Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 108

naiva dviṣanti saprajñā asthisena vanīpakaṃ |
brahmacāri priyo me si yāce brahme yad icchasi || 1 ||
[Analyze grammar]

yācento apriyo bhavati adento bhavati apriyo |
tasmād bhavantaṃ na yācāmi mā me vidveṣaṇā bhavet || 2 ||
[Analyze grammar]

yo hi yācanako santo yācitavyaṃ na yācati |
paraṃ ca puṇyaṃ tyājeti ātmanā ca vihanyati || 3 ||
[Analyze grammar]

yācanāṃ rodanam āhu adānaṃ pratirodanaṃ |
tasmād bhavantaṃ na yācāmi mā me ārodanaṃ bhavet || 4 ||
[Analyze grammar]

na vai yācati saprajño nāryo veditum arhati |
uddeśa āryā tiṣṭhanti eṣā āryāṇa yācanā || 5 ||
[Analyze grammar]

dadāmi te brāhmaṇa rohiṇīnāṃ pūrṇaṃ sahasraṃ saha puṅgavena |
āryo hi āryasya kathaṃ na dadyā śrutvāna gāthāṃ kathitām subhāṣitāṃ || 6 ||
[Analyze grammar]

na vai yācati saprajño nāryo vedayitum arhati |
uddeśe āryās tiṣṭhante eṣā āryāṇa yācanā || 7 ||
[Analyze grammar]

sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā |
svacittaparyādāpanaṃ etad buddhānuśāsanaṃ || 8 ||
[Analyze grammar]

arati me viṣaye dya khyāyati śūnyaṃ dṛṣṭva viviktamānuṣaṃ |
te citrakathā bahuśrutā kahiṃ te gautama śrāvakā gatā || 9 ||
[Analyze grammar]

magadhāṃ gatā kośalāṃ gatā vajjibhūmiṃ ca athāpare gatā |
mṛgakā va asaṃgacāriṇo praviviktā viharanti bhikṣavaḥ || 10 ||
[Analyze grammar]

siṃca bhikṣu imāṃ nāvāṃ maitrāye siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi || 11 ||
[Analyze grammar]

siṃca bhikṣu imāṃ nāvāṃ karuṇāya siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi || 12 ||
[Analyze grammar]

siṃca bhikṣu imāṃ nāvāṃ muditāya siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi || 13 ||
[Analyze grammar]

siṃca bhikṣu imāṃ nāvāṃ upekṣāye siktā te laghu bheṣyati |
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi || 14 ||
[Analyze grammar]

maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane |
adhigacchati padaṃ śāntaṃ asecanaṃ ca mocanaṃ || 15 ||
[Analyze grammar]

karuṇāvihārī yo bhikṣu prasanno buddhaśāsane |
adhigacchati padaṃ śāntaṃ apṛthagjanasevitaṃ || 16 ||
[Analyze grammar]

muditāvihārī yo bhikṣu prasanno buddhaśāsane |
adhigacchati padaṃ śāntaṃ akāpuruṣasevitaṃ || 17 ||
[Analyze grammar]

upekṣāvihārī yo bhikṣu prasanno buddhaśasane |
adhigacchati padaṃ śāntaṃ nirvāṇaṃ padam acyutaṃ || 18 ||
[Analyze grammar]

dharmārāmo dharmarato dharmam anuvicintayaṃ |
dharmaṃ samanusmaraṃ bhikṣu saddharmān na parihāyati || 19 ||
[Analyze grammar]

udagracitto sumanā abhibhūya priyāpriyaṃ |
tato prāmodyabahulo bhikṣu nirvāṇasantike || 20 ||
[Analyze grammar]

na śīlavratamātreṇa bāhuśrutyena vā punaḥ |
atha vā samādhilābhena prāntaśayyāsanena ca || 21 ||
[Analyze grammar]

spṛhayaṃ naiṣkramyasukhaṃ apṛthagjanasevitaṃ |
bhikṣu viśvāsam āpadye aprāpte āśravakṣaye || 22 ||
[Analyze grammar]

bhikṣu na tāvatā bhavati yāvatā bhikṣate parāṃ |
viṣamāṃ dharmāṃ samādāya bhikṣu bhoti na tāvatā || 23 ||
[Analyze grammar]

yo ca kāmāṃ ca pāpāṃ cādhikṛtvā brahmacaryavāṃ |
niḥśreṇībhūto saprajño sa vai bhikṣūti vuccati || 24 ||
[Analyze grammar]

yato care yato tiṣṭhe yato āse yato śaye |
yato saṃmiṃjaye kāyaṃ yato kāyaṃ prasāraye || 25 ||
[Analyze grammar]

yatayāyī yataseyyo asyā yatasaṃkalpa dhyāyi apramatto |
adhyāyarato samāhito eko saṃtuṣito tam āhu bhikṣuṃ || 26 ||
[Analyze grammar]

cakṣuṣā saṃvaro sādhu sādhu śrotreṇa saṃvaraḥ |
ghrāṇena saṃvaro sādhu sādhu jihvāya saṃvaro || 27 ||
[Analyze grammar]

kāyena saṃvaro sādhu manasā sādhu saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhā pramucyate || 28 ||
[Analyze grammar]

yo vīro dhṛtisaṃpanno dhyāyī apratipudgalo |
arhanto sugato loke tasyāhaṃ paricārako || 29 ||
[Analyze grammar]

yo vuhyamānaṃ tāreti dharmanāvāya gautamo |
uttīrṇo pārago buddho tasyāhaṃ paricārako || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 108

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: