Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 3 - Cakra-avadāna

athāśoko narendro 'sau bhūyo natvā kṛtāṃjaliḥ |
upaguptaṃ guruṃ prāha śrotumanyatsubhāṣitaṃ || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi bhūyo 'pyanyatsubhāṣitaṃ |
yathā te guruṇā khyātaṃ tathā me vaktumarhasi || 2 || {2}
[Analyze grammar]

iti tenārthite rājñā bhūyo 'pyasau jināṃśajaḥ |
upagupto yatirbhikṣustaṃ nṛpamevaṃ abravīt || 3 || {3}
[Analyze grammar]

yathā me guruṇādiṣṭaṃ vakṣye 'haṃ te subhāṣitaṃ |
sādhu cittaṃ samādhāya śṛṇu rājan samāhitaḥ || 4 || {4}
[Analyze grammar]

yaḥ purāsīnmahābuddhaḥ sarvajñaḥ śrīghano jinaḥ |
sarvavidyākalābhijño dharmarājastathāgataḥ || 5 || {5}
[Analyze grammar]

śāstārhan sugato nāthastraidhātukavināyakaḥ |
sa śākyādhipatirloke hitāya ca samaṃtataḥ || 6 || {6}
[Analyze grammar]

saddharmadeśanāṃ kṛtvā bodhimārgaṃ prakāśayan |
bhikṣuśrāvakasaṃghaiśca bodhisatvaiśca sāṃghikaiḥ || 7 || {7}
[Analyze grammar]

upāsikāgaṇaiścaivamupāsakagaṇaṃ saha |
rājagṛhamupāśritya veṇuvane jināśrame || 8 || {8}
[Analyze grammar]

kalaṃdake nivāpākhye mahodyāne samāśritaḥ |
ādimadhyāṃtakatyāṇaṃ dideśa dharmamuttamaṃ || 9 || {9}
[Analyze grammar]

taddharmadeśanāṃ śrotuṃ devāsuramanuṣyakāḥ |
yakṣakinnaragaṃdharvāḥ siddhavidyādharādayaḥ || 10 || {10}
[Analyze grammar]

garuḍā nāgarājāśca mahāharṣasamanvitāḥ |
brāhmaṇā kṣatriyāścaiva rājāno rājaputrakāḥ || 11 || {11}
[Analyze grammar]

vaiśyāśca śreṣṭhinaḥ śūdrā maṃtriṇo mātṛkājanāḥ |
sārthavāhāśca paurāśca dhaninaśca vaṇigjanāḥ || 12 || {12}
[Analyze grammar]

evamanye 'pi lokāśca sarve te saṃpraharṣitāḥ |
mahatsatkārapūjābhiḥ sarvopakaraṇaistathā || 13 || {13}
[Analyze grammar]

pūjayitvā pravaṃditvā saṃbuddhaṃ sugataṃ muniṃ |
parivṛtya puraskṛtya tasthau sarvānya tasthire || 14 || {14}
[Analyze grammar]

saddharmavāṃchitāḥ sarve śrotuṃ tatra samāgatāḥ || 15 || {15}
[Analyze grammar]

tasmiṃśca samaye pūryāṃ śrāvastyāṃ subhago vaṇik |
anyattamaḥ sārthavāha āsīnmahādhanaḥ sudhīḥ || 16 || {16}
[Analyze grammar]

tena bhāryā subhadrāṃgī jātidharmasamānikā |
pariṇītā kulasthityai kuladharmānusārataḥ || 17 || {17}
[Analyze grammar]

tatastau daṃpatī raktau snehānubandhitau mudā |
yathākāmaṃ prabhuṃjānau sanramāte yathechayā || 18 || {18}
[Analyze grammar]

tatastasya gṛhasthasya bhogyeṣvevābhirāgiṇaḥ |
svakulavṛttidharmeṣu pramādādanapekṣiṇaḥ || 19 || {19}
[Analyze grammar]

vyavahāre viraktasya prodyamarahitasya ca |
arjanopāyamaṃdasya kevalaṃ vyayakurvataḥ || 20 || {20}
[Analyze grammar]

dine dine kraṃānnityaṃ ativyayānnirāgamat |
saṃpadaḥ kṣīṇatāṃ yātā griṣmakāla iva hradāḥ || 21 || {21}
[Analyze grammar]

tatastasya gṛhasthasya bhāryā yā kuladharmikā |
saṃpadaḥ kṣīnatāṃ dṛṣṭvā gṛhe caivaṃ vyacintayat || 22 || {22}
[Analyze grammar]

ayaṃ me puruṣo bharttā sārthavāho vaṇik dhanī |
bhāgyameva gṛhe bhuktvā nivasati nirudyamaḥ || 23 || {23}
[Analyze grammar]

atyarthavyayatā yatra vidyate na tathāgamaḥ |
sā ca saṃpatkiyatkālaṃ tiṣṭhetkṣīṇaṃ vrajetkramāt || 24 || {24}
[Analyze grammar]

tadayaṃ puruṣaścāpi kathaṃ sustho bhaviṣyati |
kena saṃdhāryate lokairvihīne bhogyasaṃcaye || 25 || {25}
[Analyze grammar]

vṛddho 'pyayaṃ bhavennūnaṃ daridro 'pi bhavettathā |
tadā kiṃ paribhuktvaivaṃ gṛhe tisthetkathaṃ sukhī || 26 || {26}
[Analyze grammar]

yasya saṃpadgṛhe nāsti kathaṃ sa puruṣaḥ sukhī |
svayaṃ bhoktuṃ na śaktaḥ syātkiṃ punardānamācaret || 27 || {27}
[Analyze grammar]

dānaṃ vinā na saṃsāre kiṃ sārasukhamāpsyate |
dānenaiva hi labhyante yaśodharmasukhāni ca || 28 || {28}
[Analyze grammar]

dānena śuddhyate cittaṃ śuddhacitto bhavetsudhiḥ |
sudhiyā sādhyate śīlaṃ śīlavān syācchubhaṃkarī || 29 || {29}
[Analyze grammar]

śubhakarmā ca saddharmaṃ kṛtvā yāsyati sadgatiṃ |
tasmādahamimaṃ nāthaṃ bharttāraṃ puruṣaṃ prabhuṃ || 30 || {30}
[Analyze grammar]

saddharmasukhasaṃprāptyai prerayeyaṃ dhanārjane |
dhanavānpuruṣo loke sarvārthasādhane kṛtī || 31 || {31}
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ mūlaṃ prāhurdhanaṃ budhāḥ |
bharturhi puruṣasyāpi trivargakāryasādhane || 32 || {32}
[Analyze grammar]

sahāyaḥ kathyate prājñaiḥ satī bhāryānucāriṇī |
asya bharturhyahaṃ bharyā satī dharmārthasādhane || 33 || {33}
[Analyze grammar]

manaḥ protsāhitaṃ kṛtvā prerayeyaṃ dhanārjane || 34 || {34!}
[Analyze grammar]

iti niścitya sā sādhvī dṛṣṭvā bharttāramādarāt |
dharmārthasādhane caivaṃ protsāhayitumabravīt || 35 || {34!}
[Analyze grammar]

svāmi bharttāsi me nātho devatāpi tvameva hi |
tanmayā vakṣyate tathyaṃ paratreha sukhāya te || 36 || {35}
[Analyze grammar]

tathyaṃ ca tacchṛṇuṣvaivamanyathā cettu mā kuru || 37 || {36}
[Analyze grammar]

yadbhavānpurusaḥ prāḍhyaḥ sārthavāho vaṇikprabhuḥ |
sadā bhogyāni bhuktvaiva sthitvā naivaṃ praśobhati || 38 || {37}
[Analyze grammar]

tatpramādaṃ parityaktvā yaśodharmasukhāptaye |
satyadharmānusāreṇa kuruṣva dhanasādhanaṃ || 39 || {38}
[Analyze grammar]

dhanena sādhayedbhogyaṃ bhogyena pālayettanuṃ |
dehena sādhayeddharmaṃ dharmeṇa satsukhaṃ labhet || 40 || {39}
[Analyze grammar]

kiṃ ca yatra gṛhe svāmī vyavahāranirudyamaḥ |
tatra sarve janāścāpi niṣatsyaṃtyavasādinaḥ || 41 || {40}
[Analyze grammar]

api yatra gṛhe svāmī vyavahārasamudyataḥ |
tatra sarve janāścaiva pracareyuḥ samudyamāḥ || 42 || {41}
[Analyze grammar]

yacca dānamahotsāhaṃ yatra gehe na vidyate |
sa kiṃ geho na ramyaḥ syācchūnyāraṇye śmaśānavat || 43 || {41!}
[Analyze grammar]

yasmin gṛhe sadā nityaṃ dānapuṇyamahotsavaṃ |
sa eva mandiro ramyasvargavatpratibhāsyate || 44 || {42}
[Analyze grammar]

yasmiṃścāpi gṛhastho hi dānapuṇyanirutsahaḥ |
svayameva prabhuktvaivaṃ vasate paśuvatsa kiṃ || 45 || {43}
[Analyze grammar]

dhanyāste puruṣā vīrā yaśodharmasukhānvitāḥ |
kṛtvā dānavṛṣotsāhaṃ sukhaṃ bhuktvā vasaṃti ye || 46 || {44}
[Analyze grammar]

teṣāmeva hi saṃsāre susāraṃ jīvitaṃ khalu |
ye kṛtvā dānapuṇyāni svayaṃ saukhyaṃ ca bhuṃjate || 47 || {45}
[Analyze grammar]

dānenaiva hi lobhyaṃte yaśodharmasukhāni ca |
anyathā naiva lapsyante tataḥ saṃpannirarthitā || 48 || {46}
[Analyze grammar]

kiyatkālaṃ ca jīveyurye bhuktvaiva sukhaṃ sthitāḥ |
avaśyaṃ sarvaśo hitvā mṛtā yāyuryamālayaṃ || 49 || {47}
[Analyze grammar]

tatra karmasahāyāṃstāndṛṣṭvā dharmādhipo yamaḥ |
nirṇayitvā ca tatkarma prerayetkarmabhuktaye || 50 || {48}
[Analyze grammar]

ye ca pāpakarā duṣṭā prerayettāntu durgatau |
ye tu puṇyakarā bhadrāḥ prerayettāṃśca sadgatau || 51 || {49}
[Analyze grammar]

tatra karmaphalānyevaṃ duḥkhāni ca |
sukhāni ca sarvatheha paratrāpi bhuṃjate sarvajāṃtavaḥ || 52 || {50}
[Analyze grammar]

śubhena sadgatiṃ yayād yaśodharmasukhānvitāḥ |
pāpena durgatiṃ yāyāddhikpravādāsukhānvitāḥ || 53 || {51}
[Analyze grammar]

evaṃ matvā prabho svāminyaśodharmasukhāptaye |
svakulavṛttimādhāya prodyamasva dhanārjane || 54 || {52}
[Analyze grammar]

sadā dānamahotsāhaṃ kṛtvā sadgatilabdhaye |
yathechayā sukhaṃ bhuktvā pālayasva sadā janān || 55 || {53}
[Analyze grammar]

tataste maṃgalaṃ nityaṃ bhavediha paratra ca |
saphalaṃ mānuṣaṃ janma nūnaṃ sadgatimāpnuyāt || 56 || {54}
[Analyze grammar]

iti bhāryāvacaḥ śrutvā sa gṛhastho vaṇiksudhīḥ |
bhāryāṃ tāṃ vallabhāṃ kāntāṃ dṛṣṭvā caivaṃ samabravīt || 57 || {55}
[Analyze grammar]

ayi priye subhadrāsi mama bhāryānucāriṇī |
yattvayā bhāṣitaṃ satyaṃ tatkariṣyāmi sarvathā || 58 || {56}
[Analyze grammar]

kiṃ tu tvaṃ me priyā bhāryā vallabhātimanoharā |
tatkathaṃ tvāṃ priyāṃ tyaktvā kutra yāsye dhanārthataḥ || 59 || {57}
[Analyze grammar]

sārthavāho hyahaṃ cāpi tatkathaṃ nīcavṛttibhiḥ |
ratnārjanaṃ kariṣyāmi tato ratnākaraṃ vraje || 60 || {58}
[Analyze grammar]

tasmātpriye subhadrāṃgī sati dharmānucāriṇī |
gṛhakāryaṃ samādhārya vasa bhuktvā yathāsukhaṃ || 61 || {59}
[Analyze grammar]

yāvannāhaṃ gṛhe prāptastāvaddhairyaṃ samāśraya |
śīghramevāgamiṣyāmi maṃ smṛtvā mānvatapyathāḥ || 62 || {60}
[Analyze grammar]

iti bharttoditaṃ śrutvā sā ca bhāryānutāpitā |
galadaśrumukhī natvā svāminaṃ tamabhāṣata || 63 || {61}
[Analyze grammar]

he nātha supriya svāminmāṃ vihāya kathaṃ vrajeḥ |
tvayā vinā kathaṃ gehe tiṣṭheyāhaṃ yathā vane || 64 || {62}
[Analyze grammar]

darśane śravaṇe vāpi gaṃdhatailānulepane |
sparśane bhojane pāne suvastraparibhūṣaṇe || 65 || {63}
[Analyze grammar]

saurabhyā 'ṅgane cāpi bhāṣane gamane kvacit |
nidrābhoge tathā naiva vidyeta me 'bhilāṣatā || 66 || {64}
[Analyze grammar]

tavaiva smaraṇaṃ kṛtvā niḥśvasantī muhurmuhuḥ |
virahānalasaṃtaptā vrajeyaṃ maraṇaṃ dhruvaṃ || 67 || {65}
[Analyze grammar]

mṛtāyāṃ mayi te gehe ko 'nurakṣennu saṃpadaḥ |
śrutvā me maraṇaṃ nūnaṃ dhakṣyase virahānalaiḥ || 68 || {66}
[Analyze grammar]

tadaitābhiśca saṃpattiratnaiśca kiṃ kariṣyasi |
aputrasya hi sarvasvaṃ nūnaṃ rājā grahīṣyati || 69 || {67}
[Analyze grammar]

tadātmanā vikhidyaivaṃ dūraṃ mā gā vihāyatāṃ |
gṛhe sthitvā mayā sārddhāṃ sukhaṃ bhuktvodyamaṃ kuru || 70 || {68}
[Analyze grammar]

atrāpi bahavaḥ santi vaṇiksaṃghā mahājanāḥ |
paṇyaṃ prasārya taṃ sārddhaṃ sādhayasva dhanaṃ sukhaṃ || 71 || {69}
[Analyze grammar]

kiyatkālaṃ ca jīveva santatiśca na vidyate |
tatkiṃ nau bahubhī ratnairmā gā ratnākaraṃ hyataḥ || 72 || {70}
[Analyze grammar]

yāvajjīvaṃ sukhaṃ bhuktvā dānaṃ kṛtvā sadārthine |
saṃvṛtyā prārjaya dravyaṃ svagehe saṃsthito rama || 73 || {71}
[Analyze grammar]

mā dhāva priya kutrāpi kiṃ vā ratnākare labhet |
svagṛhe 'pi labhejjantuḥ svakarmanirmitaṃ dhanaṃ || 74 || {72}
[Analyze grammar]

svakṛtaṃ karma tadbhāvi nirmāṇasadṛśaṃ phalaṃ |
sarvatrāpi labhantyeva mahāntaḥ kṣudrikā api || 75 || {73}
[Analyze grammar]

tathā ye sujanā loke sadhanā sadguṇāśrayāḥ |
te 'pi kṣaṇādbhavantyeva nirdhanā bhikṣutāśritāḥ || 76 || {74}
[Analyze grammar]

ye cāpi durjanā loke nirdhanā nirguṇāśca ye |
te 'pi labhanti mānyārhaṃ sevyante cāpi sajjanaiḥ || 77 || {75}
[Analyze grammar]

tathā ye vaṇijo dhīrāḥ sārthavāhā maṇīchayā |
ratnākaraṃ gatāsteṣāṃ ke citsvastisamāgatāḥ || 78 || {76}
[Analyze grammar]

ke cittatra samudre vā bhagnanaukā dhanaiḥ saha |
patitāḥ sannimajjantā mṛtāśca vilayaṃ gatāḥ || 79 || {77}
[Analyze grammar]

ke cidvīryabalenaivaiḥ samuttīrya prayatnataḥ |
akiṃcanyāḥ paribhraṣṭā riktahastā gṛhāgatāḥ |
evaṃ sarve 'pi satvāśca svakṛtakarmanirmitaṃ |
phalaṃ bhuktvā bhramantyevaṃ saṃsāre ṣaḍgatiṣvapi || 80 || {78}
[Analyze grammar]

iti karmapramāṇatvaṃ jñātvā saṃpadvipattitā |
mā khedaya svamātmānaṃ dharmaṃ kṛtvā sukhaṃ vasa || 81 || {79}
[Analyze grammar]

tathā nau maṃgalaṃ nityaṃ sarvatrāpi bhavetkhalu |
yāvajjīvaṃ sukhaṃ bhuktvā sadgatiṃ ca vrajemahi || 82 || {80}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sārthavāhātmajaḥ sa ca |
taṃ priyāṃ ramaṇīṃ bhāryāṃ dṛṣṭvaivaṃ samabhāṣata || 83 || {81}
[Analyze grammar]

bhadre satyaṃ tvaṃ yā proktaṃ yatsvakarmapramānatā |
iti matvāhamichāmi gantuṃ ratnākare 'pi hi || 84 || {82}
[Analyze grammar]

yadabhāvi na tadbhāvi bhāvi cenna tadanyathā |
sarvatrāpi bhavennūnaṃ tenābdhiṃ gantumīhyate || 85 || {83}
[Analyze grammar]

yadi bhāgyaṃ mamāstyevaṃ svasti syādgamane khalu |
ratnāni bahuśo labdhā pratyāgacheya siddhitāḥ || 86 || {84}
[Analyze grammar]

atha me bhāgyatā naiva nūnaṃ tatra vipattitā |
mahattīrthe nimagno 'haṃ mṛto yāsye surālayaṃ || 87 || {85}
[Analyze grammar]

yathā bhaṭṭā mahāvīrā yaśodharmasukhāptaye |
śatruṃ jetuṃ mahotsāhairviśanti raṇamaṇḍale || 88 || {86}
[Analyze grammar]

tatra ke ciddhatā vīrā yaśodharmānvitā mṛtāḥ |
sahasā te prayāntyevaṃ svargasaukhyānubhoginaḥ || 89 || {87}
[Analyze grammar]

ahamapi vaṇikputraḥ sārthavāhātmajo hyahaṃ |
tattathāhaṃ gaṃiṣyāmi ratnākaraṃ na cānyataḥ || 90 || {88}
[Analyze grammar]

yadi svasti gṛhaṃ prāpsye yaśoratnasukhānvitaḥ |
mṛto 'tha nirmalībhūtvā svarge saukhyamavāpnuyāṃ || 91 || {89}
[Analyze grammar]

iti matvā priye bhadre mā viṣīda sukhāṃ vasa |
yāvannāhaṃ gṛhaṃ prāptastāvadbhajeṣṭadevatāṃ || 92 || {90}
[Analyze grammar]

sarvathāhaṃ gamiṣyāmi svakulakīrtilabdhaye |
anivarttī hyahaṃ kārye tanmāṃ tvaṃ mā nivāraya || 93 || {91}
[Analyze grammar]

iti bhartturvacaḥ śrutvā nirbandhaṃ gamanaṃ prati |
sā satī taṃ svabharttāraṃ natvā prāha kṛtāṃjaliḥ || 94 || {92}
[Analyze grammar]

svāmiṃstvaṃ sarvathā gantuṃ yadīchasi mahāmbudhiṃ |
dhairyamālamvya saṃpaśyanmārge vraja samāhitaḥ || 95 || {93}
[Analyze grammar]

svasti te vrajato mārge sarvatrāpi divāniśaṃ |
svasti pratyāgate caivaṃ bhūyānnityaṃ śubhaṃ sadā || 96 || {94}
[Analyze grammar]

yātrāsiddhimahāsaṃpadyaśodharmasukhānvitaḥ |
svasti śīghraṃ samāgacha vrajā te 'stu sadā śivaṃ || 97 || {95}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sārthavāhastatheti saḥ |
pratijñāya vaṃksaṃghān sarvānāhūya cābravīt || 98 || {96}
[Analyze grammar]

bhavanto 'haṃ samichāmi yośodharmasukhāptaye |
svakulavṛttimādhāya gantuṃ ratnākarāṃbudhau || 99 || {97}
[Analyze grammar]

tatra gantuṃ mayā sārddhaṃ yadi yūyaṃ samichatha |
tatpaṇyaṃ sahasādāya samāyāta caremahi || 100 || {98}
[Analyze grammar]

iti tenoditaṃ śrutvā sarve te vaṇijo mudā |
sahasā paṇyamādāya tatra gantumupākraman || 101 || {99}
[Analyze grammar]

atha sārthapatiḥ śīghraṃ taiśca paṃcaśataiḥ saha |
svastyayanavidhiṃ kṛtvā pratasthe saṃpramoditaḥ || 102 || {100}
[Analyze grammar]

tataḥ kramādatikramya grāmajanapadāni te |
vilaṃghyāraṇyadeśāṃśca tīraṃ prāpurmahodadheḥ || 103 || {1}
[Analyze grammar]

tato nāvaṃ samāruhya tāni paṃcaśatāni ca |
pravitatya dhvajaṃ śubhraṃ jagāhire 'mbudhau kramāt || 104 || {2}
[Analyze grammar]

tathā te vahanārūḍhā vātānukūlato dhruvaṃ |
kramāddvīpāṃśca laṃghitvā ratnākaraṃ samāyayuḥ || 105 || {3}
[Analyze grammar]

tatra ratnākaraṃ prāptā devatā supramodataḥ |
te mithaḥ kalahaṃ kṛtvā pratyāgaṃtuṃ na śekire || 106 || {4}
[Analyze grammar]

ciramevaṃ virodhitvād ratnāni ca na lebhire |
bāṃdhavāṃśca muhuḥ smṛtvā tasthuḥ sarve vilaṃvitāḥ || 107 || {5}
[Analyze grammar]

atrāṃtare ca sā nārī sārthavāhapriyā satī |
bharttrā vinā gṛhaṃ śūnyamamanyata nirutsavāt || 108 || {6}
[Analyze grammar]

yaddine prasthito bhartā sārthavāhaḥ purādvahiḥ |
taddinārabhya sā nārī gaṇayantī dinaṃ prati || 109 || {7}
[Analyze grammar]

bharttureva muhuḥ smṛtvā virahavedanāturā |
niḥśvasantī muhuścaivamadhairyā paritāpinī || 110 || {8}
[Analyze grammar]

kṛśāṅgā pāṇḍuvarṇā ca virukṣākīrṇakeśinī |
prasādhanānabhīchantī malinavasanāvṛtā || 111 || {9}
[Analyze grammar]

darśanaśravaṇe cāpi gaṃdhānvāharaṇe 'pi ca |
bhojaneṣvapi pāne ca sparśane gamaneṣvapi || 112 || {10}
[Analyze grammar]

kutūhare tathānyatra manorame 'pi cādbhute |
sarvatra viṣayeṣvevaṃ na protsahe yathāturā || 113 || {11}
[Analyze grammar]

bhartturviyogaduḥkhārttā roginīva viṣādinī |
asahyamadanākrāntā dhairyopāyavicetanā || 114 || {12}
[Analyze grammar]

bharturāgatimālambya kṣaṇaṃ dhairyasamāśritā |
bhartārameva saṃsmṛtvā gṛha eva nyaṣīdata || 115 || {13}
[Analyze grammar]

na nidrāṃ śayane bheje nānyasmṛtau mano 'nudat |
prabhumevaṃ samādhyātvā tasthau dhyāyīva yogavit || 116 || {14}
[Analyze grammar]

athaivaṃ vikalībhūtāṃ yauvanīṃ tāṃ pativratāṃ |
kācidekā sakhī bhadrā saṃnirīkṣyābravīd rahaḥ || 117 || {15}
[Analyze grammar]

bhadre kinte viṣāda tvaṃ vibhāsi tvaiḥ yathāturā |
mā viṣīda yadarthante tadvadasva mayi priye || 118 || {16}
[Analyze grammar]

kathaṃ notsahase bhadre svakuladharmacāriṇi |
kautuke cādbhute cāpi sarvatra viṣayeṣvapi || 119 || {17}
[Analyze grammar]

bhojane bhūṣaṇe cāpi draṣṭuṃ śrotuṃ na vāṃchasi |
kiṃ viṣādena siddhaṃ te tatprabhukṣva yathāsukhaṃ || 120 || {18}
[Analyze grammar]

iti tayodite sakhyā sārthavāhapriyāpi sa |
tāṃ sakhīṃ pramadāṃ kāntāṃ dṛṣṭvā caivamabhāṣata || 121 || {19}
[Analyze grammar]

nāhaṃ bhogārthinī bhadre nāpi kāmātirāgiṇī |
kiṃ tu dharmānuraktāsmi tatkathaṃ svāminaṃ vinā || 122 || {20}
[Analyze grammar]

tenāhaṃ viṣayāṃ tyaktvā smṛtvā bharttārameva taṃ |
svāgāra eva tiṣṭhāmi bhogyeṣvapi ca nispṛhā || 123 || {21}
[Analyze grammar]

kadā sa me priyo bharttā gṛhe pratyāsariṣyati |
iti ciṃtāṃ samādhāya tiṣṭhāmi yoginī yathā || 124 || {22}
[Analyze grammar]

yāvacca sa priyaḥ svāmī nāyāti svagṛhaṃ prati |
tāvadevaṃ na bhokṣye 'haṃ bhogyāni surasānyapi || 125 || {23}
[Analyze grammar]

viṣayeṣvapi sarveṣu na me vāṃchā priyaṃ vinā |
nānyacciṃtā ca me citte tasmādevaṃ sthitā sadā || 126 || {24}
[Analyze grammar]

yāvatsvāmī na me dṛṣṭastāvatsthāsyāmyahaṃ tathā |
api me jivitaṃ yātu na ca yāyāṃ gṛhādbahiḥ || 127 || {25}
[Analyze grammar]

strīṇāṃ hi devatā svāmī dharmo 'pi bhartṛsevayā |
tasmātsmṛtvaiva bharttāraṃ bhājāmyahaṃ pativratā || 128 || {26}
[Analyze grammar]

kutra dharmaṃ cariṣyāmi yasyā nāsti gṛhe pumān |
tatmanasaiva bharttāraṃ dhyātvā bhaje divāniśaṃ || 129 || {27}
[Analyze grammar]

dhigme janma nirarthaṃ syād yasyā na yauvane patiḥ |
vṛddhatve kiṃ kariṣyāmi svāminā ca dhanairapi || 130 || {28}
[Analyze grammar]

varamevādya me mṛtyurna mithyā cirajīvitaṃ |
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadeva hi || 131 || {29}
[Analyze grammar]

yamevālaṃvya jīvāmi sa yadi nāgamiṣyati |
kimeva jīvitenāpi kevaladuḥkhabhāvinā || 132 || {30}
[Analyze grammar]

dhanyāstā hi striyo bhadrāḥ svasvāmisahacārikāḥ |
kṛtvā dharmaṃ sadā gehe saukhyaṃ bhuktvā vasanti yāḥ || 133 || {31}
[Analyze grammar]

mā bhūttu mādṛśi kācidabhadrā duḥkhabhāginī |
samyagbhogyaiśca kiṃ tasyā yasyā bharttā na yauvane || 134 || {32}
[Analyze grammar]

tathāpi kiṃ kariṣyāmi nāryahaṃ hi pativratā |
tasmāttameva bharttāraṃ smṛtvā sthāsyāmi sarvadā || 135 || {33}
[Analyze grammar]

iti tayoditaṃ śrutvā sā sakhī hitakāriṇī |
tadupāyahitaṃ kartuṃ tāṃ sakhīṃ ca samabravīt || 136 || {34}
[Analyze grammar]

bhadre satyaṃ tvayā proktaṃ strīṇāṃ hi devatā patiḥ |
tathāpi vakṣyate bhadre tava prītyā ca tacchṛṇu || 137 || {35}
[Analyze grammar]

yāvannivasate gehe bhartā kāmarasārataḥ |
tāvatstrī sevayennityaṃ dharmaṃ bharturanujñayā || 138 || {36}
[Analyze grammar]

yadā bharttā gṛhe na syāddūradeśaṃ gatastathā |
yāvadgṛhaṃ na cāyātastāvaddevaṃ bhajetpatiḥ || 139 || {37}
[Analyze grammar]

pateste devatāsmākaṃ viṣṇurnārāyaṇo hariḥ |
tasmādenaṃ prabhornāmnā smṛtvā nityaṃ bhajārcaya || 140 || {38}
[Analyze grammar]

sa eva kāmado devaḥ kāmadhātvīśvarādhipaḥ |
saṃsārasthitidharmastho ratibhogyasukhapradaḥ || 141 || {39}
[Analyze grammar]

tasyaiva hyanubhāvena preryamāno mano bhuvāḥ |
bharttā te sahasā prāyātsvasti ratnaiśca saṃyutaḥ || 142 || {40}
[Analyze grammar]

tataste saphalaṃ janma saṃsāre prabhunā saha |
dānaṃ kṛtvā sukhaṃ bhuktvā yāvajjīvaṃ sukhaṃ vasa || 143 || {41}
[Analyze grammar]

evaṃ sakhyoditaṃ Śrutvā ramaṇī sā pativratā |
tatheti pratisaṃśrutya punastāmavadatsakhīṃ || 144 || {42}
[Analyze grammar]

satyaṃ bhadre yathā proktaṃ tvayā me hitakāraṇaṃ |
tathāhaṃ saṃbhajiṣyāmi smṛtvā nāmnā prabhorhariṃ || 145 || {43}
[Analyze grammar]

yathā svasti samāyātaḥ svāmī ratnasamṛddhibhṛt |
tadā hyekaṃ suvarṇasya cakraṃ dāsyāmi viṣṇave || 146 || {44}
[Analyze grammar]

ityevaṃ sā pratijñāya viṣṇumevaṃ samasmarat || 147 || {45}
[Analyze grammar]

namaste bhagavan viṣṇo hare nārāyaṇa prabho |
prasīda paśya māṃ nārīṃ prabhuṃ ca prāpayāśu me || 148 || {46}
[Analyze grammar]

yadā me puruṣo bharttā svasti gehasamāgataḥ |
tadopaḍhaukayiṣyāmi svarṇacakraṃ hare tava || 149 || {47}
[Analyze grammar]

iti sakhyāḥ puraḥ proktvā smṛtvā nityaṃ hariṃ mudā |
svarṇacakraṃ ca saṃkalpya tasthau bhartuḥ smaranti sa || 150 || {48}
[Analyze grammar]

tadaiva sārthavāho 'sau sarvasārthagaṇaiḥ saha |
bahuratnāni saṃgṛhya pratasthe sahasā tataḥ || 151 || {49}
[Analyze grammar]

tataḥ svasti samuttīrya mahodadhestadāgataḥ |
sarvasārthagaṇaiḥ sārddhaṃ sahasā gṛhamāyayau || 152 || {50}
[Analyze grammar]

tatastaṃ gṛhasaṃprāptaṃ dṛṣṭvā sā naṃditā satī |
pādau natvā puraḥ sthitvā svaṃ pravṛttamabhāṣata || 153 || {51}
[Analyze grammar]

svāminyadā bhavān gehātprasthito māṃ vihāya ca |
tadārabhya sadā smṛtvā tvāmevāsmi sthitā gṛhe || 154 || {52}
[Analyze grammar]

tadāhamanayā sakhyā dṛṣṭvā tvadvirahāturā |
tadduḥkhaṃ me vinodārthaṃ preritā smaraṇe hareḥ || 155 || {53}
[Analyze grammar]

tadārabhya sadā nityaṃ smṛtvā taveṣṭadevatāṃ |
bhajāmi satataṃ bhaktyā tavāśu gamanārthinī || 156 || {54}
[Analyze grammar]

cakraṃ ekaṃ suvarṇasya saṃkalpya śraddhayā mayā |
prārthanāpi kṛtā nityaṃ tava yātrāprasiddhaye || 157 || {55}
[Analyze grammar]

yathā me prārthitaṃ sarvaṃ tathā siddhaṃ hi sāṃprataṃ |
tanme saṃkalpitaṃ deva pūrayeyaṃ tathā prabho || 158 || {56}
[Analyze grammar]

tatpūjāṃgaṃ samādāya śakraṃ samupaḍhokituṃ |
devakulaṃ gamiṣyāmi tadanujñāṃ pradehi me || 159 || {57}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sārthavāho 'numoditaḥ |
pūraya tvaṃ priye satyaṃ gacchetyevamabhāṣata || 160 || {58}
[Analyze grammar]

tataḥ sānujñayā bhartuḥ satī sārddhaṃ sakhījanaiḥ |
pūjāṃgāni ca taṃ cakraṃ dhṛtvā devakulaṃ yayau || 161 || {59}
[Analyze grammar]

tasmiṃ kṣaṇe sa saṃbuddho bhagavān karuṇāmayaḥ |
loke satvān samuddhartumapaśyadbuddhacakṣuṣā || 162 || {60}
[Analyze grammar]

tāmevaṃ prasthitāṃ dṛṣṭvā bhadrāṃ saddharmacāriṇīṃ |
praikṣacca bhagavānenāṃ pratyekabodhilābhinīṃ || 163 || {61}
[Analyze grammar]

tato 'sau bhagavānbuddhaḥ saṃnirīkṣya ca tāṃ satīṃ |
sarvānbhikṣugaṇāṃ chiṣyān samāmaṃtryābravīttathā || 164 || {62}
[Analyze grammar]

paśyadhvaṃ bhikṣavo yūyaṃ dārikaṃ tāṃ subhadrikāṃ |
nūnaṃ maddarśanādeṣā bodhicittamavāpnuyāt || 165 || {63}
[Analyze grammar]

samyakkuśalamūlāni samavaropayiṣyati |
dhruvaṃ pratyekabodhau ca praṇidhānaṃ kariṣyati || 166 || {64}
[Analyze grammar]

tasmātsaṃdarśanaṃ datvā dārikāṃ tāṃ subhāvinīṃ |
pratyekabodhicaryāyāṃ supratisthāpayāmyahaṃ || 167 || {65}
[Analyze grammar]

tatra ca gantumichanti ye mayā saha bhikṣavaḥ |
pātracīvaramādāya te prāyātaṃ caremahi || 168 || {66}
[Analyze grammar]

ityādiṣṭaṃ jinendreṇa śrutvā sarve 'pi sāṃghikāḥ |
pātracīvarasaṃyuktāstatra gaṃtumupācaran || 169 || {67}
[Analyze grammar]

tato 'sau bhagavānbuddhaḥ svaprabhāvaṃ pradarśayan |
sarvaiśca sāṃghikaiḥ sārddhaṃ rājagṛhamupāsarat || 170 || {68}
[Analyze grammar]

tatra mārge samāyātā dārikā sasakhīvṛtā |
taṃ buddhaṃ śrīghanaṃ dūrāddadarśa saṃprabhāsvaraṃ || 171 || {69}
[Analyze grammar]

dvātriṃśallakṣaṇopetamaśītivyaṃjanānvitaṃ |
divyātikrāntasaundaryaṃ samantabhadrarūpakaṃ || 172 || {70}
[Analyze grammar]

sahasreṇātiriktābhaṃ saumyaṃ kāntaṃ manoharaṃ |
puṇḍarīkamivodbhāsaṃ ratnāṅgamiva jaṃgamaṃ || 173 || {71}
[Analyze grammar]

sākṣātpuṇyāvatāraṃ ca dṛṣṭvā cātyanumoditā |
sahasopetya taccakramupaḍhaukitumaichata || 174 || {72}
[Analyze grammar]

evaṃ tāṃ cakramādāya saṃbuddhamupaḍhaukituṃ |
prayātaṃ tāṃ sakhī dṛṣṭvā nivārayitumabravīt || 175 || {73}
[Analyze grammar]

nāyaṃ nārāyaṇo bhadre sugato 'yaṃ jitendriyaḥ |
tadasmai mā pradehīdaṃ cakraṃ saṃkalpitaṃ hareḥ || 176 || {74}
[Analyze grammar]

evaṃ nivāryamānāpi sakhībhiḥ sā ca bhadrikā |
saddharmaguṇavāṃchantī tāḥ sakhīḥ punarabravīt || 177 || {175}
[Analyze grammar]

sakhyo bhāgyānmayāpyevaṃ saṃbuddho dṛśyate 'dhunā |
tadadya saphalaṃ janma saṃsāre jīvitaṃ ca me || 178 || {76}
[Analyze grammar]

yadābhāsparśitā cāpi satvāḥ kleśavimocitāḥ |
saṃvṛttisukhasaṃprāptā nirvṛttimapi cāpnuyuḥ || 179 || {77}
[Analyze grammar]

yannāmoccāraṇādvāpi saṃbhāvyasmaraṇādapi |
mārapāśavinirmuktāḥ saṃbodhipadamāpnuyuḥ || 180 || {78}
[Analyze grammar]

yaddharmaśravaṇādevaṃ nityānumodanādapi |
sarvapāpavinirmuktāḥ sadgatiṃ samavāpnuyuḥ || 181 || {79}
[Analyze grammar]

yatsaṃgheṣu supātreṣu kiṃcinmātrārppanādapi |
saṃsāre 'nantasaukhyāni bhuktvā yāyuḥ sukhāvatīṃ || 182 || {80}
[Analyze grammar]

yenaivaṃ pālitāḥ satvāḥ ṣaḍgaticaritā api |
bodhayitvā ca saddharme sthāpitā nirvṛtāvapi || 183 || {81}
[Analyze grammar]

yasya dharmānubhāvācca maṃgalaṃ bhuvanatraye |
sarve satvā sukhāḍhyāśca saṃbodhipadacāriṇaḥ || 184 || {82}
[Analyze grammar]

so 'pyayaṃ bhagavānnāthaḥ śāstā trailokyādhipaḥ |
nūnaṃ me puṇyabhāgyena dṛśyate 'yatnato 'dhunā || 185 || {83}
[Analyze grammar]

tadahaṃ kuśalinī syāṃ hi saṃbuddhena darśitā |
mahābhāgyavatī cāsmi yadayaṃ sadguruḥ sudhīḥ || 186 || {84}
[Analyze grammar]

amṛgyamāna evetthaṃ labhyate purato mayā |
tadahaṃ pūjayitvemaṃ cakraṃ ca samupaḍhaukituṃ || 187 || {85}
[Analyze grammar]

ichāmyasmai munīṃdrāya nirvṛtipadalabdhaye |
api cātra sadā naiva saṃbuddho lapsyate tathā || 188 || {86}
[Analyze grammar]

kadā ciddhi jinotpattiḥ puṣpamaudunvaraṃ yathā |
mānuṣye 'pi sadā naiva janma bhavānucāriṇāṃ |
puṇyaireva hi mānuṣyaṃ lapṣyate janma dullabhaṃ || 189 || {87}
[Analyze grammar]

mānuṣye 'labhyamāne tu kathaṃ buddhānusevanā |
buddhasevāṃ vinā kena bodhicittamavāpnuyāt || 190 || {88}
[Analyze grammar]

bodhicittaṃ vinā kasya saddharmeṣu matiścaret |
vinā dharmamatiṃ ko hi bodhicaryāṃ samācaret || 191 || {89}
[Analyze grammar]

bodhicaryāṃ vinā loke hitaṃ kartuṃ kathaṃ caret |
loke hitamakṛtvaiva kutaḥ puṇyamavāpnuyāt || 192 || {90}
[Analyze grammar]

apuṇyena kathaṃ kleśān hitvā nirvṛtimāpnuyāt |
tasmātkleśavimuktyarthaṃ nirvṛttipadalabdhaye || 193 || {91}
[Analyze grammar]

imaṃ buddhaṃ jagannāthamichāmyabhyarcituṃ mudā |
buddha eva jagannāthaḥ sarvasatvahitārthadaḥ || 194 || {92}
[Analyze grammar]

saddharmadeśakaḥ śāstā saṃbodhijñānanāyakaḥ |
tasmādenaṃ samutsṛjya nānyamichāmi cārcituṃ || 195 || {93}
[Analyze grammar]

asyaiva śaraṇaṃ gatvā bhajiṣyāmi sadāpyahaṃ || 196 || {94}
[Analyze grammar]

iti sā dārikā proktvā cakramādāya moditā |
saṃbuddhaṃ cārppituṃ tasmai pūjāṃ kartumupāyayau || 197 || {95}
[Analyze grammar]

atha sā taṃ muniṃ natvā pūjābhiśca samarcayat |
taṃ cakraṃ samupasthāpya natvaivaṃ praṇidhiṃ vyadhāt || 198 || {96}
[Analyze grammar]

yathāyaṃ sugato buddho niḥkleśo vijitendriyaḥ |
tathāhamapi śuddhātmā nirvṛtipadamāpnuyāṃ || 199 || {97}
[Analyze grammar]

tathāsau bhagavānbuddho dṛṣṭvā tatpraṇidhiṃ tataḥ |
suprasannamukhāmbhojādvyasṛjatsaṃsmitāmṛtaṃ || 200 || {98}
[Analyze grammar]

tatsmitasahoccāryamāṇā paṃcavidhāṃśavaḥ |
ke cidūrddhvaṃ gatāḥ ke cidadho yātāśca te 'ṃśavaḥ || 201 || {99}
[Analyze grammar]

ye ca yātā adholoke te saṃjīvanarake gatāḥ |
kālasūtre ca saṃghāte tathā ca raurave tataḥ || 202 || {100}
[Analyze grammar]

mahārauravake cāpi tapane ca pratāpane |
avīcau cārbude cāpi nirarbude tathāṭaṭe || 203 || {1}
[Analyze grammar]

hahave huhuve caivamutpale padmake tathā |
mahāpadme 'pi caiteṣu ṣoḍaśeṣu samaṃtataḥ || 204 || {2}
[Analyze grammar]

tathopanārakeṣvevaṃ sarveṣvapi ca te 'ṃśavaḥ |
prasṛtā bhāsayitvaivaṃ prākāśayan samaṃtataḥ || 205 || {3}
[Analyze grammar]

ye śītanarakāsteṣu tūṣṇībhūtā nipātitāḥ |
ye uṣṇanarakāsteṣu śītībhūtā vyabhāsayan || 206 || {4}
[Analyze grammar]

teṣu ye pāpinaḥ satvā duḥkhātivedanāturāḥ |
te sarve taddyutispṛṣṭāstadduḥkhavedanojjhitāḥ || 207 || {5}
[Analyze grammar]

śāṃtasaukhyānubhūtāśca vismayoddhatamānasāḥ |
dṛṣṭvaiva saha saṃmīlya mithaścaivamabhāṣata || 208 || {6}
[Analyze grammar]

aho citraṃ bhavanto 'dya kiṃ nu vayamitaścyutāḥ |
anyatra caritāḥ smaḥ kiṃ vatāhosvinna manyate || 209 || {7}
[Analyze grammar]

iti saṃdigdhacittānāṃ teṣāṃ cittaprabodhane |
bhagavānnirmitaṃ tatra praiṣayacca samaṃtataḥ || 210 || {8}
[Analyze grammar]

atha taṃ nirmitaṃ saumyaṃ dṛṣṭvā te saṃprasāditāḥ |
bhūyo dṛṣṭvābhimodanto mithaścaivaṃ vabhāṣire || 211 || {9}
[Analyze grammar]

bhavanto nu vayaṃ sarve nānyatra caritā itaḥ |
api tvayamihāyātaḥ satvo hyapūrvadarśanaḥ || 212 || {10}
[Analyze grammar]

nūnamasyānubhāvena nirduḥkhā susukhā vayaṃ |
iti te nirmite tasminbauddhe cittaṃ prasādya ca || 213 || {11}
[Analyze grammar]

namo buddhāya te tāyinnityuktvā śaraṇaṃ yayuḥ |
tataḥ sarve ca te satvāstadbuddhasmṛtidhāriṇaḥ || 214 || {12}
[Analyze grammar]

niḥpāpāḥ kuśalādhyāśca sadgatiṃ sahasā yayuḥ |
ye tathorddhaṃ gatāste ca buddhasmitotsṛtāḥ karāḥ || 215 || {13}
[Analyze grammar]

gatvā cāturmahārājabhuvaneṣu tato gatāḥ |
trayastriṃśāśca yāmāśca tathā ca tuṣitāṃ gatāḥ || 216 || {14}
[Analyze grammar]

nirmāṇaratikāṃ cānyanirmitavaśavarttinaḥ |
brahmakāyikalokaṃ ca tathā brahmaprohitaṃ || 217 || {15}
[Analyze grammar]

mahābrāhmaṇalokāṃśca parīttābhaṃ tathā gatāḥ |
apramāṇaṃ tato yātā ābhāsvarāṃ tathā gatāḥ || 218 || {16}
[Analyze grammar]

parīttaśubhamevaṃ ca hyapramāṇaśubhaṃ tathā |
śubhakṛtsnamanabhraṃ ca puṇyaprasavasaṃjñikaṃ || 219 || {17}
[Analyze grammar]

bṛhatphalaṃ tathā caivamabṛhamatapaṃ tathā |
sudṛśaṃ bhuvanaṃ caiva sudarśanaṃ tathā gatāḥ || 220 || {18}
[Analyze grammar]

akaniṣṭhaṃ tathā gatvā proccairevamaghoṣayan || 221 || {19}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ duḥkhaṃ śūnyaṃ hyanātmakaṃ |
iti matvā triratnāni saṃbhajadhvaṃ samāhitāḥ || 222 || {20}
[Analyze grammar]

niṣkrāmatārabhadhvaṃ ca yujyadhvaṃ buddhaśāsane |
dhunīta mṛtyusainyāśca naḍāgāraṃ yathā karī || 223 || {21}
[Analyze grammar]

yo 'pyasmindharmavaineye hyapramattaścariṣyati |
sa hitvā jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati || 224 || {22}
[Analyze grammar]

evaṃ tā arciṣaḥ sarvāṃl lokadhātūn samaṃtataḥ |
avabhāsya śubhe satvān vinīya punarāgatāḥ || 225 || {23}
[Analyze grammar]

bhagavato 'grataḥ sthitvā kṛtvā pradakṣiṇatrayaṃ |
ūrṇāyāṃ ca munīndrasya sarvā antardadhustviṣaḥ || 226 || {24}
[Analyze grammar]

tadānandaḥ samutthāya kṛtāṃjalipuṭo nataḥ |
jānubhyāṃ bhuvi saṃsthitvā bhagavantaṃ samabravīt || 227 || {25}
[Analyze grammar]

nānāraṅgakalāpaste vaktrānniṣkasito muneḥ |
yenāvabhāsitāḥ sarvā sūryeṇodayatā yathā || 228 || {26}
[Analyze grammar]

vigatoddhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ |
nākāraṇaṃ śaṃkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ || 229 || {27}
[Analyze grammar]

tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendra kāṃkṣitānāṃ |
dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ || 230 || {28}
[Analyze grammar]

nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ |
yasyārthe smitamupadarśayanti dhīrāstaṃ śrotuṃ samabhilaṣanti janaughāḥ || 231 || {29}
[Analyze grammar]

ityānaṃdavacaḥ śrutvā saṃbuddho bhagavānasau |
tatsmitahetumādeṣṭuṃ tamānandaṃ samabravīt || 232 || {30}
[Analyze grammar]

evametattathānanda nāhetvapratyayaṃ smitaṃ |
prāviṣkurvanti saṃbuddhā arhantaḥ sugatā jināḥ || 233 || {31}
[Analyze grammar]

paśyānandānayā nāryā cakraṃ me samupārppitaṃ |
pūjayitvā praṇatvā ca bodhau ca praṇidhiḥ kṛtā || 234 || {32}
[Analyze grammar]

anena dānadharmeṇa kuśalaiśca samanvitāḥ |
dārikeyaṃ subhadrāṃśā divyabhogyaṃ samāpnuyāt || 235 || {33}
[Analyze grammar]

na paṃcadaśakalpāni vinipātaṃ gamiṣyati |
tataścakrāntaro nāma pratyekasugato sudhīḥ || 236 || {34}
[Analyze grammar]

arhaṃ kleśavimuktātmā paṃcābhijño jitendriyaḥ |
sarvasatvānukaṃpī ca brahmacārī bhaviṣyati || 237 || {35}
[Analyze grammar]

yanmayi sugate buddhe cittamasyāḥ prasīdati |
tena puṇyabaleneyaṃ pratyekabodhimāpsyati || 238 || {36}
[Analyze grammar]

sugateṣu kṛtaṃ puṇyaṃ na kṣiṇoti kadā cana |
kramāttena viśuddhātmā saṃbodhimapi cāpnuyāt || 239 || {37}
[Analyze grammar]

iti matvā triratneṣu cittamevaṃ prasādya ca |
śraddhayā saṃprakarttavyaṃ satkāraṃ bodhivāṃchibhiḥ || 240 || {38}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sarve janāśca te |
tathetyabhyanumodantastriratnasevino 'bhavan || 241 || {39}
[Analyze grammar]

tato buddhānubhāvena taccakraṃ khe samudgataṃ |
kṣaṇaṃ buddhopari sthitvā chatramivojjvalanbabhau || 242 || {40}
[Analyze grammar]

tataśca viyato gatvā hariharmyopari sthitaṃ |
sudarśanamivoddīptaṃ babhau rasmisamutkiran || 243 || {41}
[Analyze grammar]

tato 'sau bhagavānbuddho dṛṣṭvā tāṃ dārikāṃ svayaṃ |
śirasi pāṇinā spṛṣṭvā svāśīrvacanamādiśat || 244 || {42}
[Analyze grammar]

bhadre te maṃgalaṃ bhūyā vinipātaṃ na cāpnuhi |
kramātpāramitāḥ pūrya pratyekaṃ bodhiṃ āpnuhi || 245 || {43}
[Analyze grammar]

ityāśīrvacanaṃ datvā saṃbuddho 'sau munīśvaraḥ |
tato rājagṛhaṃ gaṃtuṃ upācaratsasāṃghikaḥ || 246 || {44}
[Analyze grammar]

tato 'sau dārikā cāpi natvā taṃ sugataṃ punaḥ |
dṛṣṭvaivaṃ muhuḥ smṛtvā svagehaṃ samupāyayau || 247 || {45}
[Analyze grammar]

tatra gehe praviṣṭvāsau dārikā saṃpramoditā |
bhartturagre ca tadvṛttamācakhye sarvamādarāt || 248 || {46}
[Analyze grammar]

bharttāpyasau tathā śrutvā buddhadharmānumoditaḥ |
tayaivaṃ bhāryayā sārddhaṃ bheje ratnatrayaṃ sadā || 249 || {47}
[Analyze grammar]

evaṃ me guruṇā khyātaṃ tathā te kathyate mayā |
tvamapyevaṃ mahārāja triratnāni sadā bhaja || 250 || {48}
[Analyze grammar]

prajāścāpi triratnānāṃ bhajane preraya prabho |
tathā te maṃgalaṃ nityaṃ bodhiṃ cāpi samāpnuyāḥ || 251 || {49}
[Analyze grammar]

iti tenopaguptena bhāṣitaṃ tatsubhāṣitaṃ |
śrutvāśoko narendro 'sau mumoda saha pārṣadaiḥ || 252 || {50}
[Analyze grammar]

etaccakrāvadānaṃ munivaraguṇadaṃ yaḥ śṛṇoti prasādya |
śrutvā yaścānumodya pramuditamanasā śrāvayatyevamanyān |
sa jitvā kleśasaṃghān vigatakalimalo buddhadharmānucārī |
pūtātmā sadguṇāḍhyaḥ munivaranilayaiḥ saṃprayāti pramodāt || 253 || {51}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Cakra-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: