhyarcya satkṛtya śraddhayābhajan || 180 || {68}
[Analyze grammar]

tatra caikāntamāśritya saddharmmaśravaṇotsukāḥ |
kṛtāñjalipuṭāḥ sarve upatasthuḥ samāhitāḥ || 181 || {69}
[Analyze grammar]

atha sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
āryasatyaṃ samārabhaḥ saddharmaṃ samupādiśat || 182 || {70}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve te pretapūrvakāḥ |
devaputrāśca dharmāṇāṃ viśeṣatvaṃ pralebhire || 183 || {71}
[Analyze grammar]

tataste muditāḥ sarve saṃbodhipadavāṃchinaḥ |
śāstāraṃ taṃ punarnatvā samālokyaitadabruvan || 184 || {72}
[Analyze grammar]

bhagavanyadvayaṃ sarve vimuktakarmabaṃdhanāḥ |
pretalokātparicyutvā svarge yātāḥ sma sāṃprataṃ || 185 || {73}
[Analyze grammar]

divyasukhāni sāmbhuktvā devaiḥ saha pramoditāḥ |
saddharmaguṇamākarṇya carāmahe sadādhunā || 186 || {74}
[Analyze grammar]

tatkṛpālo yatastasya maudgalyasya mahāmateḥ |
kṛpadṛṣṭiprasādena nūnaṃ manyāmahe vayaṃ || 187 || {75}
[Analyze grammar]

tadbhavaddarśanaṃ prāpya pītvā dharmāmṛtānyapi |
muditāḥ śraddhayā bhaktyā triratnaṃ saṃbhajāmahe || 188 || {76}
[Analyze grammar]

etatpuṇyaiḥ parītāṅgāḥ pariśuddhāśayā mudā |
bhavatāṃ darśanaṃ kartuṃ bhūyaḥ prāyāmahe vayaṃ || 189 || {77}
[Analyze grammar]

tathā ca bhavatāṃ śāstaḥ kṛpādṛṣṭiprasādataḥ |
āryadharmāmṛtaṃ pītvā saṃtuṣṭiṃ na labhāmahe || 190 || {78}
[Analyze grammar]

tadvayaṃ bhavatāmevaṃ sarvadā śaraṇaṃ gatāḥ |
satkṛtya samupāsṛtya bhaktumichāmahe punaḥ || 191 || {79}
[Analyze grammar]

tadbhavān kṛpayāsmā kaṃ kṛtvānugrahamābhavaṃ |
saddharmaṃ samupādiśya sarvadā trātumarhati || 192 || {80}
[Analyze grammar]

bhavatāṃ kṛpayāsmābhi duḥkhābdhiḥ parilaṃghitaḥ |
satkāyadṛṣṭiśailaṃ ca jñānavajreṇa bhidyate || 193 || {81}
[Analyze grammar]

jñānacakṣuśca saṃprāptaṃ dṛṣṭaṃ māyāmayaṃ bhavaṃ |
āryamārgaśca saṃprāptaḥ prāptā ca nirvṛtiśrutiḥ || 194 || {82}
[Analyze grammar]

dhanyā ime vayaṃ sarve yadbhavaccharaṇaṃ gatāḥ |
āryadharmāmṛtaṃ pītvā mahānandaṃ labhāmahe || 195 || {83}
[Analyze grammar]

dhanyāste puruṣāḥ sarve ye buddhaśaraṇaṃ gatāḥ |
sadā dharmāmṛtaṃ pītvā kārāṃ kurvanti śāsane || 196 || {84}
[Analyze grammar]

evaṃ bhavāṃ jagacchāstā sarvasatvānukampayā |
saddharmaṃ samupādiśya tiṣṭhatu sarvadā sukhaṃ || 197 || {85}
[Analyze grammar]

iti prabhākhya sarve te devaputrāḥ pramoditāḥ |
taṃ munīndraṃ praṇatvā ca suprasannā divaṃ yayuḥ || 198 || {86}
[Analyze grammar]

tatra sarve 'pi te devāstriratnaśaraṇaṃ gatāḥ |
prabhejire sadā smṛtvā saṃbodhipadavāṃchinaḥ || 199 || {87}
[Analyze grammar]

tataḥ prātaḥ samutthāya bhagavān so 'numoditaḥ |
taṃ maudgalyāyanaṃ śiṣyaṃ samāmaṃtryaivamabravīt || 200 || {88}
[Analyze grammar]

sādhu maudgalya saṃvṛttaṃ saphalaṃ te kṛpāmate |
yattvayā prakṛtaṃ kāyaṃ vaiyāvṛttaṃ suśobhitaṃ || 201 || {89}
[Analyze grammar]

yannāmnā bhikṣaṇaṃ kṛtvā buddhapūjā kṛtā tvayā |
te sarve devalokeṣu samutpannāḥ pratisthitāḥ || 202 || {90}
[Analyze grammar]

te sarve 'dya niśāyāṃ matsakāśaṃ samupagatāḥ |
teṣāṃ bhadrāśayaṃ dṛṣṭvā saddharmo deśito mayā || 203 || {91}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā te sarve 'pi pramoditāḥ |
dṛṣṭasatyāḥ prakrāntāśca gachanti tridaśālaye || 204 || {92}
[Analyze grammar]

tatra svarge 'pi te sarve triratnaśaraṇaṃ gatāḥ |
prabhajanti sadā nityaṃ saṃbodhiguṇavāṃchinaḥ || 205 || {93}
[Analyze grammar]

yannāmnā yatkṛtaṃ karma tatphalaṃ te prabhuṃjate |
evaṃ lokahitaṃ kartuṃ karttavyaṃ puṇyasādhanaṃ || 206 || {94}
[Analyze grammar]

evaṃ lokahitaṃ kṛtvā prakurvanti śubhāni ye |
te pumāṃso mahāsatvā bodhisatvā jinātmajāḥ || 207 || {95}
[Analyze grammar]

evaṃ vijñāya lokānāṃ hitaṃ kartuṃ samudyataḥ |
saddharmasādhaneṣveva caritavyaṃ samāhitaḥ || 208 || {96}
[Analyze grammar]

iti śāstrā samādiṣṭaṃ śrutvā so 'rhaṃ mahāmatiḥ |
satyamiti pratijñāya prābhyanandatprabodhitaḥ || 209 || {97}
[Analyze grammar]

tataḥ so 'rhanmahābhijñastacchāstrādiṣṭamādarāt |
tadjñātīnāṃ purogatvā sarvamevaṃ nyavedayat || 210 || {98}
[Analyze grammar]

te 'pi ca jñātayaḥ sarve tenārhatā niveditaṃ |
śrutvā satyamiti jñātvā prāmodyaṃ pratilebhire || 211 || {99}
[Analyze grammar]

tataste jñātayaḥ sarve triratnaśaraṇaṃ gatāḥ |
satkṛtya śraddhayā nityaṃ prabhejire samādarāt || 212 || {100}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā narādhipa |
lokaprabodhanārthena tava prītyā prakathyate || 213 || {1}
[Analyze grammar]

evaṃ vijñāya rājendra pretānāṃ śubhasādhanaṃ |
triratnabhajanaṃ lokaiḥ kārayituṃ tvamarhasi || 214 || {2}
[Analyze grammar]

tathā te maṃgalaṃ nityaṃ bhavennūnaṃ samaṃtataḥ |
sarvasatvahitodbhutaṃ mahatpuṇyaṃ hi satphalaṃ || 215 || {3}
[Analyze grammar]

iti matvā mahārāja lokān sarvānprabodhayan |
pratiṣṭhāpya śubhe dharme pālayasva samāhitaḥ || 216 || {4}
[Analyze grammar]

iti śāstrā samādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tatheti pratimoditvā prābhyanandatsapārṣadaḥ || 217 || {5}
[Analyze grammar]

pretāvadānaṃ manujā idaṃ ye śṛṇvanti ye cāpi niśāmayanti |
te sarva evaṃ pratilabdhapuṇyā bhuktvā sukhāni pracaranti loke || 218 || {6}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Pretika-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: