Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

manasā devānāṃ vacasā pārthivānāṃ |
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti || 1 ||
[Analyze grammar]

dhītā tvaṃ kinnararājasya drumarājño yaśasvinī |
etena satyavākyena tiṣṭha baddhāsi kinnarī || 2 ||
[Analyze grammar]

yathā tvaṃ drumarājasya dhītā drumeṇa rājñā saṃvṛddhā |
satyavacanena bhadre manohare mā padaṃ gaccha || 3 ||
[Analyze grammar]

pūrve vā saṃnivāsena pratyutpanne hitena vā |
sarvātaṃ jāyate premaṃ utpalaṃ vā yathodake || 4 ||
[Analyze grammar]

gacchanti avalokesi avalokenti gacchasi |
kiṃ bhadre avalokesi kahiṃ vā tvaṃ gamiṣyasi || 5 ||
[Analyze grammar]

ubhayaṃ abhiprārthemi + + + kiṃpuruṣanagaraṃ |
sudhanuṃ cāvalokemi niratiṃ cābhiprārthaye || 6 ||
[Analyze grammar]

sudhanusya kumārasya kurupaṃcāleṣu nāriyo |
tāhi sārdhaṃ ramamāṇo na so tubhyaṃ smariṣyati || 7 ||
[Analyze grammar]

ānayiṣyāmy ahaṃ sudhanuṃ prekṣitena smitena ca |
kocid dṛddho va mātaṃgo vaśe eṣo bhaviṣyati || 8 ||
[Analyze grammar]

rājyaṃ rājaparidevavīkṣaṇakālena tan dadā sarvaṃ |
apavijjhiyāna prakrami adhautamalinaṃ paṭaṃ gṛhya || 9 ||
[Analyze grammar]

anuraktabhaktibhāvaṃ caikaṃ paricārakaṃ grahetvāna |
parvatarājābhimukho so himavantam abhiprasaresi || 10 ||
[Analyze grammar]

acireṇa gato sudhanū himavantaṃ ramyaparvatanitambaṃ |
tatrāddaśāsi lubdhakau uppalakaṃ mālakaṃ caiva || 11 ||
[Analyze grammar]

paśyati ca śatadrunadīṃ śucivimalasphaṭikavikāśāṃ satataṃ |
+ + + + + + + + + + + + + + + + + + + + + || 12 ||
[Analyze grammar]

śubhā suśītalatoyā prasyandamānā mṛdutaruṇasujātā |
sā śādvalā pralulitā vahanti akṣauhinyo śatadrū || 13 ||
[Analyze grammar]

sudhanū uvāca kāṃcil lubdhakā śyāmāṃ akṣudrānulepanāṃ |
nārīṃ amilānagandhamālyāṃ vikramantiṃ apaśyatha || 14 ||
[Analyze grammar]

avoca lubdhakaputra yādṛśīṃ tvaṃ pṛcchasi sā ito ciraṃ |
uttīrya nadīṃ gatā sā imena kālena himavantaṃ || 15 ||
[Analyze grammar]

pravyāhṛtaṃ hi tāye sudhanur nāmena pṛṣṭhato mahyaṃ |
yadi eṣyati lubdhakaputrā dāsyātha imaṃ abhijñānaṃ || 16 ||
[Analyze grammar]

imam aṅgulīyakaṃ imāṃ ca tālīsagandhīkāṃ mālāṃ |
dāsyātha lubdhakaputrā bhartā mama svāmikasvāmi || 17 ||
[Analyze grammar]

abhivādanaṃ ca lubdhakā mama vacanā svāmikaṃ bhaṇeyātha |
pratigaccha hastināpuraṃ niyato niyamo vinābhāvo || 18 ||
[Analyze grammar]

pratyagrahesi mālāṃ ālambesi mudrikāṃ pramodanto |
api maraṇaṃ abhyupemi manoharāye va samāgamaṃ || 19 ||
[Analyze grammar]

te taṃ bhaṇanti lubdhakā sudhanuṃ ito eva tvaṃ nivartehi |
hastināpurasmiṃ nagare kā tuhyam abhukta varteyā || 20 ||
[Analyze grammar]

taṃ tasya naiva hṛdaye nāpi ca teṣāṃ śṛṇoti so vacanaṃ |
gantuṃ yevādhyavasito śatadruṃ ca mahānadīṃ tīrṇo || 21 ||
[Analyze grammar]

lubdhakā pi te vyavasthitā rājāmarṣo bhaveyā asmākaṃ |
yadi sudhanum evaṃrūpe atyayasmiṃ parityajeyāmaḥ || 22 ||
[Analyze grammar]

avatīrṇā te pi nadiṃ vyāghragaṇasiṃhavāraṇasaṃghoṣāṃ |
mṛgavihaṃgamānuyātāṃ manoramāṃ ca cakravākarutāṃ || 23 ||
[Analyze grammar]

tān tatkṣaṇena tīrṇā mahānadīṃ hansasārasābhirutāṃ |
vyāḍehi kinnarehi ca prapātajālāṃ suramaṇīyāṃ || 24 ||
[Analyze grammar]

evaṃ samentu satvā sarvehi priyehi abodhiprahīṇā |
yatha tasmiṃ samayasmiṃ samāgataḥ kinnariye sudhanuḥ || 25 ||
[Analyze grammar]

vicitragambhīrakatho bahuśruto kileśaghātī paravādimardano |
sa bhikṣu śobheta svayaṃbhuśāsane nabhe va candro paripūrṇamaṇḍalo || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 46

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: