Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 39 - ekonacatvāriṃśaḥ paṭalavisaraḥ

Athaikonacatvāriṃśaḥ paṭalavisaraḥ /

athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvāṃśca lokadhātuṃ buddhacakṣuṣā sarvasattvānāmavalokya punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantratantramudrāpaṭalavisare sarvalaukikalokottarasamayamaṇḍalānupraviṣṭe sāmānyāvidhānacaryānirhāre samanupraveśasattvāmāśraye acintyāceṣṭita sarvamantrāṇāṃ sarvamudrāṇāṃ sarvamaṇḍalānāṃ sarvasattvānāṃ sarvamantrānupraviṣṭānāṃ nidhānanirdeśacaryā samāsato vyācakṣate tacchrūyatām //

atha khalu mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ bhagavataścaraṇayornipatya adhyeṣayati sma / adhyeṣayatu me sugataḥ asmākamanukampāyai lokasyānugrahāya / tad bhaviṣyati mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai / tad vadatu me sugata sarvamantrāṇāṃ japahomaāpyāyanapūjananiyamasarvatantramudreṣu samayapraveśānunigamasādhanopayikavidhānaṃ sarvamaṇḍaleṣu sarvalaukikalokottaravidhiviśeṣaṇopayikapaṭalavisaram //

evamukte bhagavāṃ mañjubhāṇī tadantaramabhūt sarvajña vānyaṃ tūṣṇīṃ tasthau tadantaram //

tuṣṭaḥ mañjuravo dhīraḥ sugatajña pratīcchayam /
sarvabuddhāśca sarvatra sarvadhātusamāgatā // verse 39.1 //
bodhisattvāstu sarve vai sarvaśrāvakakhaḍgiṇaḥ /
sarvasattvā tridhā ye ca anādibhavacakrake // verse 39.2 //
nibaddhā yonijā ye ca gatipañcasuyojitā /
sarvabhūtagaṇādhyakṣā rākṣasoragamānuṣā // verse 39.3 //
daityadānavayakṣāśca kūṣmāṇḍakaṭapūtanā /
devamukhyā gaṇādhyakṣā mātarāśca maharddhikāḥ // verse 39.4 //
sarve grahagaṇā loke candrasūryā parestathā /
brahmendradhanadā rudrā viṣṇuskandavirūḍhakā // verse 39.5 //
dhṛtarāṣṭrakuberāśca sarve vai vasavastathā /
sarvabhūtāśca sarvatra sattvadhātusamāśritāḥ // verse 39.6 //
śubhāśubhaphalai karmaiḥ nibaddhā gatisūtrake /
muktāmuktaśca sarvatra āgatā samaye sthitāḥ // verse 39.7 //
buddhādhiṣṭhānabalā ṛddhyā śṛṇvanteha tridhā sthitāḥ /
śubhayonijasambhūtā aśubhaiścaiva svakarmabhiḥ // verse 39.8 //
śṛṇvante sarvabuddhā vai śuddhāvāsapure tadā /
tadā dharmaṃ saugataṃ cāryaṃ agradharmaśubhodayam // verse 39.9 //
mantramudratridhāyuktaṃ niyataṃ cāpi kīrtitam /
kṣemaṃ śivatamaṃ mārgaṃ āryāṣṭāṅgikaṃ tadā // verse 39.10 //
(Vaidya 337)
tridhā karmapathaṃ śreṣṭhaṃ nirvāṇapuragāminam /
dānaśīla tadā dhyānaṃ tṛdhā mārgopadeśitam // verse 39.11 //
bhagavānuvāca sarvajña mantramārgāṅgapravartanam /
īṣasmitamukho dhīra mañjughoṣaṃ nirīkṣa ca // verse 39.12 //
vākyaṃ ca śubhayā yuktaṃ idaṃ brahmaravo tadā /
śṛṇvanto bhūtagaṇāḥ sarve sthitā saumyā viśāradāḥ // verse 39.13 //
vo samayād bhraṃśo bhaviṣyati anarthakam /
ahitaṃ dīrgharātraṃ vo buddhavākyamajānakāḥ // verse 39.14 //
pratiṣyatha tamasyandhe vatsa dūrībhaviṣyatha /
idaṃ vaḥ śreyase yuktā mantramudrā samīritāḥ // verse 39.15 //
kariṣyathā sadā lokā sadānugrahanigraham /
manyathā matkriyāyuktaṃ krodho vai ca yamāntakaḥ // verse 39.16 //
kariṣyati na sandehaḥ sadā nigrahatāṃ yuge /
ādau puṣpābhikīrṇe vai vivikte vijane sadā // verse 39.17 //
kartavye maṇḍale buddhyā dhyānenāvarjya sarvataḥ /
ādau ca sarvabuddhānāṃ padmaṃ dhyāyīta buddhimām // verse 39.18 //
dvitīyaṃ padmamudyantaṃ arkasyaiva mahādyutim /
tatrastho mañjuvaraḥ śrīmāṃ kumārākāracihnitaḥ // verse 39.19 //
pañcacīrakamūrdhāno jānukarṇakakorparaḥ /
phalitaḥ kṛtāñjalipuṭo bālo pṛcchantaṃ sugataṃ vidum // verse 39.20 //
vācaṃ ca śubhayā yuktāṃ vadanto sugatālaye /
yo vai sarvabuddhānāṃ mahāpadmaṃ sphaṭikodbhavam // verse 39.21 //
vaidūryamayaṃ padmaṃ kiñjalkaṃ hemajodbhavam /
mahāmarakatīnālāṃ karṇikāṃ saha hemajam // verse 39.22 //
mahāviṭapasaṃghātaṃ mahāratnavibhūṣitam /
padmarāgamayaiḥ kalikaiḥ anekākārasubhūṣitaiḥ // verse 39.23 //
aśmagarbhamayairdivyaiḥ aṅkuraiśca vibhūṣitam /
padmaṃ munivare dhyātvā mahoccaṃ gaganāśritam // verse 39.24 //
tasmānnyūnataraṃ padmaṃ samacihnaṃ suśobhanam /
tanmanaḥ dhāmato dhyāyenmantrī pratyekārhaśrāvakām // verse 39.25 //
tasmānnyūnataraṃ padma tṛtīyaṃ cittena yatnadhīḥ /
caturthaṃ padmamāvartaṃ tasmāddhrasvatamaṃ viduḥ // verse 39.26 //
(Vaidya 338)
dhyāyīta pañcamaṃ padmaṃ hrasvāhrasvatamaṃ sadā /
samākārasamodyotaṃ vyomaṃ saṃsthitasarvatam // verse 39.27 //
kuryāt tasya vido padmaṃ cittayā saptage sthitam /
vajrapāṇeḥ tathā padmaṃ udayantaṃ raveryathā // verse 39.28 //
dakṣiṇena vidoḥ padme tathā mañjuravaḥ sadā /
tato hrasvataraṃ padmaṃ lokīśasya mahātmanaḥ // verse 39.29 //
tṛtīyaṃ padmamityeva samantadyotilābhine /
caturthaṃ padmamityeva akṣayapratibhānatā // verse 39.30 //
īṣid vimalagate hrasvaṃ kamalaṃ pañcamatattvite /
tasmāt ṣaṣṭhatamo yo padmaḥ āryaṃ cādharmasaṃjñitam // verse 39.31 //
adhaścaiva samantād vai udadhiṃ cāpi cintayet /
mahānāge'rdhaniryānto'nantaḥ nandopanandakau // verse 39.32 //
sarvaśvetā mahānāgāḥ sarvālaṅkārabhūṣitāḥ /
abdhorjātā smitamukho gaganālambanadṛṣṭayaḥ // verse 39.33 //
saptaśīrṣamahābhogo maṇikuṇḍalabhūṣitā /
puruṣākāradivyāstu ardhabhogoragastathā // verse 39.34 //
saptasphaṭā sasaumyāstu ardhacakṣurgatordhvārmā /
vāmato munivarā padme pañcamuṣṇīṣasaṃsthitām // verse 39.35 //
cakravarti tathādyantāṃ śakrāyudhasutejitām /
ekākṣaraścakravartistejorāśiḥ sitonnataḥ // verse 39.36 //
abhyunnato jayoṣṇīṣavidyārājamaharddhikaḥ /
vajrapāṇiśca yakṣeśaḥ adhaścaiva sucintayet // verse 39.37 //
eteṣu cittaṃ dhīmāṃ rūpibhiḥ sarvadā sadā /
ātmanaśca dhiyo yukto mantravinmantrarāḍ jame // verse 39.38 //
tatrasthaṃ niyamasthaṃ vai padmapatropaviṣṭa vai /
dhyāyīta adhaścātmānaṃ paryaṅkenopaviṣṭa vai // verse 39.39 //
sarvapāpāṃśca deśī munināmantike sadā /
tatrastho niyamajo rūṣī adhyeṣya munivarāṃ varām // verse 39.40 //
dharmacakrānuvartantāṃ tiṣṭhantāṃ sugatātmajām /
teṣāṃ puṇyamatulam anumodyeva jāpadhīḥ // verse 39.41 //
suśuklamālatīkusumāṃ punnāgaṃ nāgakesarām /
campakāśokatilakāṃ tagaryāṃścaiva samallikām // verse 39.42 //
(Vaidya 339)
kṣipet puṣpāñjaliṃ divyāṃ savyāṃścaiva suśobhanām /
sabhūtāmapyabhūtāṃ dhiyā yuktāṃ suśobhanām // verse 39.43 //
vividhāṃ pūjāvarāṃ kuryurvidyā ca iva manoramām /
vividhāṃ dhūpavarāṃścaiva tathā gandhānulepanām // verse 39.44 //
citteneva tu tat kuryāt sabhūtā madhyabhāvataḥ /
nivedya valimantrairvai pradīpāṃścaiva tadā nyaset // verse 39.45 //
vividhākārasampannā vicitraścitrabhojanām /
anekākārasampannāṃ dadhyodanamaśālikām // verse 39.46 //
yabagodhūmamudgaiśca khādyabhojyasubhūṣitaiḥ /
nivedya sugate bhavatyā dadyāccātmānameva tu // verse 39.47 //
tathyena nānyathā cāpi citta yenāpi śiṣyate /
eṣā śraddhā mayā pūjā sarvapūjeṣu śiṣyate // verse 39.48 //
maṃ dhyātvā jāpinaḥ sarve niyataṃ bodhimavāpnuyāt /
saphalā mantrasiddhiśca jāyate ca na saṃśayaḥ // verse 39.49 //
ihaiva janma niḥsattvā sidhyante mantradevatā /
anyajanmāntare vāpi kecit siddhyanti mānavāḥ // verse 39.50 //
vicitrāṃ bhogasampattiṃ viśeṣāṃścāpi puṣkalām /
vividhā kālamanovāg dhyānaṃ cāpi tridhā purā // verse 39.51 //
buddhairbuddhaśataiścāpi pratyekārhaśrāvakaiḥ /
triḥprakārā tathā bodhiḥ prāpnuvanto yaśasvinaḥ // verse 39.52 //
etaistriprakāraistu mantrasiddhirihoditā /
triprakāraistu sattvākhyai uttamādhamamadhyame // verse 39.53 //
tridhā karma samuddiṣṭam .......... /
praṇītaṃ dhyānatāṃ proktaṃ madhyamaṃ śīlajaṃ smṛtam // verse 39.54 //
kanyasaṃ dānajaṃ mukhyaṃ taccaiva tu punastridhā /
praṇītaṃ dharmadānaṃ tu madhyamaṃ tu gataṃ tathā // verse 39.55 //
vākyamāmipadānaṃ tu kanyase va tu kīrtyate /
śīlaṃ cāpi tridhā proktamityuvāca muniḥ purā // verse 39.56 //
buddhatvapariṇāmākhyaṃ agryaṃ śīlamiti smṛtam /
pratyekabodho madhyaṃ tu kanyasaṃ śrāvakodbhavam // verse 39.57 //
etallokottaraṃ śīlaṃ laukikaṃ tu prakathyate /
taccāpi trividhā jñeyaṃ sāsravotpattikāraṇam // verse 39.58 //
(Vaidya 340)
mumukṣubuddhibhirbhaktyādhijñaptyā abhijñasambhavā /
śreṣṭhā jyeṣṭhatamā loke kathyante ṛṣivaraiḥ sadā // verse 39.59 //
etadagramayaṃ loke śīlamāhurmanīṣiṇaḥ /
madhyamaṃ devaja jñeyaṃ kanyasaṃ tu nṛpadvarām // verse 39.60 //
taccāpi triprakāraistu tridhā karmeṣu yojitaiḥ /
tridhā ca trividhaiścaiva punarmuktaṃ tridvisaptapañcaśaḥ // verse 39.61 //
trisaptaṃ saptatiṃ taccāpi tridhā bhinnam /
prādurbhūto'ṅkuro'ṅkurāḥ dhyānajaṃ caivamatyanto // verse 39.62 //
sureśvarau punaḥ trīṇi punaraṣṭāṣṭabhūṣitam /
yathaiva pūrvanirdiṣṭaṃ dhyāneṣveva ca kathyate // verse 39.63 //
evaṃ taraṅgavad bhinnaṃ punarjvāleva gacchati /
budbudākāravad jñeyaṃ kṣaṇotpattiprabhaṅguram // verse 39.64 //
evamevādyaprayogena śatadhā bhidyate punaḥ /
sahasraśaśca sadā jñeyamasaṃkhyeyādyalakṣitam // verse 39.65 //
sādhyate dhyānajaṃ karma agryaṃ mānasodbhavam /
tasmād dhyānavataṃ mantraṃ cittaṃ bodhāya nāmitam // verse 39.66 //
ayanenaiva te siddhiṃ lapsyante mantradevatām /
tasmāt sarvaprayatnena jāpibhiḥ siddhilipsubhiḥ // verse 39.67 //
kartavyā mānasī pūjā buddhānāṃ sarvataḥ sadā /
ihaiva janmani siddhiṃ nityaṃ dhyānaratasya tu // verse 39.68 //
sarvatrāpratihato hyeṣa dhyānajo śīlasaṃvaraḥ /
dānato vibhavo dharmaḥ śīlato suravarodayam // verse 39.69 //
utpattidhyānādānā śrave .......... /
etat saṃkṣepato hyuktaṃ jāpināṃ mantrasiddhayai // verse 39.70 //
yaṃ budhvā mantriṇaḥ sarve kṣipramantreṣu siddhaye /
kṣipraṃ cānuttarāṃ bodhiṃ prāpnuvanti na saṃśayamiti // verse 39.71 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt saptatriṃśatimaḥ mahākalparājapaṭalavisarād uttamasādhanopayikasarvakarmārthasādhanatattveṣu prathamaḥ dhyānapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 341)
Like what you read? Consider supporting this website: