Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

bhūtapūrvam atītaṃ bodhāya caranto vādipravaro |
otīrṇo lavaṇajalaṃ timimakaranisevitaṃ ramyaṃ || 1 ||
[Analyze grammar]

atha matsyena makareṇa bhagnaṃ pātraṃ jale samudrasmiṃ |
so vāṇijo visārtho pariplavati sāgare dhīro || 2 ||
[Analyze grammar]

atrāṇāṃ anabhisarāṃ duḥkhārditāṃ vāṇījā viditvāna |
saṃcintayati upāyaṃ kathaṃ duḥkhitāṃ sukhaye satvā || 3 ||
[Analyze grammar]

tasyāsi parivitarko śrutaṃ mayā sāgaro mṛtakuṇapena |
na saṃvasati lavaṇasalilo timimakaraniṣevito rajanīṃ || 4 ||
[Analyze grammar]

tyajeyam ātmānaṃ mā vāṇijakā sāgare vinasyante |
iti dṛḍhamatisya buddhī cittacaritapāramigatasya || 5 ||
[Analyze grammar]

yā eṣa mahākaruṇā + + + hiteṣī sarvasatveṣu |
samupacitā dīrgharātraṃ sāsya bhajahe cittasaṃtānaṃ || 6 ||
[Analyze grammar]

so avaca vāṇijagaṇaṃ ātmaṃ tyajiṣyāmi śliṣyatha mamāṃge |
na hi lavaṇasaliladevatā dhareti rajanīṃ mṛtaśarīraṃ || 7 ||
[Analyze grammar]

tīkṣṇaṃ grahetva śastraṃ nivartaye ātmano + + + śarīraṃ |
kṣipraṃ samudratīraṃ vāṇijakā sarve upanītā || 8 ||
[Analyze grammar]

atipracalitā giridharā sanagaranigamā saśailavanaṣaṇḍā |
sāgara sadānavapurā sabhujagabhavanā ca saṃkṣubhitā || 9 ||
[Analyze grammar]

kim idaṃ ti jano parvatavanadevatā bhujaṃgā kathayensuḥ |
+ + + pratibhaṇe lavaṇasaliladevatā duḥkhitā || 10 ||
[Analyze grammar]

eṣo gajasatvasāro bodhāya caranto vādipravaro |
uttīrṇo lavaṇasalilaṃ mamedaṃ na viditaṃ pramattāye || 11 ||
[Analyze grammar]

so bhinnayānapātro paripūrati sāgare narapravaro |
ātmaṃ priyaṃ parityaji parajanaparimocanārthāya || 12 ||
[Analyze grammar]

tasyaivaṃ anubhāvā pracalitā vasuṃdharā sasāgarameru |
guhyaka sadānavapurā sabhujagabhavanā ca saṃkṣubhitā || 13 ||
[Analyze grammar]

kathaṃ nāma sarvasatvā śaktā pratikartuṃ satvasārāṇāṃ |
bodhāya carantānāṃ prāg eva sarvajñabhūtānāṃ || 14 ||
[Analyze grammar]

yas tu jinaśāsanasmiṃ pratipanno bhavati sarvabhāvena |
etāvatā pratikṛtaṃ bhavati hi gajasatvasārasya || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 98

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: