Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 38 - aṣṭātriṃśaḥ paṭalavisaraḥ

Athāṣṭātriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ

saṃkṣepataḥ mudrāṇāṃ lakṣaṇaṃ mantrāṇāṃ ca savistaram /
saṃkṣepataśca maṇḍalānāṃ vidhiḥ samayānuvartanam // verse 38.1 //
+ + + + + + + + + + mudrāsthānaṃ ca teṣu vai /
sarahasyaṃ sarvamantrāṇāṃ sarvamantreṣu maṇḍalam // verse 38.2 //
etat sarvaṃ purā proktaṃ sarvabuddhairmaharddhikaiḥ /
mantrāṇāṃ gatimāhātmyaṃ kathitaṃ sarvakuleṣvapi // verse 38.3 //
ādimadbhiḥ purā buddhaiḥ sattvānāṃ hitakāraṇāt /
pravartya mantracakraśca dharmacakramanuttaram // verse 38.4 //
śānticakrānugā yātā bhūtakoṭiṃ samāśṛtāḥ /
śāntiṃ jagāma sarve te buddhā lokamaharddhikā // verse 38.5 //
etat sarvaṃ purā khyātamādimadbhistathāgataiḥ /
ahamapyapaścime loke deśeyaṃ tvayi mañjuśradhīḥ // verse 38.6 //
etat kṛtvā tadā vācyaṃ buddhasyedaṃ mahādyuteḥ /
kumāro mañjughoṣo vai prāñjaliṃ kṛtamagrataḥ // verse 38.7 //
uvāca vadatāṃ śreṣṭhaṃ sambuddhaṃ dvipadottamam /
vadasva dharmaṃ mahāprājña lokānāṃ hitakāraṇam // verse 38.8 //
saṃkṣepārthamavistāraṃ guṇamāhātmyaphalodayam /
evamuktastu mañjuśrīstūṣṇīmbhūtastasthure // verse 38.9 //
atha brahmeśvaraḥ śrīmāṃ kalaviṅkarutasvanaḥ /
kathayāmāsa tat sarvaṃ mudrāmaṇḍalasaṃsthitam // verse 38.10 //
mantraṃ tantraṃ tadā kāle śuddhāvāsopari sthito /
kathayāmāsa sambuddhaḥ śākyasiṃho narottamaḥ // verse 38.11 //
śṛṇu tvaṃ kumāra mañjuśrīḥ mudrāṇāṃ vidhisambhavam /
mantrāṇāṃ tantrayuktīnāṃ guṇamāhātmyavistaram // verse 38.12 //
ādau sarvatathācihnaṃ sattvāsattva yathā ca tam /
ākāraṃ caritaṃ ceṣṭā sarvamiṅgitabhāṣitam // verse 38.13 //
dvihastapādayormūrdhnā ekahastāṅgulayojanā /
sarvaṃ taṃ mudramiti proktaṃ ādibuddhaiḥ purātanaiḥ // verse 38.14 //
(Vaidya 333)
kalaśaṃ chatraṃ tathā padmaṃ dhvaja patākaṃ tathaiva ca /
matsya vajra tathā śaṅkhaḥ kumbhaścakrastathaiva ca // verse 38.15 //
vividhā praharaṇā loke yāvantaste parikīrtitā /
utpalākāramudraṃ ca sarve te mudrānumaṇḍale // verse 38.16 //
anupūrvamiha sthitā tathaite vidhiyuktamudāhṛtā /
sadṛśākārasvarūpeṇa sarvāsāṃ caiva likhet sadā // verse 38.17 //
maṇḍale mudramityuktvā sāmānyeṣveva sarvataḥ /
yathāsthānasuvinyastaṃ mudrāste parikīrtitāḥ // verse 38.18 //
maṇḍaleṣveva sarveṣu svākāraṃ caiva yojayet /
cakravartī tathā cakraṃ uṣṇīṣe sitamudbhave // verse 38.19 //
sitātapatraṃ mukhyena maṇḍale tu samālikhet /
buddhānāṃ dharmacakraṃ vai padmaṃ padmakule tathā // verse 38.20 //
vajraṃ vajrakule proktaṃ gajaṃ gajakulodbhave /
tathā maṇikule kumbhaṃ niyujyāt sarvamaṇḍale // verse 38.21 //
divyāryau ca kulau mukhyau śrīvatsasvastikau likhet /
ālikhed yakṣakule śreṣṭhe phalaṃ phalajasambhavam // verse 38.22 //
mahābrahme haṃsamālikhya śakrasyāpi savajrakam /
maheśvarasya likhecchūlaṃ vṛṣaṃ cāpi samālikhet // verse 38.23 //
triśūlaṃ paṭṭiśaṃ cāpi skandasyāpi saśaktikam /
viṣṇoścakramālikhya gadāṃścāpi sadānavām // verse 38.24 //
nānāpraharaṇā devā vividhāsanasambhavām /
yānā ca vividhāścāpi teṣāṃ madhyaṃ likhet sadā // verse 38.25 //
sarūpasaṃkrāntipratibimbaṃ yathāsthitam /
eṣāmanyataraṃ hyekaṃ likhet sarvatra maṇḍale // verse 38.26 //
ekadvikasamāyuktā tṛprabhṛtyamasaṅkhyakā /
maṇḍalā jinavaraiḥ proktā vedikāpaṅktitatsamā // verse 38.27 //
yadoddiśya maṇḍalaṃ proktaṃ taṃ madhye tu niveśayet /
ālikhejjinakule garbhe buddhaṃ vāpi sumadhyame // verse 38.28 //
abhyantarasthaṃ tadā bimbaṃ śāstuno cāpi mālikhet /
dvitīyaṃ padmakule nyastaṃ tṛtīyaṃ vajrakulaṃ likhet // verse 38.29 //
evaṃ sarva tadālikhya anupūrvyā surāsurām /
sarvabhūmyāṃ tataḥ paścād yakṣarākṣasamānuṣām // verse 38.30 //
(Vaidya 334)
tīrthikānāṃ tato likhya anupūrvyā yathāsthitam /
dikpālāṃ ca tathālikhya sarvāṃścaiva vividhāgatām // verse 38.31 //
saṃkṣepādekabindustu dviprabhṛtyamasaṅkhyakām /
ālikhenmaṇḍalaṃ yāvaduparyantaṃ diśamāśṛtam // verse 38.32 //
aprameya tadā proktā kṣmātalo maṇḍale'sya vai /
ekabinduprabhṛtyādi aparyante vasudhātale // verse 38.33 //
maṇḍalasya vidhiḥ prokto nirdiṣṭaṃ trividhasya tu /
uttamaṃ madhyamaṃ caiva kanyasaṃ caiva kīrtitam // verse 38.34 //
uttame uttamā siddhirmadhyame madhya udāhṛtam /
kanyase kṣudrasiddhistu kathitaṃ jinavaraiḥ purā // verse 38.35 //
tridhā sarve manobhiśca siddhiruktā jinottamaiḥ /
mahāsattvairmahāsiddhirmadhyasattve tu madhyamā // verse 38.36 //
tṛtīyā kṣudrajantūnāṃ kṣudrakarma udāhṛtam /
cittaṃ prasāde buddhatvaṃ uttame saphalodayam // verse 38.37 //
niyataṃ prāpyate sattvo maṇḍalādarśanena vai /
madhyacittastadā kāle pratyekaṃ bodhimāpnuyāt // verse 38.38 //
itare niyataṃ proktāṃ śrāvakatvamanādarāt /
abandhyaṃ phalamāhātmyaṃ gatiśānti udāhṛtam // verse 38.39 //
maṇḍalādarśanasvargaṃ niyataṃ tasya bhaviṣyati /
eva mudravarāṃ sarvāṃ mantrāścaiva savistarām // verse 38.40 //
niyuktāstrividhāścaiva triḥprakārā sukhāvahā /
mudrā maṇḍalā proktā mantrāṇāṃ kathyate hitam // verse 38.41 //
ekākṣaraprabhṛtyādi yāvatsaṅkhyaṃ pramāṇataḥ /
kathitā vacanā mantre yāvantyastā prakīrtitāḥ // verse 38.42 //
vākpralāpāṃ ruditaṃ hasitaṃ kranditaṃ tathā /
sarvajalpaprajalpaṃ sarvamantrahitaṃ bhavet // verse 38.43 //
trividhā te ca mantrāśca triprakārā samoditā /
yathaiva maṇḍale khyātaḥ mudrāmantreṣu vai tathā // verse 38.44 //
vidhireṣā samāyuktā nirdiṣṭā lokanāyakaiḥ /
tathaiva tat tridhā yāti anekadhā cāpi sahasradhā // verse 38.45 //
trividhaṃ triḥprakāraṃ tu tridhā caivamasaṅkhyakāḥ /
cittāyataṃ hi mantraṃ vai na mantraṃ cittavarjitam // verse 38.46 //
(Vaidya 335)
cittamantrasamāyuktaḥ saṃyuktaḥ sādhayiṣyati /
tathāgatakule ye mantrā ye ca padmakule tathā // verse 38.47 //
ye ca padmakule gītā kuleṣveva ca māparaiḥ /
salaukikā sarvamantrā vai sarve ta iha niḥsṛtāḥ // verse 38.48 //
jine jinasutairyo mantro bhāṣitaḥ sattvakāraṇāt /
tāṃ japed yo'bhiyuktaśca niyataṃ buddho hi so bhavet // verse 38.49 //
madhyasthā ye tu mantrā vai taṃ japed yo'bhijāpinaḥ /
pratyekabuddha ākhyāto niyataṃ tasya gotrataḥ // verse 38.50 //
ye'nyamantre pravṛttā vai pratyekārhabhāṣitaiḥ /
salaukikaiśca sattve vai abhiyukto mantrajāpinaḥ // verse 38.51 //
sa bhavenniyataṃ gotrastho śrāvakāṇāṃ maharddhikām /
tatrāpi karma prayoktavyaḥ utkṛṣṭe'dhamamadhyame // verse 38.52 //
śāntike buddhabodhiḥ syāt pauṣṭike vāpi khaḍginām /
itaraiḥ kṣudramantraistu śrāvako bodhimucyate // verse 38.53 //
tatrāpi cittaṃ draṣṭavyaṃ tat tridhā paribhidyate /
punaśca bhidyate bahudhā asaṅkhyaṃ cāpi bhedata iti // verse 38.54 //
āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṣaṭtriṃśatimaḥ mudrāmaṇḍalatantrasarvakarmavidhipaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 336)
Like what you read? Consider supporting this website: