Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

nīvaraṇaṃ vijahitvā śṛṇotha ekāgramānasā sarve |
yatha bodhisatvacaryā suduṣkarā harṣaṇīyā ca || 1 ||
[Analyze grammar]

tiryagyonigatasyāpi gajasya svamātare sauhṛdam āsi |
kiṃ punaḥ manuṣyabhūto guruṃ puricareya taṃ vipraṃ || 2 ||
[Analyze grammar]

kāmaṃ pi bodhisatvā sarvajagati vatsalā prakṛtisnigdhā |
ativatsalā tu guruṣu yathā śrutaṃ kīrtayiṣyāmi || 3 ||
[Analyze grammar]

himavantapādapārśve caṇḍogre caṇḍaparvate ramye |
tāpasakula-āśramehi kvacit kvaci kṛtābhyalaṃkāre || 4 ||
[Analyze grammar]

kinnarakuṃjaravānaravarāhaśārdūlavyāghragaṇacīrṇe |
rurumahiṣasarabhacarite vṛṣabhacamariśambarākīrṇe || 5 ||
[Analyze grammar]

moraśukajīvajīvakacakorakaraviṃkaśakunamithunehi |
samantaṃ hi taṃ vanavaraṃ śobhati madhuraṃ ravantehi || 6 ||
[Analyze grammar]

śobhanti ca kvacikvacit padmasarā rājahaṃsaparipūrṇā |
kalahaṃsalīlagalitā gajayūthavilolitāś ca pure || 7 ||
[Analyze grammar]

kvacid bhramaramadhukaribhiś cūrṇitakusumehi pādapasamīpaṃ |
kṛtasaṃstarā vicitrā hariṇaśakunalīlitā sthānti || 8 ||
[Analyze grammar]

kvacid vṛddhatāpasehi dhyānaratiratehi nirjharagatehi |
saṃśobhate vanavaraṃ svādhyāyaratehi ca parehi || 9 ||
[Analyze grammar]

kvaci dṛṣṭakumārehi dīrghajaṭāajinavalkaladharehi |
saṃśobhate vanavaraṃ vicitraphalamūlahastehi || 10 ||
[Analyze grammar]

tasmiṃ pravaṇe bhirāme pariharati janetrīṃ netraprahīṇāṃ |
jīrṇāṃ durbalagātrāṃ gajottamo sarvabhāvena || 11 ||
[Analyze grammar]

so gajagaṇena sārdhaṃ ramanto apanirgato mahaddūraṃ |
rājā ca saha balena gajagrahaṇakāraṇaṃ prāpto || 12 ||
[Analyze grammar]

dṛṣṭvāna taṃ gajavaraṃ rājñaḥ sūto pi harṣito avaci |
gajavaro lakṣaṇupapeto gajottamo pārthiva yūthe || 13 ||
[Analyze grammar]

gajagaṇagataṃ gajendraṃ taṃ dṛṣṭvā vāhanaṃ udāraṃ taṃ |
saṃgṛhṇi kāśirājā vanāt puravaraṃ nibandhitvā || 14 ||
[Analyze grammar]

so naiva pibati pānaṃ na ca bhuṃjati śvasati ca so bhīkṣṇaṃ |
taṃ avaca madhuragirayā sa hastiratnaṃ pṛthivīpālo || 15 ||
[Analyze grammar]

nāgavara mā kṛśo bhava pratīccha bhaktaṃ pibāhi pānīyaṃ |
abhirāmayiṣyāmi idha purottame khu śociṣṭhāḥ || 16 ||
[Analyze grammar]

na khu śocāmi narapate bandhanam uparodhanaṃ kṣudhapipāsāṃ |
ito ca me duḥkhataraṃ nareśvara tena śocāmi || 17 ||
[Analyze grammar]

kin tava ito gajavara duḥkhataraṃ duḥkhataraṃ punar anyaṃ |
yena te na pratibhāti pānīyam aśanaṃ ca ākhyāhi || 18 ||
[Analyze grammar]

mātā mama gatavayā jīrṇā ativatsalā nayanahīnā |
sā mayā vinā mariṣyati nareśvara tena śocāmi || 19 ||
[Analyze grammar]

tasyāhaṃ bisamṛṇālaṃ pūrvaṃ upānayāmi anayanāye |
bhuṃjāmi paścātmanā sādya anasanā ti śocāmi || 20 ||
[Analyze grammar]

grīṣme paridagdhagātrā śītalavanacchāditodakaṃ caivaṃ |
upanāmemi snapemi ca sādya anātha ti śocāmi || 21 ||
[Analyze grammar]

saṃprati vane anayanā paribhramati reṇuguṇṭhitaśarīrā |
hā putreti ca vadati tad adya duḥkhataram āsādya || 22 ||
[Analyze grammar]

śrutvā gajendravacanaṃ manujendro sumadhuraṃ sukaruṇaṃ ca |
aśruparipūrṇavadano naravaro vāraṇam adhyabhāṣita || 23 ||
[Analyze grammar]

ekatyeṣu manuṣyeṣu sudullabhā edṛśā guṇā samyak |
yena tava imā gajavara hṛdayasmiṃ jāyate pīḍā || 24 ||
[Analyze grammar]

muṃcatha laghu gajavaraṃ caratu vane gurujanaṃ paricaranto |
bhavatu jananī āśvastā naṃdatu saha putraratanena || 25 ||
[Analyze grammar]

sā gajavarasya mātā duḥkhārditaśokaśalyasaṃśīrṇā |
gagaṇam iva kālamehgo nādayati vanaṃ paricarantī || 26 ||
[Analyze grammar]

bhavatu jananī savatsā nandantu vanamṛgā ca vanadevatā |
ākhyāte nandatu me anayanā mātā ratanakena || 27 ||
[Analyze grammar]

iṣṭaṃ lubdhehi dantahetoḥ vyāghrehi rudhiramānsārthaṃ |
nītaṃ va rājadhāniṃ gajottamaṃ kāśim āvikṣe || 28 ||
[Analyze grammar]

vanadevatā bhaṇanti gajottamo pravaralakṣaṇasamaṃgī |
taṃ gṛhṇe kāśirājā vanāt puravaraṃ nibandhitvā || 29 ||
[Analyze grammar]

taṃ khu maraṇaṃ bhaviṣyati mahyaṃ anāthāye naṣṭanayanāye |
so pi ca gajo mariṣyati suvatsalo mahyaṃ śokena || 30 ||
[Analyze grammar]

yo vicare girivareṣu vaneṣu pravareṣu phullaśikhareṣu |
sa khu mariṣyati nāgo mama copavanaṃ ca śocanto || 31 ||
[Analyze grammar]

atha tava na jātu gajavara janetrī tvayi roṣitā na paribhraṣṭā |
premnena anucarittha tatha tuhya vibhokṣaṇaṃ bhavatu || 32 ||
[Analyze grammar]

atha tvaya na jātu vīra adattva tava jananiye prathamabhaktaṃ |
phalamūlabhojanaṃ vā tatha tuhya vibhokṣaṇaṃ bhavatu || 33 ||
[Analyze grammar]

atha gajavaro tvarito mātaram upagamya ālapati snigdhaṃ |
sukumāralatāye ca parimārjati reṇupariśuddhāṃ || 34 ||
[Analyze grammar]

baddho smi kāśirājñā purottame dāruṇehi pāśehi |
tava tu kṛtena anayanā mukto puna dharmarājena || 35 ||
[Analyze grammar]

sā gajavarasya ghoṣaṃ śrutvā sparśaṃ ca tasya upalabhya |
prītamanasā udagrā punaḥ sanayanā gajaṃ labdhvā || 36 ||
[Analyze grammar]

evaṃ nandatu nandanto kāśirājā sabāndhavo |
yathāhaṃ adya nandāmi putreṇa nayanehi ca || 37 ||
[Analyze grammar]

etaṃ putraṃ pūrvaṃ śailavane mṛgānvite |
saputrā adya netrehi paśyati varakuṃjaraṃ || 38 ||
[Analyze grammar]

pūrvajātim abhijñāya saṃbuddho vadatāṃ varo |
jātakam idam ākhyāsi śāstā bhikṣuṇam antike || 39 ||
[Analyze grammar]

ahaṃ gajavaro āsi mātā sā āsi hastinī |
tenādyāpy asyā putro haṃ gāḍasnehā ca gautamī || 40 ||
[Analyze grammar]

eyaṃ dīrghasmiṃ saṃsāre snehadveṣeṇa duḥkhitā |
snehadveṣaprahāṇārthaṃ dharmaṃ caratha nirmamā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 78

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: