Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

prāṇaṃ na hiṃseya nadinnamādiye pāpaṃ ca karmaṃ manasāpi na caret |
sarve anārjaṃ parivarjeyāmaḥ tasmā hi asmād daharo na mṛyyati || 1 ||
[Analyze grammar]

na ca mo kadācid asti krodho na cāpi krudhyāma vayaṃ kadācit |
kruddhe pi no cāpi karoma kopaṃ tasmā hi asmād daharo na mṛyyati || 2 ||
[Analyze grammar]

śṛṇoma dharmaṃ asatāṃ satāṃ ca no cāpi dharmaṃ asatāṃ rocayāma |
asatāṃ hi tvasatāṃ rocayāmaḥ tasmā hi asmād daharo na mṛyyati || 3 ||
[Analyze grammar]

dadāma dānā bahuśo bahūni no cāpi no apriyo yācamāno |
dattvā ca dānā nanutapyamānā tasmā hi asmād daharo na mṛyyati || 4 ||
[Analyze grammar]

ye brāhmaṇā śravaṇaśīlavanto ghoṣeṣiṇo yācanakā upenti |
priyaṃ mo teṣāṃ śravaṇadarśanaṃ ca tasmā hi asmād daharo na mṛyyati || 5 ||
[Analyze grammar]

ye brāhmaṇā śravaṇaśīlavanto ghoṣeṣiṇo yācanakā caranti |
tān annapānair abhitarpayāmaḥ tasmā hi asmād daharo na mṛyyate || 6 ||
[Analyze grammar]

ye cāpi mo yācanakā upenti andhā anāthā kṛpaṇā anāyakāḥ |
tān annapānair abhitarpayāmaḥ tasmā hi asmād daharo na mṛyyate || 7 ||
[Analyze grammar]

vayaṃ ca bhāryāṃ anatikramāmo bhāryā pi asmān na atikramāti |
tato vayaṃ dharmacaryaṃ carāmaḥ tasmā hi asmād daharo na mṛyyati || 8 ||
[Analyze grammar]

yo jāyate so bhavate suśīlo susaṃyato suvrato ṛjubhūtaḥ |
adhyāpako bhoti samāptapādaḥ tasmā hi asmād daharo na mṛyyati || 9 ||
[Analyze grammar]

mātā pitā bhaginī bhrātaro ca ye cāpi jñātayo ananyapakṣikā |
carāma dharmaṃ paralokahetoḥ tasmā hi asmād daharo na mṛyyati || 10 ||
[Analyze grammar]

mātā pitā bhaginī bhrātaro ca ye ca kulapreṣyakarā bhavanti |
carāma dharmaṃ paralokadarśī tasmā hi asmād daharo na mṛyyati || 11 ||
[Analyze grammar]

dharmo hi vai rakṣati dharmacāriṃ chatraṃ mahantaṃ yatha varṣakāle |
eṣo nuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī || 12 ||
[Analyze grammar]

adharmacārī hi naro pramatto yāṃ yāṃ gatiṃ gacchati adharmacārī |
so naṃ adharmo carito hanāti sāmaṃ gṛhīto yatha kṛṣṇasarpo || 13 ||
[Analyze grammar]

na hi dharmo adharmo ca ubhau samavipākinau |
adharmo nirayaṃ neti dharmo prāpeti svargatiṃ || 14 ||
[Analyze grammar]

dharmo hi vai rakṣati dharmacāriṃ chatraṃ mahantaṃ yatha varṣakāle |
dharmeṇa gupto mama dharmapālo anyasya asthīni sukhī kumāro || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 42

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: