Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 51 - ekapañcāśaḥ paṭalavisaraḥ

Atha ekapañcāśaḥ paṭalavisaraḥ /

atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṃ mahāparṣanmaṇḍala mavalokya sarvāṃstāṃ śuddhāvāsopariniṣaṇṇāṃ bhūtasaṅghānāmantrayate sma / śṛṇvantu bhavanto mārṣā yamāntakasya krodharājasyāparimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṣṭasattvanigrahatatparasya mahābodhisattvasya mañjuśriyabhāṣitasya mahābodhisattvasyādau tāvat paṭavidhānaṃ bhavati //

na tithirna ca nakṣatraṃ nopavāso vidhīyate /
arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet // verse 51.1 //
gṛhya kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau /
śmaśāne mṛtakaṃ prāpya brāhmaṇasya ambaraṃ tam // verse 51.2 //
gṛhya tato rātrau asṛṇāṃ raṅgayet tataḥ /
bhūyo jalaśaucaṃ tu suśuṣkaṃ kārayettataḥ // verse 51.3 //
krūraṃ citrakaraṃ kruddhaṃ bhīṣaṇe cāpi lekhayet /
śmaśāne kṛṣṇapakṣe ca trirātreṇaiva samāpayet // verse 51.4 //
aṣṭamīṃ caturdaśīrātrau mahāvasādīpadīpitaḥ /
tatra sthitaḥ citrakaraḥ dakṣiṇābhimukhaḥ sadā // verse 51.5 //
kapāle mānuṣāsīne kṛtarakṣaḥ samāhite /
svayaṃ ālikhenmantrī ariduḥkhabhayārditaḥ // verse 51.6 //
prathame rātrimārabdhe arīṇo'pi mahad bhayam /
dvitīye mahājvareṇāpi āviṣṭaḥ śatrumūrcchitaḥ // verse 51.7 //
tṛtīye muñcate prāṇāṃ paralokagato bhavet /
kutastasya bhavecchānti aprasannena mantriṇā // verse 51.8 //
dehaṃ śuṣyati śatrorvai gṛhabhaṅgopajāyate /
likhanāt paṭamevaṃ tu yamāntasya mahābhaye // verse 51.9 //
paṇmukhaṃ ṣaṭcaraṇaṃ lekhyaṃ kṛṣṇavarṇaṃ vṛkodaram /
....... kruddhaṃ vyāghracarmanivasanam // verse 51.10 //
nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam /
raktanetraṃ saroṣaṃ ca trinetragaticihnitam // verse 51.11 //
ūrdhvakeśaṃ sajālaṃ vai dhūmravarṇaṃ kvacit tathā /
kṛṣṇāñjananibhaṃ ghoraṃ prāvṛṇmedhasamaprabham // verse 51.12 //
kṛtāntarūpasaṅkāśaṃ mahiṣārūḍhaṃ tu ālikhet /
krūrakarmaṃ mahābhīmaṃ raudraṃ rudraghātakam // verse 51.13 //
(Vaidya 432)
yamajīvitanāśaṃ vai udyantaṃ sattvaghātakam /
krūraṃ bhṛśaṃ sarvakarmāṇaṃ bhīṣaṇāpatidāruṇam // verse 51.14 //
bhayasyāpi bhayatrāsaṃ mārakaṃ sarvadehinām /
etat kruddhavaraṃ likhya ātmaśoṇitavarṇakaiḥ // verse 51.15 //
vyatimiśramujjvalairlekhya mahāvasāgavyamiśritaiḥ /
kapālabhājanaiścāpi mānuṣāsthisusambhavaiḥ // verse 51.16 //
kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ /
abhuñjānastathālikhya svayaṃ citrakareṇa // verse 51.17 //
prabhūtabalipuṣpādyaiḥ raktamālyairvaracandanaiḥ /
mahāmāṃsavasādhūpairvasādīpaiśca bhūṣitam /
kārayet paṭavaramādau ante madhye ca pūjanā // verse 51.18 //
parisphuṭaṃ tu phaṭaṃ kṛtvā vittaṃ dattvā tu śilpine /
prabhūtaṃ cāpi mūlyaṃ vai yena tuṣyate sadā /
avadhyaṃ tasya kartavyaṃ dharmaṃ cāpi sahābhayam // verse 51.19 //
yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ /
saphalaṃ śilpine karma nirāmiṣaṃ cāpi varjayet // verse 51.20 //
tathā tathā prayuñjīta yathāsau sampratuṣyate /
mahārakṣā ca kartavyā anyathā mṛyate hyasau // verse 51.21 //
sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet /
japtavidyena karttavyaṃ nānyeṣāṃ vidhirucyate // verse 51.22 //
parisphuṭaṃ tu paṭaṃ kṛtvā dṛṣṭvā manasepsitam /
sarvāṃ ca kārayet karmāṃ raudrāṃ śatrūpaghātakām // verse 51.23 //
gṛhya paṭavaraṃ gacched yatheṣṭaṃ yatra vāñchitam /
mahāyakṣāṃ mahārājñāṃ mahāvittasagarvitām // verse 51.24 //
mahāmānātimānānāṃ krūrāṃ krūrakarmiṇām /
ratnatrayāpakārīṇāṃ nāstikyāṃ mantravarjitām /
apūjakānāṃ tu mantrāṇāṃ tadbhaktāsṛtanindakām // verse 51.25 //
jāpināṃ nindakā ye ca teṣāṃ caiva parābhavā /
teṣāṃ prayogaḥ karttavyaḥ vidhidṛṣṭena karmaṇā // verse 51.26 //
adharmiṣṭhāṃ tathā nityāṃ sarvasattvānutāpinām /
teṣāṃ tu karma prayuñjīta sadyaḥ prāṇoparodhinam // verse 51.27 //
(Vaidya 433)
gṛhyāriṣṭaphalaṃ patraṃ tvacaṃ cāpi samūlataḥ /
kāñjikaṃ āmlasaṃyuktaṃ mānuṣāsthisacūrṇitam // verse 51.28 //
kaṭutailaviṣaṃ caiva amlavetasamārdrakam /
rājikaṃ rudhiraṃ caiva mānuṣodbhavasambhavam // verse 51.29 //
gṛhya sarvaṃ samāyuktaṃ paṭaṃ sthāpya vivekataḥ /
dakṣiṇābhimukho bhūtvā paṭaścāpi udaṅmukhaḥ // verse 51.30 //
kṛtvāgnikuṇḍaṃ yatheṣṭaṃ vai śuklakāṣṭhaiḥ kaṭumudbhavaiḥ /
jvālayaṃ kaṭakaiścāpi tasmiṃ kuṇḍe samāhitaḥ /
puhyāt sarvasamāyuktaṃ vidhinirdiṣṭahaumikam // verse 51.31 //
agnirāhūya mantraistu krodharājasya vai punaḥ /
baddhvā śūlamudraṃ tu sarvakarmeṣu iha // verse 51.32 //
sahasrāṣṭamāhutiṃ dadyādagnikuṇḍe saroṣataḥ /
prathame putramaraṇaṃ sattve prāpte tu taṃ bhavet // verse 51.33 //
dvitīye cāpi bhāryā vai pārṣadyāḥ sanāyakāḥ /
tṛtīye maraṇaṃ tasya yasyoddiśyaṃ hi tat kṛtam // verse 51.34 //
ardharātre yadā jāpaḥ kriyate paṭasannidhau /
śatrūṇāṃ ca vadhārthāya tat tathaivānuvartate // verse 51.35 //
rāṣṭrabhaṅgaṃ bhavet tasya senāyāṃ mārisambhavam /
agnidāhaṃ mahāvātaṃ mahāvṛṣṭiśca jāyate // verse 51.36 //
samastaṃ sarvataścakraṃ paracakreṇa hanyate /
vividhopadravā tasya mahāvyādhisamākulam // verse 51.37 //
dehaṃ śuṣyati sarvaṃ vai tasya rājño na saṃśayaḥ /
amānuṣākīrṇa sarvantaṃ gṛhaṃ tasya samākulam // verse 51.38 //
dhṛtiṃ na labhate śayyāṃ āvartaṃ ca mahītale /
rākṣasaiḥ pretakravyādaiḥ gṛhaṃ tasya samāvṛtam // verse 51.39 //
ārtto bibheti sarvatra tīvraduḥkhaiḥ suduḥkhitaḥ /
aśaktā rakṣituṃ tasya maheśvarādyā bhuvi devatā // verse 51.40 //
brahmādyā lokapālāśca śakrādyā tridaśeśvarāḥ /
sarvamantrāḥ sarvadevāśca sarvalaukikasambhavā // verse 51.41 //
duṣṭāre mānine kruddhe tadantaṃ tasya jīvitam /
ardharātre tu madhyāhne bhāṣito yatra jāpinaḥ /
kruddho vevasvataḥ sākṣād yamarājāvakalpate // verse 51.42 //
(Vaidya 434)
yatheṣṭaṃ kṛṣṇapakṣe ca paṭaṃ saṃsthāpya mahītale /
mahatiṃ pūjāṃ baliṃ kṛtvā śmaśānāraṇyasambhave // verse 51.43 //
ekavṛkṣe tathā liṅge śaile prānte guhāsu /
ekākī advitīyaśca sadā karma samārabhet // verse 51.44 //
mahāraṇye vivikte ca śūnye devakuleṣu ca /
śūnye mandire nadyāṃ ambudheḥ taṭamāśrite // verse 51.45 //
tatra deśe samīpe tatrasthe yathepsitam /
yojanāśatamabhyantara sadā karmāṇi kārayet // verse 51.46 //
etat pramāṇakarmāṇi kārayecchucinā sadā /
aprameyasthito vāpi gatadeśāmitaḥ śuciḥ // verse 51.47 //
acintyamantraviṣaye acintyaṃ mantragocaram /
acintyo ṛddhimantrāṇāṃ acintyaṃ siddhijāpinām /
acintyaṃ dṛśyate karma phalaṃ cāpi acintyakam // verse 51.48 //
krodharājasya yamāntakasya mahātmane /
karmaṃ ṛddhiviṣayaṃ vikurvaṇaṃ ca mahodayam /
acintyaṃ rūpiṇāṃ siddhi dṛśyate ha mahītale // verse 51.49 //
aśaktā rakṣayituṃ sarve bodhisattvā maharddhikāḥ /
kiṃ punarlokikā mantrāḥ sagrahā mātarāśca tāḥ // verse 51.50 //
īśānaśca saviṣṇurvā sa ca skando purandaraḥ /
samaye dhāritā te'pi sajinā jinaputrakāḥ // verse 51.51 //
bodhisattvā mahātmāno daśabhūmisamāsṛtāḥ /
pratyekabuddhā hyarhanta vītarāgā maharddhikāḥ /
aśaktā rakṣayituṃ te'pi samayaṃ taiḥ purā kṛtam // verse 51.52 //
saṃkṣepeṇa tu vakṣyāmi śṛṇudhvaṃ bhūtakāṃkṣiṇā /
nānyo nivarttane śaktaḥ aprasannena jāpine /
kutastasya bhavecchāntiratuṣṭe mantravare iha // verse 51.53 //
yadā prasannamanasaḥ karuṇārdrā va bhavet kadā /
jāpinaḥ krodharājasya yamāntasya mahātmane /
tadādau labhate śāntiṃ dhṛtiṃ jīvadhāraṇam // verse 51.54 //
picumandaṃ kaṭutailaṃ ca kāñjikaṃ viṣapañcamam /
rudhiraṃ mānuṣaṃ māṃsaṃ lavaṇaṃ trikaṭukaṃ punaḥ // verse 51.55 //
(Vaidya 435)
rājikaṃ śaṅkhacūrṇaṃ ca amlavetasamārdrakam /
dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca // verse 51.56 //
eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam /
madanodbhavamūlaṃ ca laśunaṃ gṛñjanakaṃ tathā // verse 51.57 //
palāśaśākhoṭakaṃ caiva sasurāsavā /
sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau // verse 51.58 //
hute sahasramaṣṭe tu śatrunāśaḥ samūlataḥ /
sarvāṃ rājikāṃ hanyā pāriṣadyāṃ śubhāśubhām // verse 51.59 //
samūloddharaṇaṃ tasya dvitīye sandhye tu juhvatā /
tṛtīye samanuprāpte sandhye juhvata jāpinā // verse 51.60 //
durbhikṣaṃ bhavate tasya jane cāpi sanaigame /
anāvṛṣṭimahāmāryaḥ rākṣasākīrṇasarvataḥ // verse 51.61 //
agnidāhaṃ śilāpātaṃ vajranirghātasāśaniḥ /
janapadaṃ deśaviṣayaṃ yavāḥ tasya narādhipe // verse 51.62 //
bahnopadravasampātaṃ varacakrāgamaṃ tathā /
anekadhā bahudhāścāpi tasya deśe upadravāḥ /
jāyante vividhākārāḥ mahālakṣmīpraṇāśanaiḥ // verse 51.63 //
dhurdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate /
kaṭukaṃ juhvato nityaṃ mahādāhena gṛhyate /
atyamlaṃ juhvato magnau mahājvaraṃ śītasambhavam // verse 51.64 //
sambhavet tasya dehasthaḥ duṣṭarājñāṃ balagarvitām /
mahāyakṣāṃ dhanināṃ krūrāṃ mahāsainyasamāsṛtām /
dvirātre saptarātre maraṇaṃ tasya jīvitam // verse 51.65 //
yo yasya devatābhaktaḥ nakṣatro nāmato likhet /
śmaśānāṅgāraiḥ kṛtiṃ kṛtvā paṭasyāgratabhūsṛtam /
ākramya pādato mūrdhnā saṅkruddho japamācaret // verse 51.66 //
akasmād vividhaiḥ śūlaiḥ gṛhyate'sau narādhipaḥ /
mahāvyādhisamākrāntaḥ mṛyate vāpi tatkṣaṇāt // verse 51.67 //
paśunā hanyate cāpi vyaṅgo bhavate punaḥ /
bhakṣyate rākṣasai krūraiḥ kaśmalāmānuṣodbhavaiḥ // verse 51.68 //
kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ /
tatkṣaṇāddhanyate cāpi ātmanaścāpi sevakaiḥ // verse 51.69 //
(Vaidya 436)
atha vajradharaḥ śrīmāṃ ityuktvā pariṣettadā /
sarvabuddhāṃ namaskṛtya tūṣṇīmbhūto tataḥ sthire // verse 51.70 //
lokānāṃ hitakāmyārthaṃ punarevamumūcata /
sarvāṃ yakṣagaṇāṃ mantraḥ yakṣīṇāṃ ca sa sarvataḥ // verse 51.71 //
uvāca bodhisattvo vai yakṣasenāpatistadā /
yakṣīṇāṃ paṭalaṃ vavre sarvakarmopasaṃhitam /
sarvākarṣaṃ vaśaṃ caiva sarvaśalyānanuddharam // verse 51.72 //
maithunārthī yadā mantrī rāgāndho vātha mūḍhadhīḥ /
na śakya pratipakṣeṇa sugatājñairnivāritum // verse 51.73 //
anādimati saṃsāre purābhyastaṃ suduḥkhitaiḥ /
duḥkhā duḥkhataraṃ teṣāṃ gatiruktā tathāgataiḥ // verse 51.74 //
śobhanāṃ gatimāpnoti brahmacārī jitendriyaḥ /
bhadraṃ śivaṃ ca nirdiṣṭamantre śāntimavāpnuyāt // verse 51.75 //
triyānasamatārūḍhaḥ māpnuyānte sunirvṛtim /
viparītāḥ kugatigrastā ye rāgāndhā tapasvinām /
saṃsāragahane ghore bhramanti gatipañcake // verse 51.76 //
teṣāṃ duḥkhitāmarthe kāmabhogaṃ tu varṇyate /
te nirvṛtā sarvapāpā tu tridhā doṣanivartitā /
śāsturājñāsamāviṣṭā mucyante sarvabandhanā iti // verse 51.77 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād ekūnapañcāśatimaḥ yamāntakakrodharājābhicārukaniyamaḥ dvitīyaḥ paṭalavisaraḥ parisamāptaḥ //


__________________________________________________________



(Vaidya 437)
Like what you read? Consider supporting this website: