Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

catuṣpadānāṃ sarveṣāṃ mahā āsi samāgamo |
ārājakam idam asmākaṃ ko tra rājā bhaviṣyati || 1 ||
[Analyze grammar]

himavantaṃ parvatarājaṃ yo mo prathamo gamiṣyati |
ito saptame divase so yaṃ rājā bhaviṣyati || 2 ||
[Analyze grammar]

siṃhā vāghrā mṛgā caiva hastino vṛṣabhā vṛkā |
na śaknuvanti anvetuṃ gatā prathamā parvataṃ || 3 ||
[Analyze grammar]

prāsādikaṃ darśanīyaṃ himavantaṃ nagottamaṃ |
gatvāna vyāghrī prathamaṃ pravicāreti catuṣpadāṃ || 4 ||
[Analyze grammar]

gatvā catuṣpadā sarve vyāghrīṃ paśyanti te tahiṃ |
dṛṣṭvā ca ardditā abhūṣi istriye sma parājitā || 5 ||
[Analyze grammar]

na asti striyo rājāno na ca mo alikaṃ bhavet |
yaṃ vyāghrī patim iccheya so yaṃ rājā bhaviṣyati || 6 ||
[Analyze grammar]

mama gomayena kalpāni devakāryāṇi kriyanti |
ṛṣabho avaca tatra mama bhadre patiṃ varet || 7 ||
[Analyze grammar]

nityutthitaṃ sadā kilāntaṃ śakaṭehi lāṃgalehi ca |
no tādṛśaṃ patim icche manuṣye yadi bhavel loke || 8 ||
[Analyze grammar]

aham anucaropeto saṃgrāme aparājito |
hastināgo balī tatra mama bhadre patiṃ varet || 9 ||
[Analyze grammar]

siṃhasmiṃ nadamānasmiṃ tuvaṃ bhīto palāyasi |
chardagūtham eva sṛjaṃ neccheyaṃ tādṛśaṃ patiṃ || 10 ||
[Analyze grammar]

anupūrvasujātaskandho siṃho parvatagocaro hamasmi |
mṛgasaṃghā trasanti sarve tvaṃ bhadre mama bhartāraṃ varehi || 11 ||
[Analyze grammar]

saravākāravaropetaṃ giriṃ vā svayam āgataṃ |
etādṛśaṃ patim icche mūrdhnenāpi pratīcchitaṃ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 40

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: