Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 31 - ekatriṃśaḥ paṭalavisaraḥ

Athaikatriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / śṛṇu mañjuśrīḥ kumārapūrvanirdiṣṭaṃ padaṃ sattvāviṣṭānāṃ caritaṃ śubhāśubhaṃ nimittaṃ ca vakṣye //

atha khalu mañjuśrīḥ kumārabhūtaḥ utthāyāsanād bhagavataścaraṇayornipatya murdhnimañjaliṃ kṛtvā bhagavantametadavocat / tat sādhu bhagavāṃ vadatu sattvānāṃ parasattvadehasaṅkrāntānāmāryadivya etisiddhagandharvayakṣarākṣasapiśācamahoragaprabhṛtīnāṃ vicitrakarmakṛtaśarīrāṇāṃ vicitragatiniśritānāṃ vividhākārānekacihnānāṃ manuṣyāmanuṣyabhūtānāṃ cittacaritāni samayo bhagavāṃ samayaḥ sugataḥ / yasyedānī kālaṃ manyase / evamukto mañjuśriyaḥ kumārabhūto tūṣṇīmbhāvena svake āsane tasthuḥ adhyeṣya jinavaraṃ lokanāyakaṃ jinasattamaṃ gautamamiti //

atha bhagavāṃ śākyamuniḥ sattvānāṃ cittacaritanimittajñāna cihnaṃ kālaṃ ca bhāṣate sma //

paradehagataḥ sattvaḥ ākṛṣṭo mantrayuktibhiḥ /
kecidāhāralobhena gṛhṇante mānuṣaṃ bhuvi // verse 31.1 //
apare kruddhacittā vai pūrvavairātra cāpare /
gṛhṇante mānuṣāṃ loke bhūtalesmiṃ sudāruṇāḥ // verse 31.2 //
vītarāgā tathā nityaṃ kāruṇyāt samayā punaḥ /
avatāraṃ martyaloke'smiṃ gṛhṇate mānuṣāṃ śubhām // verse 31.3 //
praśastāṃ śubhamavyaṅgāṃ narāṇāṃ varṇasādhikām /
udayantaṃ tathā bhāno teṣāmāveśamucyate // verse 31.4 //
avatārāsteṣu kāle'smiṃ bhānorastamane niśā /
rātryāṃ ca prathame yāme sitapakṣeṣu dṛśyate // verse 31.5 //
praśastā śubhakarmāṇāṃ ye narā dhārmikāḥ sadā /
śucidakṣasamāyuktā avatārasteṣu dṛśyate // verse 31.6 //
āviṣṭāstu tato martyā vītarāgairmaharddhikaiḥ /
śucideśe jane cavai śubhe nakṣatratārake /
praśaste divase vāre śaklapakṣe śubhe'hani // verse 31.7 //
śuklagrahasaṃyukte tithau pūrṇasamāyute /
paripūrṇe tathā candre avatāraṃ teṣu dṛśyate // verse 31.8 //
avatīrṇasya bhave cihnaḥ vītarāgasya maharddhike /
ākāśe tālamātraṃ tu pṛthivyāmutplutya tiṣṭhate // verse 31.9 //
(Vaidya 256)
paryaṅkopaviṣṭo'sau dṛśyate niyatāśraye /
nānādivyamatulyādyā brāhmārkarṇasukhāstathā // verse 31.10 //
vadate'sau mahāsattvo yatrāsau pīḍadhiyosthitaḥ /
uṣṇīṣamudrairākṛṣṭaḥ patate'sau mahītale // verse 31.11 //
mahīmaspṛśyatastiṣṭhedarghaṃ dadyāttu tatkṣaṇāt /
jātīkusumasanmiśraṃ śvetacandanakuṅkumam // verse 31.12 //
misṛtaṃ udakaṃ dadyādarghaṃ pādyaṃ tu tatkṣaṇam /
praṇipatya mahīṃ mantrī adhyeṣye hitakāmyayā // verse 31.13 //
adhyeṣṭo hi saḥ sattvo vītamatsaracetasaḥ /
vācaṃ prabhāṣate divyāṃ anelāṃ karṇasukhāṃstathā // verse 31.14 //
yathepsaṃ tu tataḥ pṛcche mantrajñe hi viśāradaḥ /
na bhetavyaṃ tatra kāle tu mañjughoṣaṃ tu saṃsmaret // verse 31.15 //
mudrāṃ pañcaśikhāṃ baddhvā anyaṃ voṣṇīṣasambhavam /
diśābandhaṃ tataḥ kṛtvā dityūrdhvamadha eva tu // verse 31.16 //
tato'sau sarvavṛttāntamadhyāntaṃ ca pravakṣyate /
ādimadhyaṃ tathā kālaṃ bhūtaṃ tathyamanāgatam // verse 31.17 //
vartamānaṃ yathābhūtaṃ ācaṣṭe'sau mahādyutiḥ /
animiṣākṣāstathā stabdhaḥ prekṣate'sau bhītavidviṣaḥ // verse 31.18 //
yastenoditā vācā satyaṃ taṃ nānyathā bhavet /
siddhisādhyaṃ tathā dravyaṃ yoniṃ sa nicayaṃ gatim // verse 31.19 //
pratyekabodhimarhatvaṃ mahābodhiṃ niyataṃ ca tat /
buddhatvagotraniyataṃ + + + + + + + + + + + + + // verse 31.20 //
agotraṃ caiva kālaṃ vai bhavyasattvamaharddhikam /
sarvaṃ so kathaye satyaṃ samayenābhilakṣitaḥ /
lakṣaṇamātraṃ kathed yogī nānyakālamudīkṣayet // verse 31.21 //
etatkṣaṇena yat kiñcit prārthaye saumanasātmanā /
tat sarvaṃ labhate kṣipraṃ mantrasiddhiśca kevalā /
prāpnuyāt sarvasampattiṃ yatheṣṭāṃ cābhikāṃkṣitam // verse 31.22 //
visarjya mantrī tat kṣipramarghaṃ datvā tu sammatām /
pātrasaṃrakṣaṇāṃ kuryād vidhidṛṣṭena karmaṇāṃ // verse 31.23 //
patitaṃ dehamatvā vai śayānaṃ caiva mahītale /
uṣṇīṣamudrayā yuktaṃ mantraṃ caiva jinocitam // verse 31.24 //
(Vaidya 257)
tenaiva rakṣāṃ kurvīta mudrāpañcaśikhena /
svasthadehastadā sattva ucchiṣṭena mahītale // verse 31.25 //
sarvamāviṣṭasattvānāṃ rakṣā eṣā prakalpitā /
aśaktā duṣṭasattvā vai hiṃsituṃ pātraniśrite // verse 31.26 //
rakṣā ca mahatī hyeṣā jantūnāṃ pātrasambhavām /
vācā tasya madhyasthā madhyadeśe prakīrtitā // verse 31.27 //
devayoniṃ samāsṛtya akaniṣṭhādyāśca rūpiṇām /
ete'nye tāni cihnāni dṛśyante rūpasambhavām // verse 31.28 //
kāmadhātveśvarā ye tu kāmināṃścaiva divaukasām /
tato hīnā gatiścihnā vācā caiva samādhurā // verse 31.29 //
tato bhūniṣpannā vimānasthā sadivaukasām /
vācā kāśipurīṃ teṣāṃ yakṣāṇāṃ ca samāgadhim // verse 31.30 //
aṅgadeśāṃ tathā vācā mahoragāṇāṃ prakīrttitā /
pūrvīṃ vācā bhavet teṣāṃ garuḍānāṃ mahaujasām // verse 31.31 //
tathā vaṅge samā jātā vācā tu pravarttate /
kinnarāṇāṃ tathā vācā vācā parikalpitā // verse 31.32 //
yauddhrī vācā bhavennityaṃ siddhavidyā sakhaḍgiṇām /
vidyādharāṇāṃ tu vācā + + + + + + + + + + + + + // verse 31.33 //
ṛṣīṇāṃ tu kāmarūpī tu vācā viśvarūpiṇām /
pañcābhijñaṃ tu vācā ṛṣīṇāṃ parikalpitā // verse 31.34 //
tu sāmā taṭī vācā ca vācā harikelikā /
avyaktāṃ sphuṭāṃ caiva ḍakārapariniśritā // verse 31.35 //
lakārabahulā vācā paiśācīvācamucyate /
karmaraṅgākhyadvīpeṣu nāḍikesaramudbhave // verse 31.36 //
dvīpavāruṣake caiva nagnavālisamudbhave /
yavadvīpivā sattveṣu tadanyadvīpasamudbhavā // verse 31.37 //
vācā rakārabahulā tu vācā asphuṭatāṃ gatā /
avyaktā niṣṭhurā caiva sakrodhāṃ pretayoniṣu // verse 31.38 //
dakṣiṇāpathikā vācā andhrakarṇāṭadrāviḍā /
kosalāḍavisattveṣu saihale dvīpamudbhavā // verse 31.39 //
ḍakāre rephasaṃyuktā vācā rākṣasī smṛtā /
tadanyadvīpavāstavyaiḥ mānuṣyaiścāpi bhāṣitam // verse 31.40 //
(Vaidya 258)
sa eṣa vacanamityuktvā mātarāṇāṃ mahaujasām /
pāścamī vāca nirdiṣṭā vaidiśīścāpi mālavī // verse 31.41 //
vatsamatsārṇavī vācā śūrasenī vikalpitā /
daśārṇavī cāpi pārvatyā śrīkaṇṭhī cāpi gaurjarī // verse 31.42 //
vācā nirdiṣṭā ādityādyāṃ grahottamām /
tadanyāṃ grahamukhyāṃ tu pāriyātrī vikalpitā // verse 31.43 //
arbude sahmadeśe ca malaye parvatavāsinām /
khaṣadroṇyāṃ tu sambhūte jane vācā tu yādṛśī // verse 31.44 //
tādṛśī vāca nirdiṣṭā kūṣmāṇḍādhiyonijam /
śaraṣasa sambhūtā yaralāvakamudbhavā // verse 31.45 //
ghakāraprathitā vācā dānavānāṃ vinirdiśet /
kaśmīre deśasamudbhūtā kāviśe ca janālaye // verse 31.46 //
sarve kulodbhūtā vajrapāṇikulodbhitā /
teṣāṃ mantramukhyānāṃ sarveṣāṃ vācamiṣyate // verse 31.47 //
tathābjamadhyadeśasthā kulayonisamāsṛtā /
vācā gaticihnāśca dṛśyante abjasambhavā // verse 31.48 //
pūrvanirdiṣṭamevaṃ syāt jinamantrā vikalpitā /
vītarāgāṃ tu ye cihnā te cihnā jinasambhavā // verse 31.49 //
yatra deśe bhaved vācā tatrasthā gaticeṣṭitā /
tadeva nirdiśet sattvaṃ taccihnaṃ tu sarvataḥ // verse 31.50 //
himādreḥ kukṣisaṃviṣṭā gaṅgātīre tu cottare /
yakṣagandharvaṛṣayo jane vācā pradṛśyate // verse 31.51 //
vindhyakukṣyadrisambhūtā gaṅgātīre tu dakṣiṇe /
śrīparvate tathā śaile sambhūtā ye ca jantavaḥ // verse 31.52 //
rākṣasostārakapretā vikṛtā mātarāstathā /
ghorarūpā mahāvighnā grahāścaiva sudāruṇām // verse 31.53 //
paraprāṇaharā lubdhā tajjanodvācasambhavā /
tatra deśe tu ye cihnā taddeśe gaticeṣṭitā // verse 31.54 //
tadvācavācino duṣṭā āviṣṭānāṃ viceṣṭhitam /
ete cānye ca bahavo tacceṣṭāgaticeṣṭinaḥ // verse 31.55 //
vicitrākārarūpāśca vividhākāracihnitā /
vividhasattvamukhyānāṃ vividhā yonimiṣyate // verse 31.56 //
(Vaidya 259)
etadāviṣṭacihnaṃ tu lakṣaṇaṃ gaticihnitam /
sarveṣāṃ tu prakurvīta mānuṣāṇāṃ sukhāvaham // verse 31.57 //
rakṣārthaṃ prayoktavyā kumāro viśvasambhavaḥ /
ṣaḍakṣareṇaiva kurvīta mantreṇaiva jāpinaḥ // verse 31.58 //
mahāmudrāsamāyuktaṃ + + + + + + + + + + + /
pañcacīrāsu vinyastaḥ mahārakṣo kṛtā bhaviṣyati // verse 31.59 //

āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ekūnatriṃśatimaḥ āviṣṭaceṣṭavidhiparivartapaṭavisaraḥ parisamāptaḥ iti //


__________________________________________________________



(Vaidya 260)
Like what you read? Consider supporting this website: