Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 6 - Sūkarī-avadāna

punarevaṃ yatīśo 'sāv upagupto jināṃśajaḥ |
triratnasmṛtijaṃ puṇyaṃ khyātuṃ nṛpamabravīt || 1 || {1}
[Analyze grammar]

mahatpuṇyānubhāvatvaṃ triratnasmṛtisaṃbhavaṃ |
tadahaṃ te pravakṣyāmi śṛṇu rājan samāhitaḥ || 2 || {2}
[Analyze grammar]

dharmatā khalu devānāṃ svargacyavanadharmmiṇāṃ |
paṃcapūrvanimittāni prādurbhaveyurātmani || 3 || {3}
[Analyze grammar]

akliṣṭāni hi vāsāṃsi kliśyeyuścyavanāntike |
amlānāni ca mālyāni mlāyeran sahasā khalu || 4 || {4}
[Analyze grammar]

daurgandhaṃ niḥsareddehātkakṣābhyāṃ sveda udbhavet |
pracyutisamaye prāpte svāsane na dhṛtiṃ labhet || 5 || {5}
[Analyze grammar]

etatpaṃcanimittāni svargāccyavanadharmiṇāṃ |
sarveṣāṃ prodbhaveyuśca pracyutisamayāgame || 6 || {6}
[Analyze grammar]

puraikadevaputrasya tathā cyavanadharmiṇaḥ |
etatpaṃcanimittāni prādurāsaṃścyuteḥ puraḥ || 7 || {7}
[Analyze grammar]

atha cyavanadharmāsau devaputro viṣāditaḥ |
avaśyaṃ cyavanaṃ svargānmatvā rautsīdadhīritaḥ || 8 || {8}
[Analyze grammar]

āvartya svavimānasthaḥ parivarttya vimūrchitaḥ |
punaścaitanyamāsādya vilapaṃ paryadevataḥ || 9 || {9}
[Analyze grammar]

hā mandākini hemāvjavyāpte puṇyāmbuvāhini |
tvayi snātvapyahaṃ cyutvā yāsyāmi durgatiṃ kathaṃ || 10 || {10}
[Analyze grammar]

hā caitrarathamutsṛjya kva krīḍeyaṃ yathechayā |
hā nandanavanaṃ ramyaṃ tyaktvāhaṃ kva rameya ca || 11 || {11}
[Analyze grammar]

hā miśrikāvanaṃ divyaṃ tyaktvā ramye kuhādhunā |
hā pāruṣyavanaṃ tyaktvā kva ramyāmyapsarogaṇaiḥ || 12 || {12}
[Analyze grammar]

kva sukhaṃ lapsyate pāṇḍukaṃvalakaśilāṃ vinā |
hā devasamitiṃ tyaktvā kva śroṣyāmi subhāṣitāṃ || 13 || {13}
[Analyze grammar]

hā hā sudarśanaṃ ramyaṃ puraṃ tyaktvā vraje cyutaḥ |
prāsādaṃ vaijayaṃtañca kadā drakṣyāmyahaṃ punaḥ || 14 || {14}
[Analyze grammar]

hā śakrapramukhairdevaiḥ sārddhaṃ kṛdāpramoditaḥ |
adhunā me kva tatsaukhyaṃ śrotuṃ cāpi na lapsyate || 15 || {15}
[Analyze grammar]

hā devyamamṛtaṃ tyaktvā kiṃ prabhokṣyāmi sāṃprataṃ |
divyakāmasukhaṃ bhuktvā punardurgatimāśrayan || 16 || {16}
[Analyze grammar]

kiyadduḥkhaṃ ca saṃbhoktuṃ yāsyāmi narakeṣvahaṃ |
etaddivyamahotsāhādbhraṣṭo 'haṃ narake gataḥ || 17 || {17}
[Analyze grammar]

mahadduḥkhābhisaṃtaptaḥ sahiṣyāmi kathaṃ tadā |
hā hato 'smi svapāpena kiṃ pāpaṃ prakṛtaṃ mayā || 18 || {18}
[Analyze grammar]

yenetaḥ svargataścyutvā punaryāsyāmi nārakān kiṃ |
upāyaṃ kariṣyāmi na yāyāṃ yena durgatiṃ || 19 || {19}
[Analyze grammar]

ko me śāstātra vidyeta yo māṃ dharme niyojayet |
dharmeṇa rakṣyate prāṇī narake saṃsthito 'pi ca || 20 || {20}
[Analyze grammar]

dharmaṃ vinātra devo 'pi svargātprabhransyate punaḥ |
kiṃ karomi kva yāsyāmi nātropāyaṃ tu manyate || 21 || {21}
[Analyze grammar]

sarvathāhamitaścyutvā gacheyaṃ durgatiṃ khalu |
itaścyutasya me janma labdhavyaṃ bhuvane kuha || 22 || {22}
[Analyze grammar]

iti dhairyaṃ samādhāya manasaivaṃ vyalokayat |
cyutvetaḥ saukaraṃ janma prāptavyaṃ saptame dine || 23 || {23}
[Analyze grammar]

evaṃ svāptagatiṃ dṛṣṭvā papāta savimūrchitaḥ |
athādrākṣīnmahendrastaṃ patitaṃ bhuvi mūrchitaṃ || 24 || {24}
[Analyze grammar]

dṛṣṭvā ca sahasopetya sudhāsekairasiṃcayat |
tato 'sau cetanāṃ labdhvā śanairutthāya taṃ prabhuṃ || 25 || {25}
[Analyze grammar]

dṛṣṭvā pādau pariṣvajya natvaivaṃ prārthayad rudan |
hā hā nātha mahendro 'si sarvalokādhipaḥ prabhuḥ || 26 || {26}
[Analyze grammar]

māmadhaḥ patitaṃ dṛṣṭvā nopekṣāṃ kartumarhasi |
bhavān hi jagatāṃ rājā svāmī bharttā patiḥ prabhuḥ || 27 || {27}
[Analyze grammar]

nātho dharmānuśāstā ca tanmāṃ rakṣatumarhasi |
tvadṛte 'nyo na me kaścid rakṣako vidyate 'tra hi || 28 || {28}
[Analyze grammar]

tadanukaṃpayā dṛṣṭyā dhṛtvā māmuddhara prabho |
yadi māṃ rakṣituṃ nātha na śaknoti bhavānapi || 29 || {29}
[Analyze grammar]

ko māṃ samuddharedanyo hā hato narake vraje |
maṃḍākinyāṃ tvayā sārddhaṃ snātvā pūtātmako 'pyahaṃ || 30 || {30}
[Analyze grammar]

kathaṃ ca narake gatvā vaseyamaśuciṃ caran |
sahāpsarogaṇairnityaṃ caritvā naṃdane vane || 31 || {31}
[Analyze grammar]

divyasaṃgītivādyaiśca ramāmi saṃpramoditaḥ |
adyetaḥ patito pṛthvyāṃ rājagṛhopajāṃgale || 32 || {32}
[Analyze grammar]

saukaraṃ janma lapsyāmi saptame divase khalu |
tatra mūtrapuriṣādīnamedhyānapi kṛcchrataḥ || 33 || {33}
[Analyze grammar]

labdhvā bhuktvā cariṣyāmi vyādhasaṃghairupadrutaḥ |
bahuvarṣasahasrāṇi bhūtvaivaṃ sūkarātmajaḥ || 34 || {34}
[Analyze grammar]

amedhyakardame nityaṃ vatsyāmyāvartya saṃcaran |
evaṃ divyāmṛtaṃ bhuktvā ramitvā bhavatā saha || 35 || {35}
[Analyze grammar]

kathaṃ hi nārake gatvā bhokṣye 'medhyāni saṃcaraḥ |
imaṃ kalpataruṃ tyaktvā yathepsitaphalapradaṃ || 36 || {36}
[Analyze grammar]

jāṃgalaṃ vṛkṣamāśritya sthito bhokṣyāmi kiṃ tadā |
sarvathāhaṃ cyuto 'smītaḥ prerito hi svakarmaṇā || 37 || {37}
[Analyze grammar]

vividhāni ca duḥkhāni bhoktuṃ yāsyāmi nārake |
tadupāyaṃ pradātavyaṃ bhavatā me 'nukaṃpinā || 38 || {38}
[Analyze grammar]

yenāśu durgatermuktaḥ prāgacheyaṃ ca svargatiṃ |
sarvathā rakṣa māṃ nātha yadyasti te kṛpā mayi || 39 || {39}
[Analyze grammar]

bhavānmāṃ patitaṃ dṛṣṭvā nopekṣāṃ kartumarhati |
bhavāneva jagacchāstā sarvalokādhipaḥ prabhuḥ || 40 || {40}
[Analyze grammar]

tadāśu māṃ prayatnena samuddhartuṃ samarhati |
idaṃ te darśanaṃ nātha paścimaṃ me bhavetkhalu || 41 || {41}
[Analyze grammar]

janmaśatasahasraiśca durlabhaṃ syāddhi saṃgamaṃ |
ityevaṃ vilapaṃ devaputrassa taṃ surādhipaṃ || 42 || {42}
[Analyze grammar]

natvā pādau nirīkṣyaiva tasthāvaśrugalanmukhaḥ |
atha śakraḥ surendro 'sau dṛṣṭvaivaṃ pravilāpitaṃ || 43 || {43}
[Analyze grammar]

kāruṇyā krāntacittastamāśvāsayannabhāṣata |
mā kṛthā rodanaṃ bhadra samāśvasi hi dhīraya || 44 || {44}
[Analyze grammar]

kriyante kiṃ prayatnāni sarvathā maraṇaṃ dhruvaṃ |
mṛtyurmahāvaliṣṭho hi sarvasatvāntakārakaḥ || 45 || {45}
[Analyze grammar]

hrīyante mṛtyunā sarve mṛtyuḥ kena nihanyate |
anirvāyo hi sarvatra sarvatraidhātukeṣvapi || 46 || {46}
[Analyze grammar]

sarveṣāmapi jantūnāmekānte maraṇaṃ dhruvaṃ |
tasmānmā bhestathā mṛtyoḥ kiṃ viṣādena sidhyate || 47 || {47}
[Analyze grammar]

taddhairyataiḥ samālaṃvya triratnaṃ śaraṇaṃ vraja |
gatvā ca śaraṇaṃ teṣāṃ smara nityaṃ samāhitaḥ || 48 || {48}
[Analyze grammar]

tatastvaṃ durgatiṃ muktvā sadgatiṃ samavāpnuyāḥ |
etadeva hi saṃsāre mahopāyaṃ śubhāptaye || 49 || {49}
[Analyze grammar]

nānyaddhi vidyate kiṃcinmṛtyau sādhāraṇe dhruve |
tadanyaccetanāṃ hitvā triratnānyabhisaṃsmaran || 50 || {50}
[Analyze grammar]

namo buddhāya dharmāya saṃghāyeti vadanbhaja |
ye triratnasmṛtiṃ dhṛtvā mṛtāste puṇyabhāginaḥ || 51 || {51}
[Analyze grammar]

kramādbodhicarīṃ prāpya yāyuścānte sukhavatīṃ |
tvaṃ cāpi triratnānaṃ smṛtvā mṛtaḥ supuṇyadhṛk || 52 || {52}
[Analyze grammar]

kramādbodhicarīṃ prāpya saṃprayāyāḥ sukhāvatīṃ |
itīndreṇa samādiṣṭaṃ śrutvā devasuto 'tha saḥ || 53 || {53}
[Analyze grammar]

tathetyanusaṃmodya punarnatvaivamabravīt |
adyārabhya mahendrāhaṃ triratnānaṃ sadā smaran || 54 || {54}
[Analyze grammar]

gatvā ca śaraṇaṃ teṣāṃ upāsako bhave khalu |
ityuktvā sa mahendrasya puraḥ sthitvā kṛtāñjaliḥ || 55 || {55}
[Analyze grammar]

anusmṛtya triratnānāṃ namaskṛtimudāharat |
namo buddhāya bhadrāya namo dharmāya tāyine || 56 || {56}
[Analyze grammar]

namaḥ saṃghāya nāthāya sarvadāpi name bhaje |
adyārabhya triratnānāṃ sadāhaṃ śaraṇaṃ vraje || 57 || {57}
[Analyze grammar]

upāsako bhavennityaṃ namāmi satataṃ smaret |
ityuktvā devaputro 'sau kāladharmayutaścyutaḥ || 58 || {58}
[Analyze grammar]

tuṣite devaloke 'bhūdupapannaḥ supuṇyataḥ |
dharmatā khalu devānāṃ ye devāḥ svargataścyutāḥ || 59 || {59}
[Analyze grammar]

te 'dholokeṣu gacheyurna tūrddhvabhuvaneṣu hi |
atha śakro narendro 'sau dṛṣṭvā taṃ svargataścyutaṃ || 60 || {60}
[Analyze grammar]

kutrāsau labhate janma ityadhastādvyalokayat |
kimasau sūkarīgarbha utpanno vā na veti ca || 61 || {61}
[Analyze grammar]

apaśyatsarvataścainaṃ na dadarśa kuhāpi sa |
tato 'sau vismitaḥ śakro divyena cakṣuṣā punaḥ || 62 || {62}
[Analyze grammar]

kutrāsau labhate janma ityevaṃ samalokayat |
vata tiryakṣu jāto 'sau preteṣu ca prajāyate || 63 || {63}
[Analyze grammar]

atha narakeṣu vā jāta ityevaṃ samalokayat |
teṣu triṣvapyapāyeṣu nādrākṣīttaṃ samaṃtataḥ || 64 || {64}
[Analyze grammar]

tato manuṣyalokeṣu jāto veti dadarśa ca |
tatrāpi ca sa sarvatra nādrākṣīttaṃ sureśvaraḥ || 65 || {65}
[Analyze grammar]

tataścaturmahārājabhuvaneṣu prajāyate |
iti teṣu ca sarvatra vilokayandadarśa na || 66 || {66}
[Analyze grammar]

tataśca vismitaḥ śakrastrayastriṃśe vyalokayan |
tatrāpi taṃ na cādrākṣītkutrāpi ca samaṃtataḥ |
evaṃ sarvatra lokeṣu vilokayaṃstadudbhavaṃ |
adṛṣṭvā vismitaḥ śakraḥ punarevaṃ vyaciṃtayat |
aho vata mahāścaryaṃ yanmayāpi na dṛśyate || 67 || {67}
[Analyze grammar]

kutrāsau jāyate nūnaṃ na manye tatpravṛttitāṃ |
ko nu jñāsyati tadvṛttiṃ buddhādanyo na kaścana || 68 || {68}
[Analyze grammar]

buddha eva jagaddarśī ṣaḍabhijñastrikālavit |
tasmādahamito gatvā saṃbuddhe samupācaran || 69 || {69}
[Analyze grammar]

vijñapyaivaṃ ca tadvṛttiṃ praṣṭumarhāmi sāṃprātaṃ |
ityevaṃ manasā dhyātvā devendro 'sau savismayaḥ || 70 || {70}
[Analyze grammar]

sahasā jetakāraṇye jināśramamavātarat |
tatrāsau sugataṃ dṛṣṭvā saharṣavismayānvitaḥ || 71 || {71}
[Analyze grammar]

praṇamya purataḥ sthitvā kṛtāṃjalipuṭo 'vadat |
bhagavaṃstadvijānīyā yadihāhamupāgataḥ || 72 || {72}
[Analyze grammar]

tathāpi praṣṭumichāmi tatsamādeṣṭumarhasi |
ekaḥ kālagato devaputraḥ svargāccyuto gataḥ || 73 || {73}
[Analyze grammar]

ṣaṭsu lokeṣu sarvatra dṛśyate na mayā hyasau |
kutrāsau jāyate śāstarmayā na dṛśyate kvacit || 74 || {74}
[Analyze grammar]

tasyotpattiḥ kuha sthāne tatsamādeṣṭumarhasi |
itīndravacanaiḥ śrutvā sa saṃbuddho munīśvaraḥ || 75 || {75}
[Analyze grammar]

tasya puṇyātmanaḥ sthānaṃ iṃdrāya samacakṣatac |
kauśika tuṣito nāma lokadhātuḥ prasiddhitaḥ || 76 || {76}
[Analyze grammar]

tatrāsau modate devo gatvā triśaraṇaṃ cyutaḥ |
ityādiṣṭaṃa munīndreṇa śrutvā sa tridaśādhipaḥ || 77 || {77}
[Analyze grammar]

vismitaḥ suprasannātmā praṇatvaivaṃmudānayat |
aho buddhamaho dharmamaho saṃghaṃ śubhaṃkaraṃ || 78 || {78}
[Analyze grammar]

yatsaṃśaraṇamātre 'pi satvā yānti śubhālayaṃ |
ye buddhaṃ śaraṇaṃ yānti na te gachaṃti durgatiṃ || 79 || {79}
[Analyze grammar]

prahāya pātakān sarvāndivyalokamupāsate |
ye dharmaṃ śaraṇaṃ yānti na te gachaṃti durgatiṃ |
prahāya mānuṣān kāyāndivyān kāyānupāsate || 80 || {80}
[Analyze grammar]

ye saṃghaṃ śaraṇaṃ yānti na te gachanti durgatiṃ |
prahāya sarvaduḥkhāni divyasaukhyānyupāsate || 81 || {81}
[Analyze grammar]

dhanyāste puruṣā bhadrāḥ saṃbodhipadagāminaḥ |
ye saṃsmṛtvā triratnāni vrajanti maraṇaṃ dhruvaṃ || 82 || {82}
[Analyze grammar]

athāsau bhagavāñchrutvā śakreṇaivaṃ subhāṣitaṃ |
tathānuvarṇayanprāha kauśikaṃ taṃ surādhipaṃ || 83 || {83}
[Analyze grammar]

evametaddhi devendra yathaivaṃ tvaṃ prabhāṣase |
dhanyāste puruṣā bhadrā triratnaṃ bhajaṃti ye || 84 || {84}
[Analyze grammar]

ye buddhaṃ śaraṇaṃ yānti na te gachanti durgatiṃ |
kleśavairīṃ vinirjitya saṃbodhiṃ samavāpnuyuḥ || 85 || {85}
[Analyze grammar]

ye dharmaṃ śaraṇaṃ yānti na te gachanti durgatiṃ |
māradharmavinirmuktā bodhidharmānavāpnuyuḥ |
ye saṃghaṃ śaraṇaṃ yāṃti na te gachaṃti durgatiṃ |
pātakebhyo vinirmuktāḥ saṃprayānti sukhāvatīṃ || 86 || {86}
[Analyze grammar]

na bhajanti munīndraṃ ye te bhramaṃti bhavārṇave |
saṃbodhimārgato bhraṣṭā naṣṭā gachanti durgatiṃ || 87 || {87}
[Analyze grammar]

ye śṛṇvaṃti na saddharmaṃ te kleśaparidāhitāḥ |
māradharmaratā duṣṭāḥ praṇaṣṭā yāṃti durgatiṃ |
na mānayaṃti ye saṃghaṃ na te jānaṃti sadgatiṃ |
sadā duḥkhābhisaṃtaptā bhraṣṭā gachaṃti durgatiṃ |
nindanti ye triratnāni te duṣṭā mārapākṣikāḥ |
naiva caraṃti sanmārge vinaṣṭā yaṃti durgatiṃ |
tasmād ye mānavāḥ santo vāṃchanti sadgatiṃ sadā |
taiḥ saṃsmṛtvā triratnānāṃ karttavyaṃ śaraṇaṃ mudā || 88 || {88}
[Analyze grammar]

ye smaranti triratnānāṃ na te gachaṃti durgatiṃ |
prahāya pātakān sarvāñ śīghraṃ yānti sukhāvatīṃ || 89 || {89}
[Analyze grammar]

sukhāvatyāṃ jinendrasya dharmaṃ śrutvānumoditāḥ |
bodhicittaṃ samāsādya caranti bodhicārikāṃ || 90 || {90}
[Analyze grammar]

tatastāḥ kramataḥ pūrya saṃvṛttipāramāgatāḥ |
paramārthacarīṃ prāpya nirvṛttiṃ samavāpnuyuḥ || 91 || {91}
[Analyze grammar]

idaṃ hi bodhimārgānāṃ vījaṃ vijñāya kauśika |
triratnasmaraṇaṃ nityaṃ karttavyaṃ bodhivāṃchibhiḥ || 92 || {92}
[Analyze grammar]

kadāpi naiva moktavyaṃ triratnasmaraṇaṃ sadā |
gatvā ca śaraṇaṃ teṣāṃ triratnānāṃ samācara || 93 || {93}
[Analyze grammar]

evaṃ tena munīndreṇa samādiṣṭaṃ sa kauśikaḥ |
śrutvaivamityanujñāya prābhyanandatprasāditaḥ || 94 || {94}
[Analyze grammar]

tato 'sau bhagavantaṃ taṃ natvā sa racitāṃjaliḥ |
tridhā pradakṣiṇīkṛtya punarnatvā divaṃ yayau || 95 || {95}
[Analyze grammar]

tato devapure gatvā sudharmamaṃdire sthitaḥ |
devalokān samāmaṃtrya tatpravṛttaṃ samabravīt || 96 || {96}
[Analyze grammar]

bho bho devagaṇāḥ sarve śṛṇudhvaṃ tatsamāhitaḥ |
yadadbhutaṃ mahāpuṇyaṃ saṃbodhihetumucyate || 97 || {97}
[Analyze grammar]

dharmatā khalu devānāṃ ye ye devā hi nākataḥ |
cyutāste te prayāntyadho na tūrddhvaṃ yānti ke cana || 98 || {98}
[Analyze grammar]

idānīṃ tu vrajeyuste ye devāḥ svargataścyutāḥ |
triratnaśaraṇaṃ kṛtvorddhvagatiṃ na tvadhogatiṃ || 99 || {99}
[Analyze grammar]

dṛśyatāmamuko devaputrastriśaraṇaṃ gataḥ |
svargāccyutvā samutpannastuṣite 'sau pramodate || 100 || {100}
[Analyze grammar]

yūyamapi ca taddṛṣṭvā triratnānāṃ samāhitāḥ |
gatvā ca śaraṇaṃ nityaṃ smṛtvā bhajadhvamādarāt || 101 || {1}
[Analyze grammar]

tato yūyaṃ na yāyāta durgatiṣu kadā cana |
sadā divyasukhaṃ bhuktvā prayāsyatha sukhāvatīṃ || 102 || {2}
[Analyze grammar]

ye buddhe śaraṇaṃ yāṃti na te gachanti durgatiṃ |
kleśavairān vinirjitya saṃbodhipadamāpnuyuḥ || 103 || {3}
[Analyze grammar]

ye dharme śaraṇaṃ yānti na te gachanti durgatiṃ |
māradharmavinirmuktā buddhadharmāṇyavāpnuiyuḥ || 104 || {4}
[Analyze grammar]

ye saṃghe śaraṇaṃ gatvā na te gachanti durgatiṃ |
sarvapātakanirmuktā prayāsyaṃti sukhāvatīṃ || 105 || {5}
[Analyze grammar]

na bhajanti triratnaṃ ye te bhramanti bhavārṇave |
saddharmanindakā bhraṣṭā naṣṭā gachanti durgatiṃ || 106 || {6}
[Analyze grammar]

durgatiṣu bhramaṃtaste duḥkhāni vividhāni ca |
bhuktvā caranti duṣṭāṃśā naiva gachaṃti sadgatiṃ || 107 || {7}
[Analyze grammar]

tadduḥkhaṃ hātumichaṃti sukhaṃ prāptuṃ ca ye sadā |
te triratnaṃ sadā smṛtvā bhajaṃtāṃ śaraṇaṃ gatāḥ || 108 || {8}
[Analyze grammar]

tato vo maṃgalaṃ nityaṃ naiva yāyāta durgatiṃ |
sadgatimeva yāyāta saṃbodhimapi lapsyatha || 109 || {9}
[Analyze grammar]

iti tena surendreṇa samādiṣṭaṃ hitārthinā |
śru tadā sarve 'pi devāśca triratnaṃ śaraṇaṃ gatāḥ |
sarvadānusmarantaśca satkṛtyaivaṃ prabhejire || 111 || {11}
[Analyze grammar]

evaṃ devāstadā ye ye triratnaśaraṇaṃ gatāḥ |
te te svargādapi cyutvā naivāgachannadhogatiṃ || 112 || {12}
[Analyze grammar]

tata ūrddhvaṃ samudgamya prāgachaṃstuṣitālaye |
triratnaśaraṇaṃ yātā maitreyaṃ samupāśrayan || 113 || {13}
[Analyze grammar]

tathā śakraśca tān sarvānmaitreyasamupāśritān |
dṛṣṭvānumodanāṃ kurvanprābhyanandatsuraiḥ saha || 114 || {14}
[Analyze grammar]

iti me guruṇā khyātaṃ tathā te vakṣyate mayā |
evaṃ matvā mahārāja triratnaśaraṇaṃ vraja || 115 || {15}
[Analyze grammar]

tataste maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhicarīḥ prāpya saṃbodhipadamāpnuyāḥ || 116 || {16}
[Analyze grammar]

prajāścāpi mahārāja bodhayitvā prayatnataḥ |
triratnaśaraṇe sthāpya tvayā dharmapravṛddhaye || 117 || {17}
[Analyze grammar]

ityevamupaguptena samādiṣṭaṃ subhāṣitaṃ |
śrutvā rājā tathetyevaṃ prānvamodatsapārṣadaḥ || 118 || {18}
[Analyze grammar]

ye puṇyaprāptukāmāstadidamavirataṃ sūkarīkāvadānaṃ |
śṛṇvanti śravayanti pramuditamanasā durgatiṃ te na yānti |
nirjitya kleśasaṃghāṃstriguṇahitakarā bodhicaryānuraktā |
maitreyaṃ bodhisatvaṃ tuṣitabhuvanāgāḥ saṃbhajanti prakāmaṃ || 119 || {19}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Sūkarī-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: