Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

yvāgūpānaṃ adāsi suvarṇapīṭhakaṃ ca vastrayugaṃ ca |
bodhisatvo jyotipālo prārthayamāno bhavanirodhaṃ || 1 ||
[Analyze grammar]

so taṃ dānaṃ dattvā praṇidhesi lokanāyako asyāṃ |
devamanuṣyācaryo āryaṃ dharmaṃ prakāśeyyā || 2 ||
[Analyze grammar]

buddho tuvaṃ hohisi lokanāyako |
anāgate imasmiṃ bhadrakalpe |
kapilāhvaye ṛṣivadanasmiṃ śākiyo |
tadā tava praṇidhivipāko bheṣyati || 3 ||
[Analyze grammar]

catvāriṃśaṃ buddhasahasrāṇi nirvṛtā lokanāyakā buddhā |
yeṣu jino acari brahmacaryaṃ prārthayamāno bhavanirodhaṃ || 4 ||
[Analyze grammar]

paṃcāśa buddhasahasrāṇi nirvṛtā lokanāyakā buddhā |
yehi jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ || 5 ||
[Analyze grammar]

ṣaṇṇavati pratyekabuddhakoṭīni nirvṛttāni svayaṃbhuno |
yeṣu jina akāsi kālaṃ prārthayamāno bhavanirodhaṃ || 6 ||
[Analyze grammar]

aparimitā arhantakoṭī nirvṛtā yeṣu mahādhyāyīṣu |
jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 31

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: