Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 51 - ekapañcāśaḥ paṭalavisaraḥ

Atha ekapañcāśaḥ paṭalavisaraḥ /

atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṃ mahāparṣanmaṇḍala mavalokya sarvāṃstāṃ śuddhāvāsopariniṣaṇṇāṃ bhūtasaṅghānāmantrayate sma / śṛṇvantu bhavanto mārṣā yamāntakasya krodharājasyāparimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṣṭasattvanigrahatatparasya mahābodhisattvasya mañjuśriyabhāṣitasya mahābodhisattvasyādau tāvat paṭavidhānaṃ bhavati //

na tithirna ca nakṣatraṃ nopavāso vidhīyate /
arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet // verse 51.1 //
gṛhya kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau /
śmaśāne mṛtakaṃ prāpya brāhmaṇasya ambaraṃ tam // verse 51.2 //
gṛhya tato rātrau asṛṇāṃ raṅgayet tataḥ /
bhūyo jalaśaucaṃ tu suśuṣkaṃ kārayettataḥ // verse 51.3 //
krūraṃ citrakaraṃ kruddhaṃ bhīṣaṇe cāpi lekhayet /
śmaśāne kṛṣṇapakṣe ca trirātreṇaiva samāpayet // verse 51.4 //
aṣṭamīṃ caturdaśīrātrau mahāvasādīpadīpitaḥ /
tatra sthitaḥ citrakaraḥ dakṣiṇābhimukhaḥ sadā // verse 51.5 //
kapāle mānuṣāsīne kṛtarakṣaḥ samāhite /
svayaṃ ālikhenmantrī ariduḥkhabhayārditaḥ // verse 51.6 //
prathame rātrimārabdhe arīṇo'pi mahad bhayam /
dvitīye mahājvareṇāpi āviṣṭaḥ śatrumūrcchitaḥ // verse 51.7 //
tṛtīye muñcate prāṇāṃ paralokagato bhavet /
kutastasya bhavecchānti aprasannena mantriṇā // verse 51.8 //
dehaṃ śuṣyati śatrorvai gṛhabhaṅgopajāyate /
likhanāt paṭamevaṃ tu yamāntasya mahābhaye // verse 51.9 //
paṇmukhaṃ ṣaṭcaraṇaṃ lekhyaṃ kṛṣṇavarṇaṃ vṛkodaram /
....... kruddhaṃ vyāghracarmanivasanam // verse 51.10 //
nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam /
raktanetraṃ saroṣaṃ ca trinetragaticihnitam // verse 51.11 //
ūrdhvakeśaṃ sajālaṃ vai dhūmravarṇaṃ kvacit tathā /
kṛṣṇāñjananibhaṃ ghoraṃ prāvṛṇmedhasamaprabham // verse 51.12 //
kṛtāntarūpasaṅkāśaṃ mahiṣārūḍhaṃ tu ālikhet /
krūrakarmaṃ mahābhīmaṃ raudraṃ rudraghātakam // verse 51.13 //
(Vaidya 432)
yamajīvitanāśaṃ vai udyantaṃ sattvaghātakam /
krūraṃ bhṛśaṃ sarvakarmāṇaṃ bhīṣaṇāpatidāruṇam // verse 51.14 //
bhayasyāpi bhayatrāsaṃ mārakaṃ sarvadehinām /
etat kruddhavaraṃ likhya ātmaśoṇitavarṇakaiḥ // verse 51.15 //
vyatimiśramujjvalairlekhya mahāvasāgavyamiśritaiḥ /
kapālabhājanaiścāpi mānuṣāsthisusambhavaiḥ // verse 51.16 //
kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ /
abhuñjānastathālikhya svayaṃ citrakareṇa // verse 51.17 //
prabhūtabalipuṣpādyaiḥ raktamālyairvaracandanaiḥ /
mahāmāṃsavasādhūpairvasādīpaiśca bhūṣitam /
kārayet paṭavaramādau ante madhye ca pūjanā // verse 51.18 //
parisphuṭaṃ tu phaṭaṃ kṛtvā vittaṃ dattvā tu śilpine /
prabhūtaṃ cāpi mūlyaṃ vai yena tuṣyate sadā /
avadhyaṃ tasya kartavyaṃ dharmaṃ cāpi sahābhayam // verse 51.19 //
yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ /
saphalaṃ śilpine karma nirāmiṣaṃ cāpi varjayet // verse 51.20 //
tathā tathā prayuñjīta yathāsau sampratuṣyate /
mahārakṣā ca kartavyā anyathā mṛyate hyasau // verse 51.21 //
sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet /
japtavidyena karttavyaṃ nānyeṣāṃ vidhirucyate // verse 51.22 //
parisphuṭaṃ tu paṭaṃ kṛtvā dṛṣṭvā manasepsitam /
sarvāṃ ca kārayet karmāṃ raudrāṃ śatrūpaghātakām // verse 51.23 //
gṛhya paṭavaraṃ gacched yatheṣṭaṃ yatra vāñchitam /
mahāyakṣāṃ mahārājñāṃ mahāvittasagarvitām // verse 51.24 //
mahāmānātimānānāṃ krūrāṃ krūrakarmiṇām /
ratnatrayāpakārīṇāṃ nāstikyāṃ mantravarjitām /
apūjakānāṃ tu mantrāṇāṃ tadbhaktāsṛtanindakām // verse 51.25 //
jāpināṃ nindakā ye ca teṣāṃ caiva parābhavā /
teṣāṃ prayogaḥ karttavyaḥ vidhidṛṣṭena karmaṇā // verse 51.26 //
adharmiṣṭhāṃ tathā nityāṃ sarvasattvānutāpinām /
teṣāṃ tu karma prayuñjīta sadyaḥ prāṇoparodhinam // verse 51.27 //
(Vaidya 433)
gṛhyāriṣṭaphalaṃ patraṃ tvacaṃ cāpi samūlataḥ /
kāñjikaṃ āmlasaṃyuktaṃ mānuṣāsthisacūrṇitam // verse 51.28 //
kaṭutailaviṣaṃ caiva amlavetasamārdrakam /
rājikaṃ rudhiraṃ caiva mānuṣodbhavasambhavam // verse 51.29 //
gṛhya sarvaṃ samāyuktaṃ paṭaṃ sthāpya vivekataḥ /
dakṣiṇābhimukho bhūtvā paṭaścāpi udaṅmukhaḥ // verse 51.30 //
kṛtvāgnikuṇḍaṃ yatheṣṭaṃ vai śuklakāṣṭhaiḥ kaṭumudbhavaiḥ /
jvālayaṃ kaṭakaiścāpi tasmiṃ kuṇḍe samāhitaḥ /
puhyāt sarvasamāyuktaṃ vidhinirdiṣṭahaumikam // verse 51.31 //
agnirāhūya mantraistu krodharājasya vai punaḥ /
baddhvā śūlamudraṃ tu sarvakarmeṣu iha // verse 51.32 //
sahasrāṣṭamāhutiṃ dadyādagnikuṇḍe saroṣataḥ /
prathame putramaraṇaṃ sattve prāpte tu taṃ bhavet // verse 51.33 //
dvitīye cāpi bhāryā vai pārṣadyāḥ sanāyakāḥ /
tṛtīye maraṇaṃ tasya yasyoddiśyaṃ hi tat kṛtam // verse 51.34 //
ardharātre yadā jāpaḥ kriyate paṭasannidhau /
śatrūṇāṃ ca vadhārthāya tat tathaivānuvartate // verse 51.35 //
rāṣṭrabhaṅgaṃ bhavet tasya senāyāṃ mārisambhavam /
agnidāhaṃ mahāvātaṃ mahāvṛṣṭiśca jāyate // verse 51.36 //
samastaṃ sarvataścakraṃ paracakreṇa hanyate /
vividhopadravā tasya mahāvyādhisamākulam // verse 51.37 //
dehaṃ śuṣyati sarvaṃ vai tasya rājño na saṃśayaḥ /
amānuṣākīrṇa sarvantaṃ gṛhaṃ tasya samākulam // verse 51.38 //
dhṛtiṃ na labhate śayyāṃ āvartaṃ ca mahītale /
rākṣasaiḥ pretakravyādaiḥ gṛhaṃ tasya samāvṛtam // verse 51.39 //
ārtto bibheti sarvatra tīvraduḥkhaiḥ suduḥkhitaḥ /
aśaktā rakṣituṃ tasya maheśvarādyā bhuvi devatā // verse 51.40 //
brahmādyā lokapālāśca śakrādyā tridaśeśvarāḥ /
sarvamantrāḥ sarvadevāśca sarvalaukikasambhavā // verse 51.41 //
duṣṭāre mānine kruddhe tadantaṃ tasya jīvitam /
ardharātre tu madhyāhne bhāṣito yatra jāpinaḥ /
kruddho vevasvataḥ sākṣād yamarājāvakalpate // verse 51.42 //
(Vaidya 434)
yatheṣṭaṃ kṛṣṇapakṣe ca paṭaṃ saṃsthāpya mahītale /
mahatiṃ pūjāṃ baliṃ kṛtvā śmaśānāraṇyasambhave // verse 51.43 //
ekavṛkṣe tathā liṅge śaile prānte guhāsu /
ekākī advitīyaśca sadā karma samārabhet // verse 51.44 //
mahāraṇye vivikte ca śūnye devakuleṣu ca /
śūnye mandire nadyāṃ ambudheḥ taṭamāśrite // verse 51.45 //
tatra deśe samīpe tatrasthe yathepsitam /
yojanāśatamabhyantara sadā karmāṇi kārayet // verse 51.46 //
etat pramāṇakarmāṇi kārayecchucinā sadā /
aprameyasthito vāpi gatadeśāmitaḥ śuciḥ // verse 51.47 //
acintyamantraviṣaye acintyaṃ mantragocaram /
acintyo ṛddhimantrāṇāṃ acintyaṃ siddhijāpinām /
acintyaṃ dṛśyate karma phalaṃ cāpi acintyakam // verse 51.48 //
krodharājasya yamāntakasya mahātmane /
karmaṃ ṛddhiviṣayaṃ vikurvaṇaṃ ca mahodayam /
acintyaṃ rūpiṇāṃ siddhi dṛśyate ha mahītale // verse 51.49 //
aśaktā rakṣayituṃ sarve bodhisattvā maharddhikāḥ /
kiṃ punarlokikā mantrāḥ sagrahā mātarāśca tāḥ // verse 51.50 //
īśānaśca saviṣṇurvā sa ca skando purandaraḥ /
samaye dhāritā te'pi sajinā jinaputrakāḥ // verse 51.51 //
bodhisattvā mahātmāno daśabhūmisamāsṛtāḥ /
pratyekabuddhā hyarhanta vītarāgā maharddhikāḥ /
aśaktā rakṣayituṃ te'pi samayaṃ taiḥ purā kṛtam // verse 51.52 //
saṃkṣepeṇa tu vakṣyāmi śṛṇudhvaṃ bhūtakāṃkṣiṇā /
nānyo nivarttane śaktaḥ aprasannena jāpine /
kutastasya bhavecchāntiratuṣṭe mantravare iha // verse 51.53 //
yadā prasannamanasaḥ karuṇārdrā va bhavet kadā /
jāpinaḥ krodharājasya yamāntasya mahātmane /
tadādau labhate śāntiṃ dhṛtiṃ jīvadhāraṇam // verse 51.54 //
picumandaṃ kaṭutailaṃ ca kāñjikaṃ viṣapañcamam /
rudhiraṃ mānuṣaṃ māṃsaṃ lavaṇaṃ trikaṭukaṃ punaḥ // verse 51.55 //
(Vaidya 435)
rājikaṃ śaṅkhacūrṇaṃ ca amlavetasamārdrakam /
dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca // verse 51.56 //
eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam /
madanodbhavamūlaṃ ca laśunaṃ gṛñjanakaṃ tathā // verse 51.57 //
palāśaśākhoṭakaṃ caiva sasurāsavā /
sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau // verse 51.58 //
hute sahasramaṣṭe tu śatrunāśaḥ samūlataḥ /
sarvāṃ rājikāṃ hanyā pāriṣadyāṃ śubhāśubhām // verse 51.59 //
samūloddharaṇaṃ tasya dvitīye sandhye tu juhvatā /
tṛtīye samanuprāpte sandhye juhvata jāpinā // verse 51.60 //
durbhikṣaṃ bhavate tasya jane cāpi sanaigame /
anāvṛṣṭimahāmāryaḥ rākṣasākīrṇasarvataḥ // verse 51.61 //
agnidāhaṃ śilāpātaṃ vajranirghātasāśaniḥ /
janapadaṃ deśaviṣayaṃ yavāḥ tasya narādhipe // verse 51.62 //
bahnopadravasampātaṃ varacakrāgamaṃ tathā /
anekadhā bahudhāścāpi tasya deśe upadravāḥ /
jāyante vividhākārāḥ mahālakṣmīpraṇāśanaiḥ // verse 51.63 //
dhurdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate /
kaṭukaṃ juhvato nityaṃ mahādāhena gṛhyate /
atyamlaṃ juhvato magnau mahājvaraṃ śītasambhavam // verse 51.64 //
sambhavet tasya dehasthaḥ duṣṭarājñāṃ balagarvitām /
mahāyakṣāṃ dhanināṃ krūrāṃ mahāsainyasamāsṛtām /
dvirātre saptarātre maraṇaṃ tasya jīvitam // verse 51.65 //
yo yasya devatābhaktaḥ nakṣatro nāmato likhet /
śmaśānāṅgāraiḥ kṛtiṃ kṛtvā paṭasyāgratabhūsṛtam /
ākramya pādato mūrdhnā saṅkruddho japamācaret // verse 51.66 //
akasmād vividhaiḥ śūlaiḥ gṛhyate'sau narādhipaḥ /
mahāvyādhisamākrāntaḥ mṛyate vāpi tatkṣaṇāt // verse 51.67 //
paśunā hanyate cāpi vyaṅgo bhavate punaḥ /
bhakṣyate rākṣasai krūraiḥ kaśmalāmānuṣodbhavaiḥ // verse 51.68 //
kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ /
tatkṣaṇāddhanyate cāpi ātmanaścāpi sevakaiḥ // verse 51.69 //
(Vaidya 436)
atha vajradharaḥ śrīmāṃ ityuktvā pariṣettadā /
sarvabuddhāṃ namaskṛtya tūṣṇīmbhūto tataḥ sthire // verse 51.70 //
lokānāṃ hitakāmyārthaṃ punarevamumūcata /
sarvāṃ yakṣagaṇāṃ mantraḥ yakṣīṇāṃ ca sa sarvataḥ // verse 51.71 //
uvāca bodhisattvo vai yakṣasenāpatistadā /
yakṣīṇāṃ paṭalaṃ vavre sarvakarmopasaṃhitam /
sarvākarṣaṃ vaśaṃ caiva sarvaśalyānanuddharam // verse 51.72 //
maithunārthī yadā mantrī rāgāndho vātha mūḍhadhīḥ /
na śakya pratipakṣeṇa sugatājñairnivāritum // verse 51.73 //
anādimati saṃsāre purābhyastaṃ suduḥkhitaiḥ /
duḥkhā duḥkhataraṃ teṣāṃ gatiruktā tathāgataiḥ // verse 51.74 //
śobhanāṃ gatimāpnoti brahmacārī jitendriyaḥ /
bhadraṃ śivaṃ ca nirdiṣṭamantre śāntimavāpnuyāt // verse 51.75 //
triyānasamatārūḍhaḥ māpnuyānte sunirvṛtim /
viparītāḥ kugatigrastā ye rāgāndhā tapasvinām /
saṃsāragahane ghore bhramanti gatipañcake // verse 51.76 //
teṣāṃ duḥkhitāmarthe kāmabhogaṃ tu varṇyate /
te nirvṛtā sarvapāpā tu tridhā doṣanivartitā /
śāsturājñāsamāviṣṭā mucyante sarvabandhanā iti // verse 51.77 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād ekūnapañcāśatimaḥ yamāntakakrodharājābhicārukaniyamaḥ dvitīyaḥ paṭalavisaraḥ parisamāptaḥ //


__________________________________________________________



(Vaidya 437)
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: