Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

paśyāmi putra supine taranāvagāḍhaṃ abhyutthitaṃ gajavaraṃ maṇijālacchannaṃ |
madhye purasya adhvanāvasthito ca rātrau nirdhāvate puravarā abhikampamānaḥ || 1 ||
[Analyze grammar]

taṃ dṛṣṭvā mahya supine vipulaṃ ca hāsyaṃ abhyutthitaṃ ruditam eva ca aprameyaṃ |
kampe ca me saṃparitaptaṃ śarīram anta- rdāhaṃ samuddhanati kiṃ tu bhaviṣyate dya || 2 ||
[Analyze grammar]

atha lokapāla avacū manujapradhānaṃ mā bhāya bhūmipati saṃjanayāhi harṣaṃ |
hanta śṛṇohi phalaṃ yaṃ supinasya tatvaṃ samutthitaṃ bahujanasya vibodhanārthaṃ || 3 ||
[Analyze grammar]

eṣo mahāguṇadharo vijahitva rājyaṃ dutiyās tathaiva caturā svajanaṃ ca sphītaṃ |
niḥsaṃśayaṃ varabalaṃ anapekṣamāṇo niryāsyate puravarā viditaṃ sa bhotu || 4 ||
[Analyze grammar]

etasmiṃ nirgate anekavidhaṃ ti duḥkhaṃ jāyiṣyate supini yaṃ hasitaṃ ti tatvaṃ |
yaṃ rodasi supini dāni sukhaṃ anantaṃ śrutvā bhaviṣyati jitaṃ jitaśatrusaṃghaṃ || 5 ||
[Analyze grammar]

mātuḥsvasā avaca kāṃcanarāśivarṇa paśyāmi putra supine ṛṣabhaṃ sujātaṃ |
śvetaṃ sucārukakubhaṃ atiriktaśṛṃgaṃ śṛṇgārasaṃsthitagatiṃ pratipūrṇadehaṃ || 6 ||
[Analyze grammar]

so garjati sumadhuraṃ kapilāhvayāto nirdhāvate hṛdayadṛṣṭipathaṃ harantaḥ |
na ca kaści taṃ prasahate abhigarjamānaṃ pratigarjituṃ kumudarāśinibhaṃ sujātaṃ || 7 ||
[Analyze grammar]

te devarāja avacū karuṇaṃ rudantaṃ mā roda śākyakulanandanajātarāga |
vakṣyāmi te avitathāvacanaṃ vijālaṃ ānandajāni upajānaya tvaṃ sukhāni || 8 ||
[Analyze grammar]

atyantaśuddhacaraṇaṃ kuśalopapetaṃ eṣo nararṣabha gatīmatināṃ vidhijñaḥ |
hitvā janaṃ puruṣasiṃhavaro puro ca nirgamya te abhilaṣe puruṣarṣabhatvaṃ || 9 ||
[Analyze grammar]

so pi amṛtaṃ acalam acyutam aprakampyaṃ nirvāṇam apratisamaṃ pratiśuddhacakṣuḥ |
nirdiśya taṃ puruṣasiṃharutaṃ maharṣiḥ yaṃ śrutva tīrthikagaṇā diśatāṃ vrajanti || 10 ||
[Analyze grammar]

atha rāhulasya idam abravīt pi maitrottareṇa madanena nibaddhacittā |
deva śṛṇohi yatha adya mayāpi dṛṣṭaṃ supinaṃ manoramaṃ phalaṃ ca me tad bhaveyāt || 11 ||
[Analyze grammar]

śuddhodanasya kila rājakulaṃ narendra megho samantaṃ kṣaṇena samādadanto |
lokatrayaṃ prabalatoyadharo sughoṣo vidyutpradīpa vipradyotayanto bahūni || 12 ||
[Analyze grammar]

so śītalaṃ vimalam apratimaṃ prasannaṃ vāri pravṛṣya madhuraṃ abhigarjamāno |
varṣeti sāgaradharo śayane nidāghaṃ eṣo pi antaḥsukhito sa sahāṃpatīko || 13 ||
[Analyze grammar]

brahmā atha upagamitva idaṃ avoca tāṃ rāhulasya jananīṃ śṛṇu mā viṣīda |
iṣṭaṃ phalaṃ tava ayaṃ supino mahārtho saṃpūryate capalam eva janehi prītiṃ || 14 ||
[Analyze grammar]

śuddhodanasya ayam ātmajo cārunetro lokatrayaṃ jaladharo iva varṣamāṇo |
pralhādayiṣyati mahāparitāpataptān dharmaṃ dhruvaṃ karuṇam apratimaṃ janetvā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 48

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: