Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 50 - pañcāśaḥ paṭalavisaraḥ

Atha pañcāśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ vajrapāṇiryakṣasenāpatiḥ tasyāṃ parṣadi sannipatito'bhūt / sanniṣaṇṇaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya sa yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat - yo hi bhagavaṃ mañjuśriyā kumārabhūtena krodharājā yamāntako nāma bhāṣitaḥ tasya kalpaṃ vistaraśo bhagavatā na prakāśitam / nāpi mañjuśriyā kumārabhūtena / ahaṃ bhagavaṃ paścimatā janatāmavekṣya bhagavatā parinirvṛte śāsanāntardhānakālasamaye vartamāne mahābhairavakāle yugādhame sarvaśrāvakapratyekabuddhavinirmukte buddhakṣetre tathāgataśāsanasaṃrakṣaṇārthaṃ dharmadhātucirasthityarthaṃ sarvaduṣṭarājñāṃ nivāraṇārthaṃ ratnatrayāpakāriṇāṃ nigrahārthaṃ vaineyasattvakauśalācintyabodhisattvacaryāparipūraṇārthaṃ acintyasattvapākamabhinirharaṇārthaṃ ca paścime bhagavaṃ kāle paścime sugatasamaye śāsanavipralope vartamāne ya imaṃ yamāntakaṃ nāma krodharājānaṃ yathāvidhi kalpavinirdiṣṭaṃ prayokṣyati tasya siddhiḥ bhaviṣyati / niyataṃ ca duṣṭarājñāṃ śāsanāpakāriṇāṃ ca sattvānāṃ mahāyakṣāṇāṃ mahotsāhināṃ nigrahānugrahapravṛttānāṃ mahākaruṇāvirahitānāṃ teṣāmayaṃ krodharājā prayoktavyaḥ nānyeṣām //

atha bhagavāṃ tūṣṇīmbhāvena buddhavikurvaṇādhiṣṭhānaṃ nāma samādhiṃ samāpadyate sma / mañjuśrīḥ kumārabhūto'pi tūṣṇīmbhāvena sthito'bhūt / sarvāvantaśca parṣanmaṇḍala ṣaḍvikāraṃ prakampamajāyata /

bhītāśca devasaṅghā uktrastāḥ sarvabāleśāḥ /
sarvadevāśca nāgāśca dānavendrāḥ samātarāḥ // verse 50.1 //
sarve ca grahamukhyādyā devasaṅghāḥ prakampire /
mānuṣā prakampe bhinnamanaso duṣṭacittāśca pūtanāḥ // verse 50.2 //
ārttā bhītāḥ tataste vai raudracittā narādhipāḥ /
śaraṇaṃ te tadā jagmuḥ dharmarājasya śāsanam // verse 50.3 //
guhyakendrasya yakṣasya vajrapāṇimahādyuteḥ /
mañjughoṣasya te bhītāḥ kumārasyaiva mantrarāṭ /
samayaṃ ca tadā cakre mañjughoṣasya antike // verse 50.4 //
paritrāyasva bho bāla sarvasattvānukampaka /
nirdahiṣyāmi no adya krūrakamantraiḥ sudāruṇaiḥ /
krodhena mūrcchitā hyadya pratiṣṭhāma mahītale // verse 50.5 //
tatastāṃ bodhisattvā vai bālarūpī mahādyutiḥ /
bhaiṣṭhatha surāḥ sarve yakṣarākṣasadānavā // verse 50.6 //
samayaṃ vo mayā hyuktaḥ alaṅghyaḥ sarvadevataiḥ /
mānuṣāmānuṣāścāpi sarvabhūtaistu kevalaiḥ // verse 50.7 //
(Vaidya 428)
maitracitta sadā bhūtvā tanmantraṃ smarate sadā /
sambuddhaṃ dvipadāmagryaṃ śākyasiṃhaṃ narottamam // verse 50.8 //
tenaiva bhāṣitaṃ mantraṃ uṣṇīṣādyāḥ salocanāḥ /
trailokyaguravaścakī tejorāśiṃ jayodbhavam // verse 50.9 //
vijayoṣṇīṣamantrādyāṃ padmapāṇiṃ salokitam /
avalokitanāthaṃ ca bhṛkuṭī tārāṃ yaśasvinīm // verse 50.10 //
devīṃ ca sitavāsinyāṃ mahāśvetā yaśovatīm /
vidyāṃ bhogavatīṃ cāpi hayagrīvaśca mantrarāṭ // verse 50.11 //
ete hyabjakule mantrā pradhānā jinaniḥsṛtā /
ekākṣaraścakravartī mantrāṇāmadhipatiṃ prabhum // verse 50.12 //
smṛtvā devadevaṃ ca mantranāthaṃ mahādyutim /
krodhamaprabhavo tasya yamānto nāma nāmataḥ // verse 50.13 //
avalokitanāthasya cetāṃsi karuṇodayāḥ /
mahākaruṇākṛṣṭamanaso pūrvabuddhaiḥ prakāśitā // verse 50.14 //
tārā tārayate jantūṃ avalokitabhāṣitā /
vidyā samādhijā āryā stryākhyā saṃjñārūpiṇī // verse 50.15 //
bodhisattvo'tha carate bodhicārikamuttamām /
lokadhātusahasrāṇi asaṅkhyā bahudhā punaḥ // verse 50.16 //
paryaṭanta tadā devī sattvānāṃ hitakāraṇā /
strīrūpadhāriṇī bhūtvā mantrarūpeṇa dehinām // verse 50.17 //
vidhineyatadāṃ sattvāṃ bodhiyāneti yojayet /
caryā bodhisattvānāṃ acinteyaṃ prakāśitā // verse 50.18 //
vajrapāṇiṃ tathā vīraṃ mantrāṇāmadhipatiṃ smaret /
māmakīṃ kulandarīṃ devīṃ trailokyapratipūjitām // verse 50.19 //
śaṅkulā mekhalāṃ caiva vajramuṣṭiṃ yaśasvinīm /
krodhendratilakaṃ śatruṃ nīladaṇḍaṃ sabhairavam // verse 50.20 //
ete dūtigaṇāḥ krodhāḥ vidyādhyakṣāḥ prakīrtitāḥ /
pradhānāṃ vajrakule sarve asmadrakṣitā hi te // verse 50.21 //
gajagandhaṃ tathā loke bodhisattvaṃ maharddhikam /
mahāsthānagataṃ dhīmaṃ bodhisattvaṃ maharddhikam // verse 50.22 //
jyeṣṭhaṃ tanayamukhyaṃ tu samantabhadraṃ suśobhanam /
yaḥ smaret tadā kāle bhayaṃ teṣāṃ na vidyate // verse 50.23 //
(Vaidya 429)
māṇibhadraṃ tathā nityaṃ jambhalaṃ yakṣamuttamam /
sarvaśrāvakapratyekaṃ buddhānāṃ ca kuto bhayam // verse 50.24 //
smaraṇāt pūjanāt teṣāṃ mahārakṣā prakīrttitā /
bṛhat phalaṃ tadā devāṃ puṇyābhāṃ ca asaṃjñakā // verse 50.25 //
strīrūpadhāriṇāṃ devīṃ vītarāgāṃ maharddhikām /
ratnatraye ca pūjāṃ vai prasannā jinaśāsane // verse 50.26 //
teṣāṃ na vidyate kiñcit mitrāmitrabhayaṃ yadā /
samayaṃ tatra ityuktaḥ alaṅghyaṃ sarvamantribhiḥ // verse 50.27 //
etat krodhavare khyātaṃ yamāntasyaiva varṇite /
samaye ca sthitāṃ sattvāṃ abhakṣāḥ sarvamānuṣāḥ // verse 50.28 //
tataste hṛṣṭamanasaḥ sarve devā hyamānuṣāḥ /
samaye tasthire sarve jinaputrānubuddhinā // verse 50.29 //
yakṣasenāpatiḥ kruddhaḥ vacanaṃ cet parābhavam /
samprakampya tadā sarvāṃ lokadhātumasaṅkhyakām // verse 50.30 //
nirarthaṃ krodharājaṃ tu kimarthamidaṃ prakāśitam /
jinaputraistadā pūrvaṃ sattvānāṃ vinayakāraṇāt // verse 50.31 //
prabhāvaṃ krodharājasya udyaṣṭaṃ ca purātanam /
evamuktāstato vajrī vajraṃ nikṣipyaṃ tasthure // verse 50.32 //
tataḥ prahasya matimāṃ bālarūpī maharddhikaḥ /
kumāro mañjughoṣo vai imāṃ vācamudīrayet // verse 50.33 //
praduṣya mahāyakṣa vajrapāṇi maharddhika /
mayā prakāśito hyeṣa krodharājo maharddhikaḥ // verse 50.34 //
tavaiva mantraṃ dāsyāmi yathecchaṃ samprakāśaya /
tvayā na śakyaṃ krodhasya prabhāvaṃ parikīrtitam // verse 50.35 //
tayaiva saṃsthito hyeṣa dehastha iha dṛśyate /
ākṛṣṭaḥ tena vai tubhyaṃ hṛdayaṃ te yadi pṛcchasi // verse 50.36 //
na śakyaṃ nivarttituṃ hyatra krodhāviṣṭo hi vai prabho /
yathecchaṃ samprakāśayasva samayaṃ tyaktvānumanyataḥ // verse 50.37 //
asnāte prasupte ca grāmyadharmānuvarttite /
tailābhyakte arakṣe ca duṣṭacitteṣu sadā // verse 50.38 //
tyakto mantravaraiḥ sarvaiḥ aprasanneṣu śāsane /
vaicikitso tathā martyo aśrāddheṣu duḥsthite // verse 50.39 //
(Vaidya 430)
saddharmaratnasaṅghe ca pratikṣeptavyāḥ samāhite /
nagnake ca sadocchiṣṭe aśucyācāragocare // verse 50.40 //
agupte hyamantrayukte ca nityocchiṣṭe hi nirghṛṇe /
devāvasathacaityeṣu vihārāṅgaṇamaṇḍale // verse 50.41 //
maithunābhiratā tatra teṣāṃ krodho vināśayet /
samayabhraṣṭā prasannāśca mantrayuktimajānakā // verse 50.42 //
iṣiskhalitagatācārā teṣāṃ krodho nipātayet /
sarveṣāṃ mānuṣāṃ loke apramādo na vidyate // verse 50.43 //
pramādamabhirāginyaḥ samayabhraṃśānucchidriṇe /
hanyante krodharājena aprayuktaistu mantribhiḥ // verse 50.44 //
sarvathā bāliśāḥ sarve pramādā vaśagāminaḥ /
vītarāgāṃ sadā muktvā pratyekārhaśrāvakām // verse 50.45 //
sarve vai krodharājasya vadhyā daṇḍyāśca sarvataḥ /
evamuktāstu mañjuśrī karuṇāviṣṭena cetasām // verse 50.46 //
acintyaṃ caryabuddhānāṃ bodhisattvāṃ maharddhikām /
evamuktvā tataḥ sarvāṃ tūṣṇīmbhūto hi tasthure // verse 50.47 //
atha vajradharaḥ śrīmāṃ bhūyo vajraṃ parāmṛśet /
gṛhya vajraṃ tadā tuṣṭo labdhvānujñāṃ prabhāṣata iti // verse 50.48 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt aṣṭacatvāriṃśattamaḥ yamāntakakrodharājaparivarṇanamantramāhātmyaniyamapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________


(Vaidya 431)
Like what you read? Consider supporting this website: