Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 41 - ekacatvāriṃśaḥ paṭalavisaraḥ

Atha ekacatvāriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ, punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ! sarvabuddhānumodite tvadīyamahākalparājamahāvisare mahāmantracaryānuvartake sarvasamayānupraviṣṭe mahāmūlakalprapraviṣṭāspadabhūte pañcamasarvabhūtarutajñānābhijñānaṃ sarvabhūtarutajñānācintyagocaraṃ eṣa te pakṣirāṭ garutmā svamantracaryānuvartanarutajñānābhijñānāṃ sarvamantrāṇāṃ sarvamantrāṇāṃ sarvakalpānāṃ svasamayamanupraviṣṭasarvalaukikānām eṣa eva te bhāṣiṣyati sarvatiryagyonigatānāṃ sarvapakṣirājagarutmanāṃ sarvamantrakalpagocararutajñānaṃ ca caritaṃ ceti //

atha khalu tasmāt parṣanmaṇḍalād vainateyo garutmā bodhisattvādhiṣṭhānenānekairgaruḍaśatasahasraiḥ parivṛtaḥ utthāyāsanāt parṣanmaṇḍalaṃ pradakṣiṇīkṛtya, yena mañjuśrīḥ, tenopasaṅkramya, mahābodhisattvasya pādau kṛtāñjalipuṭaḥ, mañjuśriyametadavocat - ahaṃ mahābodhisattva asmiṃ mahākalparāje sattvānāmarthāya hitāya sukhāya karmāntaraśataṃ sarahasyaṃ bhāṣiṣye / tat sādhu mahābodhisattva anumodatu / atha mañjuśrīrvainateyametadavocat - bhāṣa bhāṣa mahāsattva sattvānukampayā /

atha vainateyo buddhādhiṣṭhānena svakīye āsane niṣadya, prahṛṣṭamanasi karmottaraśataṃ sarahasyaṃ bhāṣati sma /

namaḥ samantabuddhānāmapratihataśāsanānām / tadyathā - om śakuna mahāśakuna vitatapakṣa sarvapannaganāśaka khakha khāhi khāhi samayamanusmara / hum tiṣṭha bodhisattvo jñāpayati svāhā / karmottaraśataṃ bhāṣate sma /

nāgākarṣaṇaṃ, nāgadamanaṃ, nāganigrahaṇaṃ daṣṭamadaṣṭāveśanaṃ, vācayā sarpamāvāhānaṃ, sarpanigrahakaraṇaṃ viṣakrīḍanaṃ, sarvaviṣakrāmaṇaṃ, vācā manasā buddhyā , poṣadhiko trirātroṣitaḥ, śukladvādaśyāṃ nadītīre śucau deśe pañcaraṅgikasūtreṇāṣṭahastaṃ maṇḍalakaṃ kṛtvā, aṣṭapadmapratiṣṭhitaṃ, tatra madhye bhagavāṃ dharmaṃ deśayamānaḥ likhet / tasya dakṣiṇenāryamañjuśriyaṃ kṛtāñjalipuṭo bhagavato mukhamavalokayamānaṃ likhet / bhagavato buddhasya vāme nārāyaṇaṃ caturbhujaṃ likhet sarvapraharaṇahastam / tatsamīpe garuḍaṃ vikṛtarūpam / tadanantaraṃ vinatābharaṇaṃ ca likhet / āryamañjuśriyasya pṛṣṭhataḥ āryākṣayamatiṃ sudhanaṃ subhūtiṃ ca likhet kṛtāñjalipuṭā / evamabhyantaramaṇḍale lekhya, pūrvadvāre bāhyataḥ śulkabhasmanā vajraṃ samālikhet dakṣiṇena kṛṣṇavarṇikayā khaḍgam uttareṇa pītavarṇikayā gadaṃ likhet / paścimena raktavarṇaṃ pāśaṃ samālikhet //

evaṃ bāhyamaṇḍalebhyaḥ mūlamantreṇa sarvadevāhvānanaṃ kṛtvā, sarvapuṣpaiḥ sarvagandhairabhyarcya, guguḷudhūpaṃ, trimadhūreṇa ca baliṃ dattvā, teṣāmagrataḥ khadirasamidbhiragnimupasamādhāya, sarvasattvebhyaḥ kāruṇyacitamupasthāpya, nāgāsanopaviṣṭaḥ sarpakaṇṭakānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt / tataḥ siddhinimittaṃ sarpā āgacchanti / arghyo deyaḥ / evaṃ siddhirbhavati / (Vaidya 358) svamantramāvartya vadet - mama siddhiṃ vidhāya gacchata / tato gacchanti / tato visarjya mūlamantreṇaiva samabhyukṣayet / tataḥ karmaṃ samārabhet / sarvaṃ ca balidravyamapsu kṣipet / paścād vācāmātreṇa sarvaviṣakarmāṇi karoti //

vidveṣaṇaṃ kartukāmaḥ sarpāsthīni viṣāktāmekaviṃśatyāhutiṃ juhuyāt / vidveṣo bhavati //

utsādayitukāmaḥ sarpanirmokakhaṇḍānāmekaviṃśatyāhutiṃ juhuyādutsadyati / kākapakṣāṇāmekaviṃśatyāhutiṃ juhuyāt sadyaḥ kākavad bhramati / strīpuruṣavaśīkaraṇe sarṣapāṇāṃ ghṛtāktānāmekaviṃśatyāhutiṃ juhuyād vaśyā bhavanti / rājānaṃ rājamātraṃ vaśīkaraṇe paramānnasya ghṛtāktasya ekaviṃśatyāhuti juhuyād vaśo bhavati / loṣṭakamabhimantrya, agnau prakṣipet na tapati / tṛṇena mokṣaḥ / uktena matsyā na badhyanti / cetanamacetanaṃ sattvaṃ choṭikayā ākarṣayati / sarvavyādhine udakābhiṣecanena svastho bhavati / daṇḍamabhimantrya dvāramāharet, apāvṛtaṃ bhavati / tameva daṇḍaṃ nīlapaṭaprāvṛtaṃ gṛhya saṅgrāme gacchet, parasainyaṃ darśanād bhidyati / svaśāṭake granthibandhanena sarvamantrāḥ stambhitā bhavanti / mukte mokṣaḥ / sarpavadanaṃ bhasmanā pūrayet / yasya nāmaṃ gṛhya karoti, sa mūko bhavati / gaṇḍaviṣaṃ sakṛjjaptena udakena hanet / gaṇḍaṃ saṅkucati / patati ca paravidyā / anena badhnīta / tathaiva mokṣayati / iṣṭakamabhimantrya māvarttya japet / parabaddhagranthiṃ stobhayati / evaṃ varṣāpayitukāmaḥ pūrvoktaṃ maṇḍalakaṃ lekhya, pūjāṃ kṛtvā, agnimupasamādhāya, varuṇasamidhānāmaṣṭasahasraṃ juhuyāt; āḍhakaṃ varṣati / evaṃ yāvaddaśāḍhakaṃ varṣati / pippalāmabhimantrya hastena gṛhya, yāvaddiśaṃ kṣipati; tatra aśanaṃ saṅkrāmati / agnidāhepyeṣa eva vidhiḥ / udakamavataraṇamevaṃ kartavyam / nāgānutsārayati / mṛnmayaṃ sarpaṃ kṛtvā yamicchati taṃ daśāpayati / aṅgārasarpasya eṣa eva vidhiḥ / punarapi mokṣayati / sarṣapān saptajaptān caturdiśaṃ kṣipet / sarpā āgacchanti / maṇḍalabandhaḥ kāryaḥ / pānīyenābhyukṣya visarjayet / udakena mokṣaṇaṃ leṣṭunā nāgākārṣaṇaṃ pāṃsu parijapya udake kṣipet; nirviṣa bhavanti / dhanuṃ gṛhya alohāścatvāraḥ śarāḥ caturdiśaṃ kṣeptavyā / sarpaṃ śaracalitaṃ gṛhya āgacchanti / sa ca nāgo vaktavyaḥ / viṣaṃ pratipibeti / pibati daṣṭakottiṣṭhati / atha sarpāṇi śallayituṃ pānīye pānīyenābhyukṣya tasya tasya śarāḥ patanti / sarpaścākṣato bhavati / valmīkamṛttikayā cattvāro nakulā kartavyā / pānīyamabhimantryābhyukṣayedḥ; gatvā sarpāpahāyā gacchanti / āgatā vaktavyāḥ - viṣaṃ pratipibasveti / pibanti mṛtaka uttiṣṭhati / aṅgāramabhimantrya, rekhāṃ kṛtvā, arkalatayā tāḍayet; tataḥ sarpo vadhyairākṛṣyamāṇo āgacchati / viṣaṃ pratipibeti pibati / daṣṭako nirviṣo bhavati / dhvajaṃ chatraṃ vābhimantrayet / yāvanto mṛtakāḥ viṣapītakāśca sarve nirīkṣya nirviṣā bhavanti vāditramabhimantrya vādayet / śrutvā nirviṣā bhavanti / pāṃsunā pañcaraṅgikeṇa maṇḍalamālikhya tālaśabdaṃ dātavyam / tato nāgāḥ sarpāścaturdiśamāgacchanti / te maṇḍalaṃ praviśanti / na bhetavyam / śikhābandhamātmarakṣāṃ ca kārayet / akṣiṇyabhimantrya kruddhau nirīkṣya vāmāṅguṣṭhaṃ nipīḍayet / tatkṣaṇādeva patati / sarpa (Vaidya 359) iva rūpeṇa kurute / mukte mokṣaḥ / evaṃ vācayā daṣṭamadaṣṭaṃ veśayati mokṣayati / viṣṇunirmālyamabhimantrya yatra rathyāyāṃ gṛhe kṣipati, tatkṣaṇādeva sarpo mānuṣaṃ daśati / pānīyenābhyukṣitā nirviṣā bhavanti / hastotkṣepeṇa ṣaṇmāsikamupastobham / ātmāna abhimantrya sarpairyatheṣṭaṃ daṃśāpayet / viṣo'sya na kramate / kaṭakakeyūrakuṇḍalairātmāna ralaṅkaroti / pāṃsumabhimantrya karṇe japet / udakenāpi vyajanenāpi manasā siddhirmantramāvartya bhūmau pāṃsuṃ dadyāt / mṛtaka uttiṣṭhati / mahāmāṃsa ghṛtena saha dhūpaḥ puṣṭikaraṇam / mānuṣāsthicūrṇaṃ kākolūkapakṣāṇi ca dhūpaḥ māraṇam / madanaṃ tuṣabījāni utsādano dhūpaḥ / sarṣaparājikādhūpaṃ jvarakaraṇaṃ, kodravabiḍālaviṣṭhaṃ vidveṣaṇaṃ, kapālacūrṇamadhūkacūrṇaṃ caikataḥ kṛtvā madhunā saha dhūpaḥ utsādane / moraṅgī eraṇḍanālaṃ utsādane dhūpaḥ / gopittaṃ mānuṣāsthi ca ghṛtena śatrormāraṇe dhūpaḥ /

matsyāṇḍaṃ prasannā ca karpāsāsthisamanvitam /
deśāntaragatasya dhūpaḥ śīghramānayati naram // verse 41.1 //
vidalāni masūrāṇāṃ māṃsaṃ kukkuṭāṇḍasya tu /
eṣa praviśatasya dhūpo deyaḥ akārṣaṇamataḥ param // verse 41.2 //
bhallātakasya vījāni tilatailena yojayet /
eṣākarṣaṇadhūpaḥ dadyādākarṣaṇasya // verse 41.3 //

ghṛtagugguluṃ dadyāt / dhūpo roganāśanam / tilasarṣapairdhūpaṃ datvā tānyeva juhuyāt / saptarātraṃ trisandhyaṃ yasya nāmnā vaśaḥ / lavaṇaṃ rājikāhutimaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram / mahāpuruṣavaśīkaraṇam / kapālacūrṇaṃ sahasrābhimantritaṃ kṛtvā yamicchati taṃ cūrṇena saṃspṛśya vaśamānayati / śmaśānabhasmasahitena yaṃ cūrṇayati taṃ jvareṇa gṛhṇāpayati mokṣayati / nakularomāṇi sarṣapāṇi ca sarpanirmokaṃ yasya nāmnā dhūpo dahati sa sarvalokavidviṣṭo bhavati / tilairvaśīkaraṇaṃ, arthotpādanāni ca kurute / tilataṇḍulairghṛtāktairnārī vaśamānayati / yavatimaṇḍūkavasāṃ nāgasthāne trirātraṃ juhuyāt / devāṃ varṣāpayati / mṛṇmayaṃ garuḍaṃ kṛtvā karasampuṭena gṛhya aṃsamātramudakamavatīrya arddharātraṃ japet, yasya nāmnā sa vaśo bhavati / śmaśāne taṇḍunāṃ prakīrya devahṛdayaṃ sthāpya praharaṇaṃ japet vṛttiṃ kalpayati, saparivārasya / nakulamūṣakaromāṇi karpāsāsthidhūpaḥ sarvabhūtavaśaṅkaraḥ / viṣaṃ bhallātakaṃ madhunā sahadhūpaḥ vaśīkaraṇam / kukkuṭāṇḍakapālāni kaṭutailena saha dhūpaṃ vaśīkaraṇam / palāśaṃ surasabījāmi madanapuṣpāṇi dhūpo vaśīkaraṇe / śatapuṣpā devadāruṃ purīṣaṃ maṇḍūkaṃ caṭakasya dhūpo vaśyārthaḥ / yavāstilā dūrvā ca gomūtreṇa dhūpo vaśīkaraṇe / haritālaṃ kākajihvā ca śoṇitena dhūpaḥ mūkīkaraṇe / mānuṣaromāṇi gomāṃsenaikatastailena saṃyukto dhūpo rogakaraṇe / kākapakṣolūkapakṣāṇi ca nimbatailena uccāṭane / guggulughṛtaṃ sīdhusahitaṃ dhūpo'yaṃ sarvasattvapriyaṅkaraḥ / patrakaṃ tvacaṃ turuṣke dhūpaṃ sarvasattvānubandhakaram / ājñākaro bhavati / turuṣkaṃ (Vaidya 360) candanaṃ karpūreṇa saha añjanaṃ rājavaśīkaraṇam / pūjābalividhānaṃ kṛtvā viṣṇupratimāyā agrataḥ upariṣṭānmahāmāṃsāhutīnaṣṭau hutvāṣṭasahasraṃ japet trirātram, dravyaṃ yamicchati / śmaśānabhasmanā pratikṛtiṃ kṛtvā mahāmāṃsadhūpaṃ dattvā kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṃ japet rātrau śmaśāne, yamicchati tamānayati / ājñāṃ karoti / uccāṭane karpāsātuṣāṃ juhuyāt kākapakṣaiḥ kṣaṇāduccāṭano bhavati / śmaśāna udumbarasamidhābhiragniṃ prajvālya kapālopaviṣṭaḥ sarpakañcukaṃ juhuyāt / annamakṣayaṃ bhavati / śmaśānāsthicūrṇaṃ sarṣapasahitamaṣṭasahasraṃ juhuyāt yasya nāmnā, sa yojanaśatādāgacchati / sarvakāmeṣu kartavyaḥ / devo śvetacandanena vitatapakṣa sarvanāgābharaṇaṃ tīkṣṇaghoraṃ vikṛtānanaṃ vikṛtanakhaṃ padmopaviṣṭaṃ adhodattadṛṣṭiṃ nimnataraṃ kāṣṭhe kuṭye bhittau poṣadhikena karmakāreṇa kārāpayet / vitastimātraṃ kṛtvā tasyāgrataḥ sarvakarmāṇi kuryāt / palāśe puṣṭikāmena, bailvaṃ vaśyārthahetunā, udumbaraṃ ca putrakāmāya, gokāmaḥ śirīṣamayaṃ madhukaṃ dravyakāmaḥ kārayed vidhivat / sūkaramāṃsena phalakāmam / aśvamāṃsenāpatyaṃ bhavati / kṛṣṇasāramāṃsena śriyārthī, pṛthutamānukīrtikāmo strīkāmaḥ pṛthivīkāmo , vyāghramāṃsaṃ vyavahāradivijayārthī mahāmāṃsam vastrārthī hastibalā rājavaśikaraṇe atibalā rājāmātyavaśīkaraṇe aśvagandhāṃ juhuyāt / utsāde hastiromāṇi, picumardamabhicāre tu ete kāṣṭhā proktāḥ //

paṭakaraṇaṃ bhavati / dhātusauvarṇa pauṣṭike praktiḥ / rajatādīṃ kīrtivṛddhaye / kākapakṣahomenotsādayati / gṛdhrapakṣairmārayati / kauśikapakṣairvidveṣayati / mayūrapakṣairvidveṣayati / mayūrapakṣairdhanāni dadyāt / tittiripakṣaiḥ strīṃ magulipakṣaiḥ putrāṃ, kākapakṣaiḥ suvarṇam, ṭiṭṭibhipakṣairmohanam / śvamāṃsenotsādayati, mahiṣamāṃsenākarṣayati, ābhicāruke mahāmāṃsena, śāntike mṛgaromāṇi kanyārthī ulūkaromāṇi deśaghātecchā galaromāṇi vidveṣaṇe mānuṣaromāṇi ābhicāruke mānuṣyaromāṇi śatrunāśane sarveṣveva teṣu trisandhyaṃ saptāhiko homaḥ / smaraṇamātreṇāhaṃ sarvaviṣakarmāṇi karomi / satatajapena sarvakarmāṇi karomi / yo mama bhagavaṃ asmiṃ kalparāje mantraṃ sādhayamānaḥ trisandhyamudīrayiṣyati, tasyāhaṃ sarvaviṣopadravacikitsāṃ kariṣyāmi / pṛṣṭhato'nubaddho bhaviṣyāmi //

atha tasmin samaye svarūpamudrāṃ bhāvayati sma / aṅguṣṭhau parasparaveṣṭitau kṛtvā śeṣāṅgulyo pakṣavat saṃsthitā syād / garuḍarūpameva mama proktaṃ pinākinā mudrā //

asya sandarśanānnāgā vidravanti bhayārditā /
aghomukhāstu aṅgulyaḥ mantreṇānena mantravit // verse 41.4 //

om jaḥ //

nāgadamanīti vikhyātā nāgānāṃ darpanāśanī /
padmakośapratīkāśau aṅgulyaḥ pārśvataḥ sthitau // verse 41.5 //
(Vaidya 361)
aṅguṣṭhau madhyataḥ sthāpya niṣpīḍyāṅgulyaṃ tu yatnataḥ /
nāgadamanīti vikhyātā divyā divyeṣu karmasu // verse 41.6 //
anāmikā tarjanī caiva madhyamena susaṃsthitam /
aṅguṣṭhau vaktrasaṃsthānaṃ śeṣā pārśvataḥ sthitāḥ // verse 41.7 //
garuḍanādeti vikhyātā sarvanāgānutrāsinī /
yāni ca mayoktāni sarvamantreṣu sādhane // verse 41.8 //
laukike gāruḍe śāstre + + + + + + + /
sarve te'nenaiva kartavyā sarvasattvānukampayā // verse 41.9 //
kiñcitkāryā aśeṣāstu mūlakalpārthasādhakā /
asmiṃ kalpavare nityaṃ sarvasattvānuvarṇite // verse 41.10 //
prasiddhāḥ sarvakarmārthāḥ sarvasattvārthapuṣkalāḥ /
te vai mantramukhye tu prayoktavyāḥ karmavistare // verse 41.11 //
iha kalpavare mūle pratiṣṭhā kṣmātalena te /
samuṣatsarvabhūtānāmiha mantrasṛtairguṇaiḥ // verse 41.12 //
vistarejñaḥ sarvato dṛṣṭyā sarvasattvānukampane /
prasiddhaṃ siddhikāmānāṃ hetuyuktisamāśritām // verse 41.13 //
kuryuḥ sarvataḥ siddhiḥ sarvamantreṣu dehinām /
sarvasattvāśca sānnidhyaṃ kalpeṣu manasepsitam // verse 41.14 //
itihāsapurāvṛttaṃ vartamānamanāgatam /
kathayantyeṣa saṃyogānmantramudrasamīraṇāt // verse 41.15 //
ākṛṣṭā eṣa bhūtānāṃ mantro'yamaparājitaḥ /
īśānaḥ sarvabhūtānāṃ rudro'yaṃ surapūjitaḥ // verse 41.16 //
tambako tryakṣarājñeyo kalpastho'tha mahītale /
himādrinilayo nityaṃ umāpatimaheśvaraḥ // verse 41.17 //
tṛśūlī khaḍgadhṛg jñeyaḥ pinākī vṛṣabhadhvajaḥ /
gaṇādhyakṣaḥ śūlinaścaiva maheśākhyo'tha maharddhikaḥ // verse 41.18 //
akṣaro'kṣaramityāhuḥ kapardī tu gadāyudhaḥ /
eṣa mantro mahārthastu sarvabhūtārthakampakaḥ /
kuryāt sarvāṇi karmāṇi sarvakarmeṣu sādhanam // verse 41.19 //
eṣa devo mahātmā vai mahādeveti kīrtyate /
prasiddhaḥ sarvakarmārthe phalahetusadāprade /
tasya mantraṃ pravakṣyāmi śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ // verse 41.20 //

(Vaidya 362)
om sthaḥ namaḥ sarvabuddhānāmapratihataśāsanānām /
trailokyagurūṇāmacintyādbhutarūpiṇām / śivodbhavodbhava bhuvanatrayapūjitāya hūṃ hūṃ phaṭ phaṭ //

eṣa mantro mahāmantraḥ sarvaśatrubhayapradaḥ /
āyuṣat sarvabhūtānāṃ karma śāntikapauṣṭike /
sarveṣveva hi karmeṣu prayoktavyo manasodbhavai // verse 41.21 //
sarvabhūtarutajñānaṃ abhijñajñānaceṣṭitam /
abhijñavaśitā caivaṃ sarvaśāstrajñatāṃ samam /
prāpnuyāt puṣkalāṃ cārthāṃ phalahetusamudbhavām // verse 41.22 //
yāvantyo laukikā mantrā sarvāśca supuṣkalā /
tāṃ sarvāṃ prāpnuyānmantrī siddhamantrastu buddhimāṃ // verse 41.23 //
yāvanto laukikā mantrā śaivāścāpi supūjitā /
mantrā gurutmane cāpi siddhihomaphalonmukham // verse 41.24 //
sarvalaukikamantrāstu indrarudrodbhavodbhavā /
te syurmantrarāṭ sarve nibaddhā vidhihetutaḥ // verse 41.25 //
yāmyāgnivāyutoyānāṃ kubero mātaro dayā /
saṅkhyā dvādaśakā hyeṣā brahmeśānapūrakāḥ /
savituḥ śakradevānāṃ pitāmahasupūjakā // verse 41.26 //
kāmadhātveśvarā khyātā ye mantrāmaracāriṇām /
sarve te vaśamāyānti mantre nāmīritādhipa // verse 41.27 //
+ + + svayāmyadagnināṃ divaukasajalaukasām /
diṅmandirāśrayā ye ca vidikṣu ścāpi cāriṇaḥ // verse 41.28 //
tadordhvaṃ nabhastale cāpi adhaḥ pātāladhāmakāḥ /
pathośrayasamāpannā phaṇino ye maharddhikā // verse 41.29 //
himādrikukṣisaṃviṣṭā vindhyakukṣau samāśritā /
mahādhātuvare citre mahāśaile'tha viśrute // verse 41.30 //
nānādevagaṇākīrṇe siddhacāraṇasevite /
apsarogaṇasaṅgīte sumero ravirivojjvale // verse 41.31 //
yatrasthā ye'tra nāgā vai ye tu bhūtagaṇāśrayā /
vicitrarūpiṇo ye tataḥ sthā ye samāgatā /
sarve te vaśamāyānti mantreṇānena yojitā // verse 41.32 //
ye ca divyagaṇā mantrā sarvabhūtabhayapradā /
sarve te vaśamāyānti mantreṇānena yojitā // verse 41.33 //
(Vaidya 363)
girigahvaradurgeṣu vicitraiḥ kandarodaraiḥ /
mandirairhemasaṅkāśairnivasanti mahītale // verse 41.34 //
sarvabhūtagaṇādhyakṣā vividhā hāriṇo janāḥ /
+ + + + + + + + nivāseṣvabhikīrtitaiḥ // verse 41.35 //
divyabhūtagaṇādhyakṣā vicitrāścaiva rūpiṇaḥ /
sarvabhūtagaṇāścaiva vicaranti mahītale // verse 41.36 //
vividhākāramukhyāstu vicitrā rūpagatāśrayā /
vividhākāravicārasthau vividhāmbarabhūṣaṇā // verse 41.37 //
te sarve mantramukhyena pathevārapaśyatā /
anetā sarvamantrāṇāṃ laukikānāṃ maharddhikām // verse 41.38 //
sarvabhūtavaśaṃ kartā prabhramanteśvaro varaḥ /
sarvamantreśvarāṃ mukhyāṃ yamarudrendravāsavām // verse 41.39 //
mantranātho'tha mukhyastu sarvalaukikamagrajī /
vibharti sarvato mantrāṃ kalpāṃścaiva supuṣkalām // verse 41.40 //
eṣa mantreśvaro deva adhipatiḥ sarvamantrarāṭ /
sarvavighneśvaro mantrī smartavyaḥ sarvajāpibhiḥ /
ugramugre'tha mantrāṇāṃ prabhureva pragīyate // verse 41.41 //
sarvasmiṃ śaivatantre vai sarvalaukikaceṣṭitaiḥ /
caritaṃ cāpi bhūtānāṃ rutaṃ cāpi japet sadā /
mantribhiḥ sarvakālaṃ vai prayoktavyaḥ siddhikāṃkṣibhiḥ // verse 41.42 //
vainateyastadā pakṣī praṇamya jinavarātmajām /
mañjuśriyaṃ tathā nityaṃ sarvāṃ buddhasutān tathā /
uvāca madhurāṃ vāṇīṃ pakṣirāṭ sa mahābalaḥ // verse 41.43 //
bhāṣa bhāṣa mahāsattva gambhīrārthasuniścita /
dharmanairātmyatattvasya agradharmapratiṣṭhita // verse 41.44 //
mayoktaṃ kalpavistāraṃ mūlyamantrārthagocaram /
abhisaṃkṣepato jñeyaṃ sarvamantreṣvarādhikam // verse 41.45 //
laukikeṣveva mantreṣu prayojyaḥ sarvasādhane /
nābhyantarapadaṃ mantraṃ mayoktaṃ yaṃ praśasyate // verse 41.46 //
(Vaidya 364)
jinaputraistu mahāvīraiḥ sarvaśrāvakakhaḍgibhiḥ /
nānyotkṛṣṭatamaṃ mantraṃ mayi buddhiḥ prayujyate // verse 41.47 //
īṣismitamukho dhīra mañjughoṣamathābravīt /
athāha madhuraṃ vākyaṃ śabdārthāspadabhūṣaṇam // verse 41.48 //
eṣa te suvarṇamākhyātaḥ dharmasvāmī narottamaḥ /
visṛkṣuḥ sarvamantrāṇāṃ dharmanairātmyadeśakaḥ // verse 41.49 //
jagadgururmahāvāīro buddha ādityabāndhavaḥ /
praṇetā sarvamantrāṇāmagramantreśvaro varaḥ // verse 41.50 //
prabhurekamanārtho dharmadhātvīśvaro guruḥ /
sarvasattvānukampārtha asmākaṃ ca sukhodayaḥ // verse 41.51 //
dharmakoṭigato niṣṭho bhūtakoṭimanālayaḥ /
eṣa te sarvamantrāṇāṃ kathayantyāśu mahādyutiḥ // verse 41.52 //

bodhisattvapiṭakāvataṃsakān mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād ekūnacatvāriṃśatimo garuḍapaṭalaparivartaḥ /


__________________________________________________________



(Vaidya 365)
Like what you read? Consider supporting this website: