Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 109

agnihotramukhā yajñā sāvitrī chandasāṃ mukhaṃ |
rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukhaṃ || 1 ||
[Analyze grammar]

nakṣatrāṇāṃ candro mukhaṃ + + + + + + + + + |
ādityo tapasāṃ ūrdhvaṃ tiryag adhas tapasvatāṃ |
sadevakasya lokasya saṃbuddho vadatāṃ varo || 2 ||
[Analyze grammar]

damayitvā uragarājaṃ uruvilvākāśyapaagniśaraṇasmiṃ |
pātreṇa nīharitvā kāśyapaśiriṇo upanayāsi || 3 ||
[Analyze grammar]

eṣo sya paśya kāśyapa paryādinno svatejasā tejo |
yasya bhavanaṃ na śakyaṃ praveṣṭum iha kenacil loke || 4 ||
[Analyze grammar]

saṃhṛṣṭaromakūpo uruvilvākāśyapo saparivāro |
naranāgena hi nāgo dānto upaśamayito dṛṣṭo || 5 ||
[Analyze grammar]

so nāgo yasyārthaṃ maharṣibhavanaṃ āsīd duḥpraveśo |
so dānto nirviṣaś ca kṛto yaṃ buddhānubhāvena || 6 ||
[Analyze grammar]

mayā vinīte na santi doṣā atrāniyato kāśyapa na vidyate |
nabhaṃ pateya pṛthivī phaleya ca na buddhadānto saviṣo caret || 7 ||
[Analyze grammar]

visarjito bhagavatā sa saṃvartanāga ti pannago bhaṇito |
mānuṣakāyo bhūtvā praṇipate caraṇeṣu sugatasya || 8 ||
[Analyze grammar]

śaraṇaṃ bhavāhi naravara ayaṃ na me atyayo mahāprajña |
yasya mama āsi cittaṃ praduṣṭam apaviddhaṃ pratyakṣaṃ || 9 ||
[Analyze grammar]

bāhyaṃ kṛtaṃ narottama aparādho mama anatyayo yam ahaṃ |
taṃ khalu vināyakavara puna te śaraṇaṃ ahaṃ gacche || 10 ||
[Analyze grammar]

vaṃditva vandanīyaṃ bahuśo ca pradakṣiṇīkaritvāna |
gurugāraveṇa mahatā namasya nāgo apakrānto || 11 ||
[Analyze grammar]

mohaṃ te juhito agni mohan te so tapo kṛto |
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ || 12 ||
[Analyze grammar]

mohaṃ me juhito agni mohaṃ me so tapo kṛto |
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ || 13 ||
[Analyze grammar]

rājño mahendrasya mahiṃ praśāsato dharmeṇa jñānaṃ ca samādāyavartino |
trayo bhrātaro āsi samānacāriṇo putrā ca dārā ca tadānuvartakā || 14 ||
[Analyze grammar]

te ekadā susamānacāriṇo dharmeṇa vai aiśvariyaṃ akāsi |
prabhūtabhogā ratanānubaddhā tāva bahūni varṣāṇi toṣaye || 15 ||
[Analyze grammar]

te ekarājyasamānabhojanā buddhaṃ addaśensu dvipadānam uttamaṃ |
nakṣatranāmo + + + pāramīṃ gato svaśaktito devamanuṣyapūjito || 16 ||
[Analyze grammar]

parinirvṛte kāruṇikasmiṃ śāstuni stūpaṃ akarimha vayaṃ saprajñā |
saputradārā saha jñātibāndhavaiḥ āryā ca śreṣṭhā nagarasmiṃ ātmano || 17 ||
[Analyze grammar]

hastīhi aśvehi rathehi pattihi nṛtyena gītena ca vāditena ca |
gandhena mālyena vilepanena ca pūjāṃ akarimha vayaṃ maharṣiṇo || 18 ||
[Analyze grammar]

te stūpapūjāya phalena saṃprati kalpāṃ na ema dvānavati durgā |
tenaiva karmeṇa mahāmune + + + sarve sma dāntā tava dhīra śāsane || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 109

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: