Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

abhūṣi rājā vijitāvī vaideho mithilādhipaḥ |
diśāsu viśruto dāne muktatyāgo amatsarī || 1 ||
[Analyze grammar]

hastyaśvarathayānaṃ nārīyo ca alaṃkṛtā |
jātarūpaṃ hiraṇyaṃ ca na kiṃcid na parityajet || 2 ||
[Analyze grammar]

prītiprāmodyabahulo janeya saumanasyatāṃ |
dattvā āttamano bhoti dattvā ca nānutapyati || 3 ||
[Analyze grammar]

śramaṇaṃ brāhmaṇaṃ dṛṣṭvā kṛpaṇam atha vanīpakaṃ |
tarpito annapānena vastraśayyāsanena ca || 4 ||
[Analyze grammar]

gaṇakā mahāmātrā ca kumārāmātyā ca naigamā |
janakāyo samāgatvā rājyāto vipravāsayet || 5 ||
[Analyze grammar]

so ca vipravāsito santo vanaṣaṇḍam upāgame |
āśramaṃ māpayitvāna tatra vāsaṃ prakalpaye || 6 ||
[Analyze grammar]

tasmiṃ ca vanaṣaṇḍasmiṃ saṃharitvā phalāphalaṃ |
santarpayitvā ṛṣayo paścād bhuṃjati ātmanā || 7 ||
[Analyze grammar]

śakro divyena varṇena rājānam upasaṃkrame |
antarīkṣe sthihitvāna idaṃ vacanam abravīt || 8 ||
[Analyze grammar]

na paṇḍitā praśaṃsanti dānaṃ vigarhitaṃ sadā |
etena atidānena rājyāto si pravāsito || 9 ||
[Analyze grammar]

dṛṣṭadharme si duḥkhito rājyahīno si kṣatriya |
paralokaṃ gato santo narakaṃ gansi pārthiva || 10 ||
[Analyze grammar]

sace mama na śraddadhāsi yatra gacchati dāyako |
saṃdarśayiṣyaṃ tāntuhyaṃ dāyakānāntu yā gatiḥ || 11 ||
[Analyze grammar]

sajyotībhūtaṃ jvalitaṃ nirayaṃ śakro ca nirmiṇi |
bahuprāṇasahasrāṇi paccamānāni darśaye || 12 ||
[Analyze grammar]

svayaṃ pṛccha mahārāja dahyamānāṃ imāṃ prajāṃ |
kena te vyasanaṃ prāptā duḥkhāṃ vedatha vedanāṃ || 13 ||
[Analyze grammar]

bhīṣmasvarā krandamānā duḥkhāṃ vedatha vedanāṃ |
etam arthaṃ hi pṛcchāhi kiṃ pāpaṃ akare purā || 14 ||
[Analyze grammar]

vayaṃ dānapatī āsi manuṣyeṣu janādhipa |
bahu dānaṃ daditvāna anubhoma idaṃ duḥkhaṃ || 15 ||
[Analyze grammar]

na eṣo asti pratyayo na etaṃ sthānaṃ vidyati |
yatra dānapati santo cyuto gaccheya durgatiṃ || 16 ||
[Analyze grammar]

manuṣyeṣu cyavitvāna svargaṃ gacchanti dāyakā |
tatra amānuṣāṃ ṛddhiṃ anubhonti svayaṃkṛtāṃ || 17 ||
[Analyze grammar]

kāmaṃ pi duḥkhaṃ narakeṣu + + analparūpam īdṛśaṃ + + + |
+ + + + + + narendra dṛṣṭvā na taṃ yācanakaṃ prabhomi || 18 ||
[Analyze grammar]

kathaṃ girāṃ viyāharanto dāsyaṃ saṃpūrṇasaṃkalpamanoratho sa |
māṃ prāpya prīto kathaṃ pratikrame ti sā me ratir bhavatu sahasranetra || 19 ||
[Analyze grammar]

na taṃ bhave yaṃ na dadeha dānaṃ aharahaṃ va pūraye tarpaye haṃ |
parāyaṇaṃ ahaṃ sa kalpavṛkṣo + + + parṇaphalopapeto || 20 ||
[Analyze grammar]

na me mano kupyati yācitasya dattvā na socāmi nānutapyāmi |
na taṃ upaśrutaṃ yan na prayacche yaṃ ca śrutaṃ kṣipram upānayāmi || 21 ||
[Analyze grammar]

ekakṣaṇe sarvamanorathā me pūrṇā mahyaṃ saṃjito ca sa tattvaṃ |
saptāhaṃ paryaṃke sukhopaviṣṭo sthitaḥ muni śaila ivāprakaṃpyo || 22 ||
[Analyze grammar]

saptame divase nātho nirgato vyāhare girāṃ |
lokadhātusahasrāṇi vijñapento mahāmuniḥ || 23 ||
[Analyze grammar]

sukho vipāko puṇyānāṃ abhiprāyaś ca ṛdhyati |
kṣipraṃ ca paramāṃ śāntiṃ nirvṛttiṃ cādhigacchati || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 72

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: