Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 30 - triṃśaḥ paṭalavisaraḥ

Atha triṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīyamantratantre vidyārājñāṃ cakravarttiprabhṛtīnāṃ sarvatathāgatoṣṇīṣapramukhānāṃ sarvamantrāṇāṃ siddhisthānāni bhavanti / tatrottarāpathe sarvatra tāthāgatī vidyārājñaḥ siddhiṃ gacchanti saṃkṣepataḥ //

cīne caiva mahācīne mañjughoṣo'sya trasyati /
ye ca tasya mantrā vai siddhiṃ yāsyanti tatra vai // verse 30.1 //
uṣṇīṣarājñāṃ sarvatra siddhirdṛśyeyu tatra vai /
kāviśe vakhale caiva udiyāne samantataḥ // verse 30.2 //
kaśmīre sindhudeśe ca himavatparvatasandhiṣu /
uttarāṃ diśi niḥsṛtya mantrā siddhyanti śreyasāḥ // verse 30.3 //
ye ca gītā purā buddhaiḥ adhunā ca pravarttitā /
anāgatā ca sambuddhaiḥ udgīrṇā śāntihetavaḥ // verse 30.4 //
sarve vai tatra siddhyanti himādrikukṣisambhave /
janapade śreyase bhadre śāntiṃ kartu samārabhe // verse 30.5 //
madhyadeśe tathā mantrāḥ sidhyantyete padmasambhavā /
gajomānikule cāpi siddhistatra pradṛśyate // verse 30.6 //
pañcikasya ca yakṣasya hārītyā yakṣayonijā /
gāndharvā ye tu mantrā vai siddhisteṣāṃ samoditā // verse 30.7 //
kāśipuryāṃ tato nityaṃ magadheṣu samantataḥ /
aṅgadeśe tathā prācyāṃ kāmarūpe samantataḥ // verse 30.8 //
lauhityāṃ tu taṭe ramye vaṅgadeśeṣu sarvataḥ /
jambhalasya bhavet siddhi tathā maṇikulodite // verse 30.9 //
samudratīre dvīpeṣu sarvatatra jalāśraye /
siṃhalānāṃ purī ramyā siddhyante mantradevatā // verse 30.10 //
bhṛkuṭī caiva + + + mahāśriyā yaśasvinī /
sitākhyāḥ sarvamantrāstu catuḥkumāryā mahodadhau // verse 30.11 //
sidhyante tatra vai sthāne pūrvadeśe samantataḥ /
vindhyakukṣiniviṣṭāśca agrendre ca samantataḥ // verse 30.12 //
kārtikeyo'tha mañjuśrīḥ siddhyante ca samantataḥ /
śṛṅgāragahvaraḥ kukṣādreḥ kandare ca sakānane // verse 30.13 //
(Vaidya 252)
siddhirvināyakāṃ tatra vighnakartā sajāpinām /
hastākārasamāyuktānekadantāṃ mahaujasām // verse 30.14 //
aśvarūpā tathānekā + + + kāraśālinām /
īśānasya sutāṃ divyāṃ vividhāṃ vighnakārakām // verse 30.15 //
tatproktā mantrayuktāṃśca siddhikṣetraṃ pradṛśyate /
mātarā vividhākārāṃ grahāṃścaiva sudāruṇām // verse 30.16 //
pretāyonisamādiṣṭā mānuṣāhāranairrṛtām /
pretarājñaḥ samādiṣṭaṃ siddhikṣetraṃ tatoditam // verse 30.17 //
tadādyāt sarvabhūtānāṃ siddhikṣetraṃ samādiśet /
vajrakrauñco mahāvīryaḥ siddhyante tatra vai diśe // verse 30.18 //
āsurā mantramukhyāstu ye cānye laukikāstathā /
siddhyante tatra mantrā vai dakṣiṇāṃ diśimāśritāḥ // verse 30.19 //
pretarājñastathā nityaṃ yamasyaiva vinirdiśet /
siddhyante jātyamantrāṃstu saśaivā ca savaiṣṇavā // verse 30.20 //
krūrāścākrūrakarmeṣu kṣetramādiṣvadakṣaṇam /
vajrapāṇisamādiṣṭā mantrāḥ krūrakarmiṇaḥ // verse 30.21 //
dakṣiṇāpathamāsṛtya sidhyante pāpakarmiṇām /
aśubhaṃ phalaniṣphattiṃ dṛśyate tatra vai diśe // verse 30.22 //
ādityabhāṣitā ye mantrāḥ saumyāścaiva prakīrtitāḥ /
aindrā mantrāḥ prasidhyante paścime diśi śobhane // verse 30.23 //
svayaṃ tatra + sidhyeta yakṣendro'tra maharddhikaḥ /
dhanadaḥ sarvabhūtānāṃ bāliśānāṃ tu mohinām // verse 30.24 //
cittaṃ dadāti jantūnāṃ vidhidṛṣṭena hetunā /
siddhyante paścime deśe bhogavānarthasādhakaḥ // verse 30.25 //
dhanado nāma nāmena viśruto'tra mahītale /
vajrapāṇiḥ svayaṃ yakṣaḥ bodhisattvo maharddhikaḥ // verse 30.26 //
mantramukhyo varaśreṣṭho daśabhūmādhipaḥ svayam /
siddhyante sarvamantrā vai vajrābjakulasambhavā // verse 30.27 //
tathāṣṭakulikā mantrā aṣṭabhyo dikṣu niśritā /
uttarāyāṃ diśi sidhyante mantrā vai jinasambhavā // verse 30.28 //
pūrvadeśe tathā siddhiḥ mantrā vai padmasambhavā /
dakṣiṇāpathaniśṛtya sidhyante kuliśālayāḥ // verse 30.29 //
(Vaidya 253)
paścimena gajaḥ proktā vidiśe maṇikulastathā /
paścime cottare sandhau siddhisteṣu prakalpitā // verse 30.30 //
paścime dakṣiṇe cāpi sandhau yakṣakulastathā /
dakṣiṇe pūrvadigbhāge śrāvakānāṃ mahaujasām // verse 30.31 //
kulākhyaṃ teṣu dṛṣṭaṃ vai tatra sthāneṣu sidhyati /
pūrvottare diśābhāge pratyekānāṃ jinasambhavam // verse 30.32 //
kulākhyaṃ bahumataṃ loke siddhisteṣu tatra vai /
adhaścaiva diśābhāge sidhyante sarvalaukikā // verse 30.33 //
pātālapraveśikā mantrā vai sidhyante'ṣṭakuleṣu ca /
lokottarā tathā mantrā uṣṇīṣādyāḥ prakīrtitāḥ // verse 30.34 //
siddhimāyānte te ūrdhvaṃ cakravartijinoditā /
diksamantāt sarvatra vajriṇasya tu siddhyati // verse 30.35 //
tathānye mantrarāṭ sarve abjayonisamudbhavā /
siddhyante sarvadā sarve sarvemantrāśca bhogadā // verse 30.36 //
siddhyante sarvakāle'smiṃ vajrābjakulayorapi /
etat kṣetraṃ tu nirdiṣṭaṃ kālaṃ tat parikīrtyate // verse 30.37 //
utpatteḥ sarvabuddhānāṃ mantrasiddhi jinoditām /
madhyakāle tu buddhānāṃ abjavajrasamudbhavām // verse 30.38 //
mantrāṇāmanyakāle'smin tadanyeṣāṃ mantraśālinām /
siddhiśca kālataḥ proktā nānyakāle prakīrttitā // verse 30.39 //
tapasāduttamā siddhistribhirjanyairavāpnuyāt /
sātatyajāpināṃ mantraṃ tadbhaktāṃ gatamānasām // verse 30.40 //
prasannānāṃ jinaputrāṇāṃ iha janme'pi sidhyati /
ratnatraye ca bhaktānāṃ bodhicittavibhūṣitām // verse 30.41 //
saṃvarasthāṃ mahāprājñaṃ tantramantraviśāradām /
mantrāḥ siddhyantyayatnena bodhisaṃvaratasthitām // verse 30.42 //
sattvānāṃ karmasiddhistu ātmasiddhimudāhṛtā /
siddhā eva sadā mantrā asiddhā sattvamohitā // verse 30.43 //
ata eva jinendraistu kalparāja udāhṛtaḥ /
savistarakṛthā mantraṃ buddhaśreṣṭho hi saptamaḥ // verse 30.44 //
sa vavre munimukhyastu buddhacandro maharddhikaḥ /
jyeṣṭhaṃ ca buddhaputraṃ taṃ mañjughoṣo mahaujasam // verse 30.45 //
(Vaidya 254)
śṛṇu tvaṃ kumāra mantrāṇāṃ prabhāvagatinaiṣṭhikam /
yasmiṃ kāle sadā buddhaḥ dhriyante lokanāyakāḥ // verse 30.46 //
tasmiṃ kāle tadā siddhiḥ uṣṇīṣādyāṃ prakīrttitā /
cakravarttistathā rājā tejorāśiḥ prakīrtitaḥ // verse 30.47 //
sitātapatrajapoṣṇīṣa bahavaḥ varṇitā jinaiḥ /
evamādyāstathoṣṇīṣāḥ siddhyante tasmiṃ kāle // verse 30.48 //
cakravarttiryadā kāle jambūdvīpe bhaviṣyati /
dharmarājā ca sambuddhaḥ tiṣṭhate dvipadottamaḥ /
tasmiṃ kāle bhavet siddhiḥ mantrāṇāṃ sarvabhāṣitāmiti // verse 30.49 //

āryamañjuśriyamūlakalpādbodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādaṣṭāviṃśatimaḥ kṣetrakālavidhiniyamapaṭalavisaraḥ parisamāptamiti //


__________________________________________________________



(Vaidya 255)
Like what you read? Consider supporting this website: