Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

amarā nūnaṃ te nāma karmārasyāsi dārikā |
cittena bhūtaṃ prajānāsi kṣetraṃ vo dakṣiṇādiśi || 1 ||
[Analyze grammar]

kena te aṃjitaṃ śīrṣaṃ kenaṃ akṣī aṃjitā ca te |
vastrā ca kena te śuddhā yvāgu kṣudrā ca kena te || 2 ||
[Analyze grammar]

sutailā + + + śīrṣaṃ abhyaṃjanaṃ ca lāsakaṃ |
vastra-avastratā śuddhā yvāgū kṣudrā ca nodako || 3 ||
[Analyze grammar]

yadi taṃ nūnaṃ te tailaṃ aṃjanaṃ cāpi lolikā |
vastrā ca utsavikā te alpe devena varṣitā || 4 ||
[Analyze grammar]

tuvaṃ yam etaṃ himapāṇḍareṇa channaṃ kuṇḍaṃ harasi jīvanāye |
pṛcchāmi te abhare etam arthaṃ kasya taṃ bhaktaṃ harasi manojñe || 5 ||
[Analyze grammar]

+ + + + + + + + + + + + + + + |
+ + + + + + bhaktaṃ harāmi pādape || 6 ||
[Analyze grammar]

pitā te varṣatriṃśatko nelāyako pitāmaho |
daśavarṣāsi jātīye evaṃ dhāremi dārike || 7 ||
[Analyze grammar]

yasmiṃ pravutthe duḥkhitā te mātā bhavati durmanā |
te taṃ mātā ca mārgate kahiṃ so amare gato || 8 ||
[Analyze grammar]

yatra mṛtāś ca śvasanti dagdho ca puna dahyati |
jñātibhir vadhyate jñātis tatra mahyaṃ pitā gato || 9 ||
[Analyze grammar]

karmārabhastrāḥ śvasanti aṃgāraṃ puna dahyati |
lohaṃ lohena pīḍeti karmāraśālāṃ pitā gato || 10 ||
[Analyze grammar]

mārgaṃ pṛcchitā ākhyāhi kṣemaṃ akuṭilaṃ ṛjuṃ |
akaṇṭakaṃ ca no bhadre gaṃsāmi yavakacchakaṃ || 11 ||
[Analyze grammar]

yena saptābhiraṃgā ca dviguṇaplāśā ca pādapāḥ |
yena aśeśi na tena vrajesi na tena aśesi || 12 ||
[Analyze grammar]

yato yavā kadākhyā ca kovidārā ca phullitā |
vāmaṃ mārgaṃ grahetvāna gacchāmi yavakacchakaṃ || 13 ||
[Analyze grammar]

gaccha brāhmaṇa mārgeṇa bhakto taṃ bhakṣayiṣyasi |
pitṝhi putrā sidhyanti teṣāṃ māsena bhokṣyasi || 14 ||
[Analyze grammar]

śuṣkaṃ indhanaṃ veṇūhi karīraṃ tatra sidhyati |
teṣāṃ māsena bhokṣyāmi eṣa gaṃsāmi vo gṛhaṃ || 15 ||
[Analyze grammar]

vasa brāhmaṇa mo gṛhe yajño yam atra bheṣyati |
mātā me devarājena mahāyajñaṃ yajiṣyati || 16 ||
[Analyze grammar]

mātu te devarājasya yaṃ yajitaṃ yajiṣyati |
taṃ yajñam anubheṣyāmi eṣa gaṃsāmi te gṛhaṃ || 17 ||
[Analyze grammar]

nikkaṭṭakacchā sukṛtā tīkṣṇāgrā vaṭṭayāsikā |
sūcī karmāragrāmasmiṃ vikrīṇāmi vikrītha me || 18 ||
[Analyze grammar]

atra śaktīyo kriyanti nārācā atha tomarā |
ihaiva tāni kriyanti sūcīyo vaḍiśāni ca || 19 ||
[Analyze grammar]

unmattako si puruṣa athavāsi vicittako |
yo tvaṃ karmāragrāmasmiṃ sūcī kriṇitum icchasi || 20 ||
[Analyze grammar]

sūcī karmāragrāmasmiṃ vikretavyā prajānatā |
ācāryā eva jānanti karmaṃ sukaraduṣkaraṃ || 21 ||
[Analyze grammar]

sacet te bhadre jāneyā pitā sūcī mayā kṛtā |
svayaṃ va me pravāreyā prattaṃ te ca pitu varaṃ || 22 ||
[Analyze grammar]

imaṃ tāta niśāmehi śilpako yatha bhāṣati |
karmāraputro nipuṇo kuśalo sūcikārako || 23 ||
[Analyze grammar]

na me śrutā vā dṛṣṭā vā sūcī etādṛśā mayā |
tuṣṭo smi etena karmeṇa imāṃ kanyāṃ dadāmi te || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 44

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: