Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

ramaṇīyāny araṇyāni vanagulmāṃ ca paśyiya |
uruvilvāya sāmante prahāṇaṃ prahitaṃ mayā || 1 ||
[Analyze grammar]

parikrāmya vyāyamantaṃ uttamārthasya prāptaye |
namuci karuṇāṃ vācaṃ bhāṣamāṇa ihāgamat || 2 ||
[Analyze grammar]

kṛśo tvam asi durvarṇo santike maraṇaṃ tava |
saṃhara mahāprahāṇaṃ na āśā tuhya jīvite || 3 ||
[Analyze grammar]

jīvitaṃ te hitaṃ śreṣṭhaṃ jīvan puṇyāni kāhisi |
karohi puṇyāni tāni yena pretya na śocasi || 4 ||
[Analyze grammar]

carantena brahmacaryaṃ agnihotraṃ ca juhūtā |
anantaṃ jāyate puṇyaṃ kiṃ prahāṇena kāhisi || 5 ||
[Analyze grammar]

dūraṃ āśā prahāṇasya duṣkaraṃ durabhisaṃbhuṇaṃ |
imāṃ vācāṃ bhaṇe māro bodhisatvasya santike || 6 ||
[Analyze grammar]

taṃ tathā idāniṃ māraṃ bodhisatvo dhyabhāṣata |
kṛṣṇabandhu pāpīmaṃ nāhaṃ puṇyārthiko ihāgataḥ || 7 ||
[Analyze grammar]

aṇumātraiḥ puṇyaiḥ artho mahyaṃ māra na vidyati |
yeṣāṃ tu artho puṇyehi kathaṃ tāṃ māra na vidyasi || 8 ||
[Analyze grammar]

nāhaṃ amaro ti manyāmi maraṇāntaṃ hi jīvitaṃ |
anivartaṃ gamiṣyāmi brahmacaryaparāyaṇaḥ || 9 ||
[Analyze grammar]

nadīnām api śrotāṃsi ayaṃ vāto va śoṣayet |
kiṃ mama prahitātmasya śoṇitaṃ nopaśoṣaye || 10 ||
[Analyze grammar]

śarīraṃ upaśuṣyati pittaṃ śleṣmaṃ ca vātajaṃ |
mānsāni lohitaṃ caiva avajīryatu sāṃprataṃ || 11 ||
[Analyze grammar]

mānsehi kṣīyamāṇehi bhūyo cittaṃ prasīdati |
bhūyo smṛti ca vīryaṃ ca samādhi cāvatiṣṭhati || 12 ||
[Analyze grammar]

tasya caivaṃ viharato prāptasya uttamaṃ padaṃ |
nāyam atra kṣataṃ kāyaṃ paśya satvasya śuddhatāṃ || 13 ||
[Analyze grammar]

asti cchando ca vīryaṃ ca prajñā ca mama vidyati |
nāhaṃ taṃ paśyāmi loke yo prahāṇāto vāraye || 14 ||
[Analyze grammar]

+ + + + + + + + + + + + + + + |
eṣo sajjo prāṇaharo dhiggrāmyaṃ no ca jīvitaṃ || 15 ||
[Analyze grammar]

tasmā smṛtimanto santo saṃprajāno niropadhiḥ |
+ + + + + + + + + + + + + + + || 16 ||
[Analyze grammar]

eṣo haṃ ca paraṃ cittaṃ bhāvayitvāna yodhane |
balena vanaṃ bhinditvā anuṣṭheyam anuṣṭhito || 17 ||
[Analyze grammar]

ahaṃ bodhitaror adhastāt aprāpte amṛte pade |
dṛṣṭvā namucino senāṃ sannaddhām utsṛtadhvajāṃ || 18 ||
[Analyze grammar]

yuddhāya pratiyāsyāmi nāhaṃ sthānārtham upāviśe |
tām ahaṃ nivartiṣyāmi senāṃ te anupūrvasaḥ || 19 ||
[Analyze grammar]

kāmā te prathamā senā dvitīyā ārati vuccati |
tṛtīyā kṣutpipāsā ca caturthī tṛṣṇā vuccati || 20 ||
[Analyze grammar]

paṃcamā styānamiddhaṃ te ṣaṣṭhī bhīru pravuccati |
saptamā vicikitsā te mānārtho bhoti aṣṭamā |
lobho ti śloko satkāro mithyālabdho ca yo yaśo || 21 ||
[Analyze grammar]

eṣā namucino senā sannaddhā ucchritadhvajā |
pragāḍhā atra dṛśyante eke śramaṇabrāhmaṇāḥ || 22 ||
[Analyze grammar]

na tām aśūro jayati jitvā vā anuśocati |
tāṃ prajñāya te bhetsyāmi āmapātraṃ va ambunā || 23 ||
[Analyze grammar]

vaśīkaritvāna te śalyaṃ kṛtvā sūpasthitāṃ smṛtaṃ |
ālabdhavīryo viharanto vineṣyaṃ śrāvakāṃ pi tu || 24 ||
[Analyze grammar]

pramādam anuyujanti bālā durmedhino janā |
gaṃsāmi te akāmasya yatra duḥkhaṃ nirudhyati || 25 ||
[Analyze grammar]

tasya śokaparītasya vināśaṃ gacchi ucchriti |
tataś ca surmano yakṣo tatraivāntarahāyithā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 55

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: