Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 15 - Sūkṣmatvaca-avadāna

gāṃdharvikānāmavadānametacchrutvānumodanti narā mudā ye |
te sarva enaḥparimuktacittā bhuktvā sukhānyeva labhanti bodhiṃ |
athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhasi || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā sa yatiḥ sugatātmajaḥ |
aśokaṃ taṃ nṛpaṃ dṛṣṭvā punarevamupādiśat || 3 || {3}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvāpyevaṃ pramodaya || 4 || {4}
[Analyze grammar]

purā sa bhagavānbuddhaḥ śākyasiṃho jagadguruḥ |
vihāre jetakāraṇye vijahāra sasāṃghikaḥ || 5 || {5}
[Analyze grammar]

tasmiṃśca samaye tatra sarve bhikṣugaṇā api |
śrāvakāścailakāścaiva sarva upāsakā api || 6 || {6}
[Analyze grammar]

sarve 'pi bhikṣuṇīsaṃghā upāsikāgaṇā api |
bodhisatvagaṇāścāpi saddharmasādhanodyatāḥ || 7 || {7}
[Analyze grammar]

sabhāmadhyāsanāsīnaṃ śrīghanaṃ taṃ jagadguruṃ |
upatasthuḥ puraskṛtya parivṛtya samaṃtataḥ || 8 || {8}
[Analyze grammar]

tadā tasya munīndrasya mukhāmbhojavinirgataṃ |
bhadradharmāmṛtaṃ pātuṃ sarve lokāḥ samāgatāḥ || 9 || {9}
[Analyze grammar]

śakrādayaḥ surendrāśca brahmādayo maharddhikāḥ |
lokapālā mahāvīrāḥ sasainyaparivārakāḥ || 10 || {10}
[Analyze grammar]

yogino yatayaścāpi maharṣayastapaśvinaḥ |
brāhmaṇāśca mahāvijñāḥ saddharmaguṇavāṃchinaḥ || 11 || {11}
[Analyze grammar]

rājāno rājaputrāśca vaiśyā maṃtrijanā api |
amātyāḥ śreṣṭhino bhaṭṭāḥ paurikāśca gṛhādhipāḥ || 12 || {12}
[Analyze grammar]

sainyādhipāśca yodhāraḥ sārthavahā mahājanāḥ |
vaṇijaḥ śilpinaścāpi grāmyāḥ kārpaṭikā api || 13 || {13}
[Analyze grammar]

evamanye 'pi lokāśca saddharmaguṇavāñchinaḥ |
sarve dharmāmṛtaṃ pātuṃ vihāre samupāgatāḥ || 14 || {14}
[Analyze grammar]

tatra prāptāḥ sabhāmadhye samāsīnaṃ munīśvaraṃ |
śrīghanaṃ taṃ samālokya praṇatvā samupācaran || 15 || {15}
[Analyze grammar]

tatra te samupāsṛtya sarve taṃ śrīghanaṃ muniṃ |
tridhā pradakṣiṇīkṛtvā samabhyarcya praṇemire || 16 || {16}
[Analyze grammar]

tataḥ sarve 'pi te lokāḥ parivṛtya samantataḥ |
sāñjalayaḥ prasannāsyā upatasthuḥ samāhitāḥ || 17 || {17}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā sarvāṃstān samupasthitān |
ādimadhyāntakalyāṇamāryadharmamupādiśat || 18 || {18}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve te tridaśādayaḥ |
lokā dharmaviśeṣatvaṃ vijñāya prāṇanandire || 19 || {19}
[Analyze grammar]

tasminnavasare tatra śrāvastyāṃ pauriko gṛhī |
śreṣṭhī mahājanaḥ śrimāñchrāddho bhadrāśayābhavat || 20 || {20}
[Analyze grammar]

sa ekasmiṃ dine svasminbhāṇḍālakoṣṭhake viśan |
svasaṃpannicayaṃ dṛṣṭvā manasaivaṃ vyacintayat || 21 || {21}
[Analyze grammar]

aho me jāyate saṃpaddīyatī saṃpravarddhitā |
tathāpi varddhyate tṛṣṇā yataḥ saukhyaṃ na kiṃ cana || 22 || {22}
[Analyze grammar]

yadime caṃcalā bhogā jalacaṃdranibhā mama |
anityā asthirāḥ padmapatrasthitajalopamā || 23 || {23}
[Analyze grammar]

tadatra kiṃ mano 'dyāpi tṛṣṇayākṛṣyate mama |
yena carāmyahaṃ loke duḥkhī bhavikalāśayaḥ || 24 || {24}
[Analyze grammar]

tatkiṃ me saṃpadā sāraṃ yataḥ saukhyaṃ na vidyate |
dharmārthe gocaraṃ naiva kevalaṃ madavṛddhaye || 25 || {25}
[Analyze grammar]

madena varddhate mānaṃ mānāl loke pramādatā |
pramādāddīpyate cerṣyā kopāgnirdīpyate tataḥ || 26 || {26}
[Analyze grammar]

kopātkrūrāśayaścaṇḍo nirdayo duritāśayaḥ |
pāpātmā hiṃsako duṣṭo daśākuśalasādhakaḥ || 27 || {27}
[Analyze grammar]

svayaṃ naṣṭaḥ parāṃścāpi nāśayati durāśayaḥ |
tato 'tipāpasaṃrakto durācaro 'tidurmanāḥ || 28 || {28}
[Analyze grammar]

tato 'tidurmatirdrohī saṃvṛttidharmaniṃdakaḥ |
triratnāni pratikṣipya mahāpātakamācaret || 29 || {29}
[Analyze grammar]

tato 'tipāpasaṃkliṣṭāḥ pramūḍho narakaṃ vrajet |
narakeṣu bhramannityaṃ duḥkhānyeva sadāśnuyāt || 30 || {30}
[Analyze grammar]

yadvātrāpi ca saṃsāre jīvitamadhruvaṃ khalu |
kṣaṇadhvaṃsi śarīraṃ ca sārveṣāṃ maraṇaṃ dhruvaṃ || 31 || {31}
[Analyze grammar]

tadatrāhamasārebhyo bhogebhyaḥ sāramuttamaṃ |
saddharmaṃ samupādātuṃ yatnaṃ kuryāṃ samādarāt || 32 || {32}
[Analyze grammar]

saddharmaṃ saugataṃ dharmamityākhyātaṃ purāvidaiḥ |
tadatra saugate kṣetre dānaṃ kurvīya sāṃprataṃ || 33 || {33}
[Analyze grammar]

bauddhakṣetre kṛtaṃ dānaṃ bodhivījaṃ bhaveddhruvaṃ |
etadevātra saṃsāre sādhanīyaṃ śubhāptaye || 34 || {34}
[Analyze grammar]

dānena śuddhyate cittaṃ sucittaḥ sumatiṃ labhet |
subuddhiḥ sadguṇāraktaḥ saṃvṛttiśīlabhṛtkṛtī || 35 || {35}
[Analyze grammar]

suśīlaḥ kṣāntimāndhīraḥ parātmasamabhāvikaḥ |
sudhīro vīryavān sarvasatvārthasādhanodyataḥ || 36 || {36}
[Analyze grammar]

apradhṛṣyo mahāsatvaḥ kleśāridamako bhavet |
tataḥ supariśuddhātmā samādhisusthito bhavet || 37 || {37}
[Analyze grammar]

tatsamādhivalādhānaiḥ prajñābdhipāramāgataḥ |
bodhiratnaṃ samāsādya bodhisatvo 'dhipo bhavet || 38 || {38}
[Analyze grammar]

etad ratnānubhāvena bhadraṃkalā samantataḥ |
sarvamārān vinirjitya saṃbuddhapadamāpnuyāt || 39 || {39}
[Analyze grammar]

ityarhadbhirmahābhijñaiḥ samākhyātaṃ mayā śrutaṃ |
tatsaṃbuddhapadāṃ praptuṃ buddhaṃ bhajeya sāṃprataṃ || 40 || {40}
[Analyze grammar]

nūnaṃ buddhānubhāvena bhāvitaṃ setsyate dhruvaṃ |
tadbuddhapramukhaṃ sarvasaṃghaṃ pūjeya sādaraṃ || 41 || {41}
[Analyze grammar]

iti niścitya sa śrīmān gṛhasthaḥ saṃpramoditaḥ |
bhagavaṃtaṃ sasaṃghantaṃ pūjayituṃ samaichata || 42 || {42}
[Analyze grammar]

tataḥ sa sajanaḥ śreṣṭhī triratnabhajanotsukaḥ |
vihāre jetakāraṇye prayayau saṃpraharṣitaḥ || 43 || {43}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā sa gṛhasthaḥ pramoditaḥ |
natvā pradakṣiṇīkṛtya samarcayad yathāvidhiḥ || 44 || {44}
[Analyze grammar]

tataḥ sa sajano natvā sāñjaliḥ saṃpramoditaḥ |
munīndraṃ taṃ samālokya puraḥ sthitvaivamabravīt || 45 || {45}
[Analyze grammar]

sarvajña bhagavaṃ chāstarbhavatāṃ śaraṇaṃ vraje |
tato 'bhilaṣite kārye prasīdatu jagadguro || 46 || {46}
[Analyze grammar]

bhagavaṃ bhavataḥ śāstuḥ sasaṃghasya jagadguroḥ |
pūjayituṃ samichāmi tadanujñāṃ dadātu me || 47 || {47}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa munīśvaraḥ |
tathāstviti pratijñāya tūṣṇībhūtvādhyuvāsa tat || 48 || {48}
[Analyze grammar]

tataḥ sa gṛhabhṛnmatvā bhagavatādhyuvāsa taṃ |
sāñjalistaṃ muniṃ natvā muditaḥ svagṛhaṃ yayau || 49 || {49}
[Analyze grammar]

tatra sa svajanaiḥ svasmiṃ gṛhe margeṣu sarvataḥ |
pariśodhya sugaṃdhaiśca pariṣiṃcyābhyaśobhayat || 50 || {50}
[Analyze grammar]

tatrāsanāni prajñapya vitānāni vitatya ca |
muktapuṣpaiḥ samākīrya surabhiṃ samadhūpayat || 51 || {51}
[Analyze grammar]

tataḥ sa bhojyasāmagrīṃ sādhayitvā svavaṃdhubhiḥ |
tathopahārasāmagrīṃ pariśuddhāmasādhayat || 52 || {52}
[Analyze grammar]

tato 'nye dyurgṛhasthaḥ sa snātvā śuddhāṃvarāvṛtaḥ |
saṃbuddhāmaṃtraṇaṃ kartuṃ vihāre sajano yayau || 53 || {53}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā sasaṃghaṃ sa purogataḥ |
kṛtāñjalipuṭo natvā prārthayadevamādarāt || 54 || {54}
[Analyze grammar]

bhagavannātha sarvajña samayo vartate 'dhunā |
tatsasaṃgho mamāvāse bhāvānāgantumarhati || 55 || {55}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa sasāṃghikaḥ |
pātracīvaramādāya saṃpratasthe prabhāsayan || 56 || {56}
[Analyze grammar]

tatra sa bhagavānmārge kṛtvā bhadraṃ prabhāsayan |
bhikṣusaṃghagaṇaiḥ sārddhaṃ śrāvastīṃ samupāviśan || 57 || {57}
[Analyze grammar]

tadābhūnnagare tatra sarvatrāpi sumaṅgalaṃ |
upadravāṇi sarvāṇi sahasā vilayaṃ yayuḥ || 58 || {58}
[Analyze grammar]

andhā rūpāṇi paśyantaḥ śṛṇvanto vadhirā ravān |
hīnendriyāśca ye te 'pi pratilabdhendriyā vavuḥ || 59 || {59}
[Analyze grammar]

ksutpipāsāhatā ye ca te 'bhavanparituṣṭitāḥ |
rogiṇo nīrujā āsan kuvelā rucirāmvarāḥ || 60 || {60}
[Analyze grammar]

mūkā āsanpravaktāro jaḍāścāpi suvāgminaḥ |
ciravairābhisaṃnaddhāste 'pyāsanmaitrabhāvitāḥ || 61 || {61}
[Analyze grammar]

ye ca caṇḍāśāyāḥ krūrāste 'pyabhūvandayālavaḥ |
ye ca duṣṭā durācārāste santassamyamodyatāḥ || 62 || {62}
[Analyze grammar]

daridrā dhaninaḥ proḍhyā dūrvalā valino 'bhavan |
ye śaṭhā vaṃcakāścauraste āryāḥ satyavādinaḥ || 63 || {63}
[Analyze grammar]

evaṃ ye duḥkhinaḥ satvāste sarve sukhino 'bhavan |
evaṃ sa bhagavāṃstatra kṛtvā bhadraṃ samantataḥ || 64 || {64}
[Analyze grammar]

pradakṣiṇakrameṇaivaṃ sasaṃghaṃ tadgṛhe viśan |
tatra tasya munīndrasya sa gṛhastho yathākramaṃ |
pādyaṃ dadau sasaṃghasya sadārāḥ śucināmbunā || 65 || {65}
[Analyze grammar]

tataḥ sa suprāsannātmā sasaṃghaṃ taṃ munīśvaraṃ |
prajñapte svāsane tatra yathākramaṃ nyaveśayat || 66 || {66}
[Analyze grammar]

tatra te sāṃghikāḥ sarve saṃbuddhapramukhāḥ kramāt |
svasvāsane samāviśya samātasthuḥ samāhitāḥ || 67 || {67}
[Analyze grammar]

tataḥ svasvāsanāsīnān saṃbuddhapramukhānyatīn |
tān sarvān sa gṛhī dṛṣṭvā yathāvidhi samarcayat || 68 || {68}
[Analyze grammar]

tataḥ sa sajanaḥ śreṣṭhī svahastena sasāṃghikaṃ |
taṃ munīndraṃ sudhākalpairbhojanaiḥ samatarpayet || 69 || {69}
[Analyze grammar]

tataḥ saṃtṛptitaṃ dṛṣṭvā sasaṃghaṃ taṃ munīśvaraṃ |
apanīya sa pātrāṇi taddhastādīn vyaśodhayat || 70 || {70}
[Analyze grammar]

tataḥ sa sāñjalirnatvā tānbuddhapramukhānyatīn |
puro nīcāsanāsīno dharmaṃ śrotumupāśrayat || 71 || {71}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā taṃ gṛhaṣṭhaṃ subhāvinaṃ |
ādimadhyāntakalyāṇaṃ dharmāmādeṣṭumabravīt || 72 || {72}
[Analyze grammar]

ārogyamastu te nityaṃ gṛhapate sadā śivaṃ |
bodhau cittaṃ samādhāya cara dharmaṃ samāhitaḥ || 73 || {73}
[Analyze grammar]

dharmeṇa jīyate pāpaṃ niṣpāpaḥ sadgatiṃ vrajet |
sadgatau satsukhānyeva bhuktvā saṃcarate sadā || 74 || {74}
[Analyze grammar]

dharmeṇa puruṣo vidvān sarvavidyākalādhipaḥ |
sudhiro guṇavān vijño bhavecchrīmānmaharddhikaḥ || 75 || {75}
[Analyze grammar]

dharmeṇa suciraṃ jīvedārogyaṃ ca sadā tanau |
sarvatrāpi bhavennityaṃ maṃgalaṃ nirupadravaṃ || 76 || {76}
[Analyze grammar]

dharmo na naśyate kvapi hriyate nāpi kena cit |
kenāpi naśyate naiva cālayituṃ kadā cana || 77 || {77}
[Analyze grammar]

nāgnibhirdahyate dharmaḥ klidyate nāpi codakaiḥ |
vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu || 78 || {78}
[Analyze grammar]

dharmeṇa bhūḥ sthirībhūtā dharmeṇa dīpyate 'nalaḥ |
dharmeṇa calate vāyurdharmeṇa vahate jalaḥ || 79 || {79}
[Analyze grammar]

dharmeṇa dīpyate bhānurdharmeṇaivaṃ sudhākaraḥ |
meghā dharmeṇa varṣāṇā bhūmiḥ śaṣyauṣadhībharāḥ || 80 || {80}
[Analyze grammar]

dharmeṇaivaṃ tathā sarve lokapālā maharddhikāḥ |
sarvaduṣṭān vinirjitya pālayanti jagattraye || 81 || {81}
[Analyze grammar]

dharmo na śīyate kvāpi dharmo na paribhūyate |
sarvatra jayate dharmo dharmo hi śobhate sadā || 82 || {82}
[Analyze grammar]

dharmahīnā na śobhante śrimanto guṇino 'pi ca |
dharmmiṣṭhā eva śobhante daridrā nirguṇā api || 83 || {83}
[Analyze grammar]

dharmeṇa rakṣitā vīrāḥ saṃgrāme vijitārayaḥ |
yaśomānyamahatsaṃpatsukhāni te labhanti ca || 84 || {84}
[Analyze grammar]

tathā vīrā vaṇiksārthā dharmeṇaivābhirakṣitāḥ |
mahāmbudhiṃ samuttīrya ratnānyapi labhanti ca || 85 || {85}
[Analyze grammar]

dharmavanto narā dhīrā buddhimanto vicakṣaṇāḥ |
sarvavidyākalāvijñā jayante paravādinaḥ || 86 || {86}
[Analyze grammar]

tathā dharmānubhāvena śilpavidyākalāvidaḥ |
yaśomānyaprasādaśrīsatsukhāni labhanti ca || 87 || {87}
[Analyze grammar]

tathā ca maṃtriṇo 'mātyā dharmavanto vicakṣaṇāḥ |
rājyakāryāṇi sarvāṇi sādhayanto jayantyarīn || 88 || {88}
[Analyze grammar]

rājānaḥ kṣatriyāścaivaṃ dharmanītivicakṣaṇāḥ |
sarvaduṣṭān vinirjitya virājante nārādhipāḥ || 89 || {89}
[Analyze grammar]

tathā dharmeṇa rājendraścakravarttī mahīśvaraḥ |
saptaratnasamāyuktaḥ sarvaśāstā virājate || 90 || {90}
[Analyze grammar]

tathā dharmadharā eva yatayo yogino 'pi ca |
sarvakleśagaṇāñjitvā labhanti paramaṃ padaṃ || 91 || {91}
[Analyze grammar]

tatharṣayo mahābhijñā dharmabhṛto maharddhikāḥ |
yathābhilaṣitāṃ siddhiṃ prāpya mokṣaṃ vrajanti ca || 92 || {92}
[Analyze grammar]

tathā dharmānusāreṇa maṃtravidyārthasādhakāḥ |
siddhisamṛddhisaṃprāptāḥ sādhayanti yathehitaṃ || 93 || {93}
[Analyze grammar]

tathā ca mānavāḥ sarve lokā dharmānusārataḥ |
nihīnamadhyamotkṛṣṭāḥ prabhavanti mahītale || 94 || {94}
[Analyze grammar]

tathā dharmānusāreṇa lokā daityādayo 'pi ca |
nihīnamadhyamotkṛṣṭā pracaranti rasātale || 95 || {95}
[Analyze grammar]

tathā svargeṣu devāśca svasvadharmānubhāvataḥ |
sukhāni suciraṃ bhuktvā pravasanti pramoditāḥ || 96 || {96}
[Analyze grammar]

evaṃ sarvatra lokeṣu svasvadharmānubhāvataḥ |
sarve satvāḥ sukhaprāptāḥ pracaranti yathechayā || 97 || {97}
[Analyze grammar]

evaṃ traidhātukotpannāḥ satvāḥ sarve surādayaḥ |
svasvadharmānusāreṇa bhramanti ṣaḍgatiṣvapi || 98 || {98}
[Analyze grammar]

kimatra vahunoktena dharma eva jagatprabhuḥ |
dharmeṇaiva sadā nityaṃ rakṣitaḥ pracarecchubhe || 99 || {99}
[Analyze grammar]

ṣubhena siddhyate cittaṃ śuddhacittaḥ sudhīrbhavet |
subuddhiḥ sadguṇādhāraṃ sadguruṃ samupāśrayet || 100 || {100}
[Analyze grammar]

tadgurorupadeśena carannityaṃ samāhitaḥ |
bodhicittaṃ samādhāya triratnāni sadā bhajet || 101 || {1}
[Analyze grammar]

etatpuṇyānubhāvena saddharmasādhanodyataḥ |
bodhisatvo mahāsatvo bodhicaryāṃ vrataṃ caret || 102 || {2}
[Analyze grammar]

tato māragaṇāñjitvā pūrya pāramitāḥ kramāt |
trividhāṃ bodhimāsādya saṃbuddhapadamāpnuyāt || 103 || {3}
[Analyze grammar]

evaṃ dharmavaraṃ matvā triratnaśaraṇaṃ gataḥ |
saddharmaṃ samupaśritya cara bodhipadāptaye || 104 || {4}
[Analyze grammar]

mṛtyukāle vipattau ca dharmma evānugassuhṛt |
tadā sarve tyajantyāśu ko 'pi naiva sahānugaḥ || 105 || {5}
[Analyze grammar]

dharma eva tadā trātā sarvatrāpyanugaḥ suhṛt |
tasmāddharmo mahāratnaṃ sādhanīyaṃ prayatnataḥ || 106 || {6}
[Analyze grammar]

evaṃ sa bhagavāñchāstā dharmasyābhyanubhāvatāṃ |
samādiśya kṣaṇaṃ tasthau tūṣṇībhūtvā samāhitaḥ || 107 || {7}
[Analyze grammar]

tatastasya munīndrasya pādau sa mudito gṛhī |
praṇatvā manasā caivaṃ praṇidhānaṃ sāmadadhe || 108 || {8}
[Analyze grammar]

anena kuśalenāhaṃ sarvakleśavivarjitaḥ |
pratyekāṃ bodhimāsādya nirvṛtiṃ samavāpnuyāt || 109 || {9}
[Analyze grammar]

tataḥ sa suprasannāsyo gṛhasthaḥ sajano mudā |
bhagavataṃ tamālokya purastasthau samāhitaḥ || 110 || {10}
[Analyze grammar]

tadā sa bhagavāṃstasya śrīmato hṛdaye sthitaṃ |
praṇidhānaṃ parijñāya susaṃsmitaṃ vyamuñcata || 111 || {11}
[Analyze grammar]

tatastasya munīndrasya mukhapadmātsurasmayaḥ |
paṃcavarṇā vinirgatya sarvatra samudācaran || 112 || {12}
[Analyze grammar]

tāsāṃ yā raśmayo yātā adholoke samantataḥ |
tāḥ sarvanarakeṣvevamavabhyāsya samāsarat || 113 || {13}
[Analyze grammar]

tadā tābhiḥ parispṛṣṭāḥ sarve te narakasthitāḥ |
mahatsaukhyaṃ samāsādya vismayaṃ samupāyayuḥ || 114 || {14}
[Analyze grammar]

tatra sarve 'pi te satvāḥ parasparasamāgatāḥ |
sarvaduḥkhavinirmuktāḥ saṃmīlyaivaṃ samabruvan || 115 || {15}
[Analyze grammar]

aho citraṃ kimadyaivaṃ mahatsaukhyaṃ prajāyate |
kiṃ nu vayaṃ bhavanto 'smāccyutā anyatra cāgatāḥ || 116 || {16}
[Analyze grammar]

yadasmākaṃ mahadduḥkhaṃ tatsarvaṃ śāmyate 'dhunā |
saṃjāyate mahāsaukhyaṃ tadadbhutaṃ na manyate || 117 || {17}
[Analyze grammar]

nūnamatrādhunā ko 'pi bodhisatvaḥ samāgataḥ |
yasmādiyaṃ mahāraśmiravabhāsya prasaryati || 118 || {18}
[Analyze grammar]

iti ciṃtābhidagdhānaṃ teṣāṃ cittaprabodhane |
bhagavānnirmitaṃ buddhaṃ sarvatra tatra preṣayet || 119 || {19}
[Analyze grammar]

tadā taṃ saugatiṃ mūrttiṃ dṛṣṭvā sarve 'pi te mudā |
aho citramiti proktvā vismitāścaivamabruvan || 120 || {20}
[Analyze grammar]

nehaivetaścyutāḥ sarve nāpyanyatra gatā vayaṃ |
ihaiva saṃsthitāḥ sarve narake pravasāmahe || 121 || {21}
[Analyze grammar]

api tvayaṃ mahān satvo 'pūrvadarśana āgataḥ |
nūnamasyānubhāvena saṃjāyante sukhāni naḥ || 122 || {22}
[Analyze grammar]

tadasmiṃ sugatākare vayaṃ sarve prasāditāḥ |
upetya praṇatiṃ kṛtvā sarvathā saṃbhajemahi || 123 || {23}
[Analyze grammar]

iti saṃbhāṣya sarve te nārakīyāḥ pramoditāḥ |
upetya taṃ mahāsatvaṃ sāñjalayo 'bhinemire || 124 || {24}
[Analyze grammar]

namo buddhāya dharmāya saṃghāye ca namaḥ sadā |
ityuktvā ca triratnānāṃ saṃsmṛtvā śaraṇaṃ yayuḥ || 125 || {25}
[Analyze grammar]

iti te nirmite tasmiṃ cittaṃ prasādya nirmalāḥ |
sarvanirmuktakarmāṇaḥ sahasā sadgatiṃ yayuḥ || 126 || {26}
[Analyze grammar]

tathā corddhagatā yāstāḥ kramāccāturmahādhipān |
samārabhya trayastriṃśān sarvāṃścāpi surālayāt || 127 || {27}
[Analyze grammar]

yāvadbhavāgraparyantamavabhāsya prasāritāḥ || 128 || {27}
[Analyze grammar]

tathā cāpi samodghuṣya sarvāndevānanodayan |
anityaṃ khalu saṃsāraṃ duḥkham śūnyamanātmakaṃ |
iti matvā śubhe nityaṃ caritavyaṃ sadāpi ca || 129 || {28}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ tad yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyusainyāni naḍāgāraṃ karī yathā || 130 || {29}
[Analyze grammar]

yo hyasmiṃ dharmavinaye hyapramattaścariṣyati |
tyaktvā janmātra saṃsāre duḥkhasyāntaṃ kariṣyati || 131 || {30}
[Analyze grammar]

iti matvātra saṃbodhipadaṃ yadi samichatha |
tacchraddhayā triratnāni bhajadhvaṃ sarvadādarāt || 132 || {31}
[Analyze grammar]

etacchabdaṃ samākarṇya sarve devāḥ prabodhitāḥ |
triratnaṃ śaraṇaṃ kṛtvā prabhejire sadādṛtāḥ || 133 || {32}
[Analyze grammar]

evaṃ tā raśmayaḥ sarvāḥ sarvāṃl lokāṃcchubhe vṛṣe |
bodhayitvā pratisthāpya pratyāyayurmuneḥ puraḥ || 134 || {33}
[Analyze grammar]

tatra tā raśmayaḥ sarvāḥ piṇḍitāstasya tāyinaḥ |
tridhā pradakṣiṇīkṛtvā sūrṇāyāṃ nyaviśatpunaḥ || 135 || {34}
[Analyze grammar]

taddṛṣṭvā vismitāḥ sarve lokāste samitisthitāḥ |
kiṃ dharmamādiśedbuddha iti saṃciṃtya tasthire || 136 || {35}
[Analyze grammar]

athānando mahābhijñaḥ samutthāya kṛtāñjaliḥ |
puraḥ sthito munīndraṃ taṃ praṇatvā prārthayattathā || 137 || {36}
[Analyze grammar]

bhagavānnānāvidhā raśmirbhavanmukhābjanirgatāḥ |
avabhāsya jagallokaṃ bhavadūrṇāṃ niveśitā || 138 || {37}
[Analyze grammar]

mārajinnirmalasvānto nirvikalpo niraṃjanaḥ |
nāhetvapratyayaṃ buddhā nirdainyā nirmadoddhavāḥ |
smitaṃ caṃdrakarāhāsaṃ darśayanti kadācana || 139 || {38}
[Analyze grammar]

tad yadarthaṃ bhavān smitaṃ darśayati munīśvara |
tadarthaṃ śrotumicchaṃti sarve lokā ime 'dhunā || 140 || {39}
[Analyze grammar]

tadbhavāṃ yatsamādeṣṭumichati sāṃprataṃ mune |
taddharmaṃ samupādiśya prasādayatvimāṃ sabhāṃ || 141 || {40}
[Analyze grammar]

iti tena vaśiṣyeṇa prārthite sa munīśvaraḥ |
tamāyuṣmantamānandaṃ samāmaṃtryaivamabravīt || 142 || {41}
[Analyze grammar]

evametatsadānaṃda nāhetvapratyayaṃ smitaṃ |
saṃbuddhā api te sarve darśayanti kadā cana || 143 || {42}
[Analyze grammar]

yadarthe smitamānaṃda darśitaṃ sāṃprataṃ mayā |
tadarthaṃ saṃpravakṣyāmi tacchṛṇudhvaṃ samāhitāḥ || 144 || {43}
[Analyze grammar]

paśyasi tvaṃ tadānaṃda śreṣṭhinānena yanmama |
evaṃvidhaṃ sasaṃghasya satkāraṃ śraddhayā kṛtaṃ || 145 || {44}
[Analyze grammar]

etatpuṇyavipākena mayi cittaprasādataḥ |
ayaṃ śrīmānmahāsatvo bodhisatvo bhavetsudhīḥ || 146 || {45}
[Analyze grammar]

tataḥ kleśavimuktātmā pariśuddhatrimaṃḍalaḥ |
sūkṣmatvagiti vikhyātaḥ pratyekabuddha ātmavit || 147 || {46}
[Analyze grammar]

bhaviṣyati mahābhijñaḥ saṃvṛtiparamārthavit || 148 || {47!}
[Analyze grammar]

evametatmahatpuṇyavījamārādhitaṃ mama |
sāsane śrīmatānena śraddhayā bodhicetasā || 149 || {48}
[Analyze grammar]

buddhakṣetre kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana |
saṃbodhisatphalaṃ dadyānnānyaddharmaphalaṃ khalu || 150 || {49}
[Analyze grammar]

evaṃ mahattaraṃ puṇyaṃ buddhakṣetreṣu satkṛtaṃ |
matvā taccharaṇaṃ kṛtvā triratnaṃ bhajatādarāt || 151 || {50}
[Analyze grammar]

ye buddaśaraṇaṃ gatvā bhajanti sarvadādarāt |
te sadā sadgatiṃ yātāścaraṃti bodhisaṃvaraṃ || 152 || {51}
[Analyze grammar]

ye dharmaṃ śaraṇaṃ kṛtvā śrutvā bhajanti sādaraṃ |
sarve te 'kleśino bhadrāḥ saṃprayānti jinālayaṃ || 153 || {52}
[Analyze grammar]

ye saṃghe śaraṇaṃ gatvā bhajanti śraddhayā sadā |
na te gacchanti duḥkhatvaṃ sadā yānti sukhāvatīṃ || 154 || {53}
[Analyze grammar]

iti matvā tathā yūyaṃ sadā nityaṃ samāhitāḥ |
triratnaśaraṇaṃ kṛtvā bhajadhvaṃ śraddhayādarāt || 155 || {54}
[Analyze grammar]

tena puṇyavipākena yūyaṃ sarve 'pi sarvathā |
trividhāṃ bodhimāsādya saṃbuddhapadamāpsyatha || 156 || {55}
[Analyze grammar]

iti śāstrā munīndreṇa samādiṣṭaṃ niśamyate |
sarve 'pi sāṃghikāḥ sarve lokāśca saṃpramoditāḥ || 157 || {56}
[Analyze grammar]

tatheti pratisaṃśrutya triratnaṃ śaraṇaṃ gatāḥ |
satkṛtya śraddhayā nityaṃ prabhejire samāhitāḥ || 158 || {57}
[Analyze grammar]

so 'pi śreṣṭhī tathā śāstrā samādiṣṭaṃ tadātmanaṃ |
vyākaraṇaṃ samākarṇya prābhyanandatprabodhitaḥ || 159 || {58}
[Analyze grammar]

tataḥ prabhṛti sa śrīmāṃstriratnaṃ śaraṇaṃ gataḥ |
satkṛtya śraddhayā nityaṃ sadā bheje pramoditaḥ || 160 || {59}
[Analyze grammar]

tataḥ sa bhagavāñchāstā sasāṃghikaḥ samutthitaḥ |
tathā sarvatra bhadrāṇi prakurvan svāśramaṃ yayau || 161 || {60}
[Analyze grammar]

ityevaṃ guruṇākhyātaṃ tathā mayātra kathyate |
tvamapyevaṃ mahārāja śrutvā dharmaṃ śubhe cara || 162 || {61}
[Analyze grammar]

prajāścāpi tathā dharmaṃ śrāvayitvā prabodhayan |
bodhimārge pratiṣṭhāpya śubhe 'bhyava sadādarāt || 163 || {62}
[Analyze grammar]

tathā te sarvadā nityaṃ maṃgalaṃ nirupadravaṃ |
bhavennūnaṃ mahārāja satyametatprabudhyatāṃ || 164 || {63}
[Analyze grammar]

etatpuṇyavipākena daśapāramitā api |
paripūrya krameṇaivaṃ saṃbodhimapi cāpsyai || 165 || {64}
[Analyze grammar]

evaṃ satyaṃ parijñāya triratnaṃ śaraṇaṃ gataḥ |
satkṛtya śraddhayā nityaṃ bhaja bodhiṃ yadīchasi || 166 || {65}
[Analyze grammar]

iti tenārhatā śāstrā samādiṣṭaṃ niśamya saḥ |
nṛpastatheti saṃśrutya prābhyanandatsapārṣadaḥ || 167 || {66}
[Analyze grammar]

sūkṣmatvaco 'vadānaṃ yattadidaṃ ye narā mudā |
satkṛtya śraddhayā bhaktyā śṛṇvanti śrāvayanti ca || 168 || {67}
[Analyze grammar]

te sarve sadgatiṃ yātā bhuktvā saukhyāni sarvadā |
saddharmaṃ samupāśritya saṃprayānti jinālayaṃ || 169 || {68}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Sūkṣmatvaca-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: