Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

mā dāni mā kamalalocana cārurūpa |
śokaṃ labhe suvipulaṃ tvaya viprahīṇo || 1 ||
[Analyze grammar]

mātā cahaṃ asulabhaṃ maraṇaṃ nigacchet tataḥ kīdṛkṣaṃ sukham etaṃ tathā viśiṣṭaṃ |
yasya kṛtena mama ca svajanaṃ svarāṣṭraṃ srajiṣyasi bahuduḥkho hi sa viprayogo || 2 ||
[Analyze grammar]

paryākulā mi diśatā pratibhānti sarve śitoṣṇadaṃśamaśakākṣatabhūmibhāgā |
traso vaneṣu mṛgavāraṇaghātikeṣu bheraṇḍabhairavaruteṣu mahadbhayeṣu || 3 ||
[Analyze grammar]

nityāntareṇa manasā kṛtamokṣabuddhiḥ |
mārgaṃ va tāva mama putra cara prasīda jīvāmi yāvad ahaṃ yāva ca sā ihaiva |
kiṃkāraṇaṃ tava vinirgamanaṃ niśāmya tatvaṃ vināśam upayāsyati me śarīraṃ || 4 ||
[Analyze grammar]

yauvane vartamānasmiṃ jarā me mā khu āgame |
ārogye vartamānasmiṃ vyādhi me mā khu āgame || 5 ||
[Analyze grammar]

jīvite vartamānasmiṃ maraṇaṃ mā khu āgame |
saṃpattīṣu ramiyāsu vipatti mā khu āgame || 6 ||
[Analyze grammar]

tadā hikkārahakkārā devasaṃghā pramuṃciṣu |
sādhu sādhu mahāsatva sādhu apratipudgala || 7 ||
[Analyze grammar]

subhāṣitān te etasmiṃ sabrahmā pariṣā iyaṃ |
hṛṣṭā āttamanā sarve prītisukhasamarpitā || 8 ||
[Analyze grammar]

tato śuddhodano rājā duḥkhaśalyasamarpitaḥ |
aśrupūrṇehi netrehi bodhisatvam idam abravīt || 9 ||
[Analyze grammar]

svayaṃ hi putra jānāhi kasya etaṃ na vidyati |
jarā vyādhi maraṇaṃ ca vipattīr vā na me gatiḥ || 10 ||
[Analyze grammar]

hanta triṣu mahārāja padeṣu pratibhūr bhava |
tato mayā vinābhāvo na te jātu bhaviṣyati || 11 ||
[Analyze grammar]

dadām eṣu putra padeṣu pratibhutām ahaṃ tava |
tato nivartaye cittaṃ mūle udāharato bhava || 12 ||
[Analyze grammar]

divyā me bhontu kāmaguṇā te ca bhontu sarvadā sukhā |
te ca nityā bhontu atra me pratibhūr bhava || 13 ||
[Analyze grammar]

apsarā madhuraṃ gagane parigāyensuḥ varabuddhivaraṃ pravaraṃ |
madhuraṃ salilaṃ sukhinaṃ sahitaṃ varanūpuramaṇḍanaābharaṇā || 14 ||
[Analyze grammar]

na khu rajyati satpuruṣasya mano madaneṣu yādṛśam udāharati |
vijahiṣyati kāñcanabimbanibhāṃ vasudhām anekalabdhārthacitāṃ || 15 ||
[Analyze grammar]

evaṃ ca duḥkhito rājā kumāram etad abravīt |
prasīda putra kasya sukhā kāmaguṇā tathā śubhāḥ || 16 ||
[Analyze grammar]

hanta anyāni vakṣyāsi dve padāni mahīpate |
yad icchasi evaṃ samānaṃ teṣu me pratibhūr bhava || 17 ||
[Analyze grammar]

dṛḍham abhyupagacchāmi pratibhūṣyaṃ ahaṃ tava |
dvehi padehi ākhyāhi mā ca viprajahāhi me || 18 ||
[Analyze grammar]

ahaṃkāraṃ mamakāraṃ mā saṃjāye kadāci no |
mahanto lpo vā mahīpāla atra me pratibhūr bhava || 19 ||
[Analyze grammar]

tato maheśvarā vācā vyāharensu nabhe sthitāḥ |
tvaṃ khu bheṣyasi saṃbuddho sarvabandhanasūdano || 20 ||
[Analyze grammar]

kiṃkāraṇaṃ na teṣāṃ hi vacanānāṃ sadevake |
loke asti udāhartā yāni bhāṣasi cakṣumāṃ || 21 ||
[Analyze grammar]

tato śuddhodano rājā duḥkhaśalyasamarpitaḥ |
aśrupūrṇehi netrehi bodhisatvam idam abravīt || 22 ||
[Analyze grammar]

nāmāpy ahaṃ na jānāmi eteṣāṃ puruṣottama |
padāni yāni kīrtesi nātra pratibhuko ahaṃ || 23 ||
[Analyze grammar]

alaṃ cireṇa ekasmiṃ pade pratibhuko bhava |
tato ihaiva nivasiṣyaṃ ramye kapilasāhvaye || 24 ||
[Analyze grammar]

bhave dāni ahaṃ putra ekasmiṃ pade tava bhave |
pratibhuko śīghraṃ brūhi upagataṃ mayā saha || 25 ||
[Analyze grammar]

ihaiva vasato mahyaṃ prāsādavaralokake |
sarvanīvāraṇāpagataṃ cittaṃ me vartatāṃ vaśāt || 26 ||
[Analyze grammar]

tato devā ca yakṣā ca gandharvā ca sadānavā |
nāgarākṣasasaṃghāś ca aho dharma udīrayan || 27 ||
[Analyze grammar]

aho paramavādisya paramārthābhikāṃkṣiṇo |
vyaktaṃ paramavākyāni prabhavanti muhurmuhuḥ || 28 ||
[Analyze grammar]

tato dīnamano rājā kumāram etad abravīt |
nātrāvāso mahyaṃ putra aśruvegaṃ pramuñcati || 29 ||
[Analyze grammar]

tato devamanuṣyāṇāṃ prāmodyajananīṃ girāṃ |
bodhisatvo udīrento pitaraṃ samadhyabhāṣati || 30 ||
[Analyze grammar]

aham ajaram ārogyam amṛtaṃ pārthivottama |
vipattibhayanirmuktaṃ abhigaṃsye asaṃskṛtaṃ || 31 ||
[Analyze grammar]

rāja yan nityaṃ yat sukhaṃ yac chubhaṃ tat mayā svayaṃ |
prāptavyam iti na sandehaḥ parityajya dhṛtiṃ labha || 32 ||
[Analyze grammar]

gatiṣu santrastamānaso śṛṇohi |
mama tāta me yena na asti rati |
jarāvyādhi ripur maraṇaṃ tṛtīyaṃ |
abhimardati tena me nāsti ratiḥ || 33 ||
[Analyze grammar]

yadi nityasukhaṃ ātumano bhave |
yadi vātmano duḥkhabalaṃ na bhave |
yadi saṃskṛtapratyayam idaṃ na bhave |
atha kisya mamātu ratir na bhave || 34 ||
[Analyze grammar]

upalabhyati kāyo karaṇḍasamo |
upalabhyati kāye ca sarpasamā |
upalabhyati skandha amitrasamā |
atha kisya mamātu ratir va bhave || 35 ||
[Analyze grammar]

yadi kāyo karaṇḍasamo na bhavet |
yadi vā tatra sarpasamā na bhave |
yadi skandha amitrasamā na bhave |
atha kisya mamātu ratir na bhavet || 36 ||
[Analyze grammar]

yadi + + + + + + + + + |
+ + + duḥkhakriyā na bhavet |
yadi jātijarāmaraṇaṃ na bhavet |
atha kisya saṃsāraratir na bhavet || 37 ||
[Analyze grammar]

yadi śūnyagrāmanilayo na bhave |
yadi taṃ virāgavadhako na bhavet |
saṃskāradhātu samayo na bhavet |
atha kisya mamātu ratir na bhavet || 38 ||
[Analyze grammar]

yadi śiṣyapratodam idaṃ na bhavet |
yadi rājakulasya bhayaṃ na bhavet |
yadi sarvabhayaṃ tribhave na bhavet |
abhiniṣkramaṇe mamato na ratiḥ || 39 ||
[Analyze grammar]

maraṇaṃ tava mama ca tulyaṃ naiva śatruḥ na bandhu |
ṛtu yatha parivartate durjayaṃ durvinītaṃ || 40 ||
[Analyze grammar]

na gaṇayati kulīnaṃ na nīcaṃ na nāthavantaṃ |
dinakara iva nirbhīto atra mārgeṇa yāti || 41 ||
[Analyze grammar]

kāmāṃ saṃpattiṃ rājalakṣmīṃ ratiṃ śrīṃ |
etāṃ pṛcchāhi sarvalokapradhānāṃ || 42 ||
[Analyze grammar]

kiṃ tuhyaṃ raudraṃ rogasaṃtāpamūlaṃ |
mṛtyuṃ taṃ dṛṣṭvā yo vināśo narāṇāṃ || 43 ||
[Analyze grammar]

jīrṇāturaṃ mṛtaṃ dṛṣṭvā yo nodvijati saṃsāre |
śocetavyaḥ sa durmedhā andho dhvani yathā naṣṭaḥ || 44 ||
[Analyze grammar]

kaṣāyapaṭāvalambitaprakarṣī vitīrṇo janavikīrṇe aindramārge |
bhūrikamalarajāvakīrṇagātro śaravane yatha ekacakravākaḥ || 45 ||
[Analyze grammar]

nirvṛta khalu te mātā pitā punaḥ te nirvṛto |
nirvṛtā punaḥ sā nārī yasya bhartā bhaviṣyasi || 46 ||
[Analyze grammar]

nirvāṇaghoṣaṃ śrutvāna nirvāṇe śrotram ādade |
nirvāṇam anuttaraṃ dṛṣṭvā dhyāyate akutobhayaṃ || 47 ||
[Analyze grammar]

samyagvitarkaya bodhisatvaivaṃ vitarkayanti vidvāṃsaḥ |
utpanna te kuśalasya mūlā yathā vitarkayasi saprajña || 48 ||
[Analyze grammar]

abhiniṣkrama mahāvīra abhiniṣkrama mahāmune |
sarvalokasya arthāye budhyāhi amṛtaṃ padaṃ || 49 ||
[Analyze grammar]

nāga nāga avalokayāhi me |
siṃha siṃha avalokayāhi me |
satvasāra avalokayāhi me |
sārthavāha avalokayāhi me || 50 ||
[Analyze grammar]

api narakaṃ prapateyaṃ viṣaṃ ca khādetuṃ bhojanaṃ bhuṃje |
na tu punar iha praviśya aprāpya jarāmaraṇapāraṃ || 51 ||
[Analyze grammar]

ityartham evam ahaṃ tava doṣadarśī |
bhokṣārthaṃ mokṣamati svajanaṃ tyajāmi || 52 ||
[Analyze grammar]

jātasya janmani kathaṃ punarbhaveyā |
iṣṭena bāndhavajanena viprayogaḥ || 53 ||
[Analyze grammar]

yadi na maraṇaṃ no jātaṃ syān na rogajarādayaḥ |
yadi ca na bhaved iṣṭatyāgo na cāpriyasaṃśrayo || 54 ||
[Analyze grammar]

yadi ca viphalā no syād āsā sukhaṃ ca na caṃcalaṃ |
vividhaviṣayā mānuṣyasmiṃ imāpi ratir bhavet || 55 ||
[Analyze grammar]

pravrajyāṃ kīrtayiṣyāmi yathā pravraji cakṣumāṃ |
jīrṇaṃ kālagataṃ dṛṣṭvā saṃvegam alabhe muniḥ || 56 ||
[Analyze grammar]

yoniśo labdhasaṃvego mahāprajño vipaśyako |
dṛṣṭvā ādīnavaṃ loke pravraji anagāriyaṃ || 57 ||
[Analyze grammar]

avahāya mātāpitaraṃ jñātisaṃgamanaṃ tathā |
niryāsi kapilavastuto aśvam abhiruhya kaṇṭhakaṃ || 58 ||
[Analyze grammar]

avahāyāśvacchandake chittvāna gṛhabāndhanāṃ |
sarvam etam avasṛjya anapekṣo eva prakramet || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 49

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: