Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

padminivanaṃ sucapalaṃ apagatatṛṇakhaṇḍapatrasaṃskāraṃ |
varasurabhikusumanikaraṃ karotha gandhodakasugandhaṃ || 1 ||
[Analyze grammar]

padminivane ca vātā tamālapatragandhavāsitaśarīrā |
siñcantu amṛtagandhāṃ madajananā ca palāyantu || 2 ||
[Analyze grammar]

agaruvaradhūpagarbhā samonamantu nabhato jaladharā taṃ |
padminivanaṃ chādetuṃ varacūrṇarasākulaṃ kṣipraṃ || 3 ||
[Analyze grammar]

ekaikaṃ ca drumavaraṃ dukūlapaṭṭorṇakośikārehi |
kalpayatha kalpavṛkṣān yatha divi devapradhānasya || 4 ||
[Analyze grammar]

sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā |
ādāya gandhamālyaṃ gaganapathagatā olīyanti || 5 ||
[Analyze grammar]

māndāravāṇa bharitā kācit saṃgeriyo bharitvāna |
haricandanasya kācit kāci punaḥ kalpaduṣyāṇāṃ || 6 ||
[Analyze grammar]

sthalajajalajaṃ ca mālyaṃ gṛhītvā apsarā muditacittā |
ratanā ābharaṇāni ca jambudvīpaṃ abhimukhīyo || 7 ||
[Analyze grammar]

caturāśītim anūnaṃ chatrasahasrāṇi devakanyāyo |
kanakaratanāmayāni ādāya nabhe pralīyanti || 8 ||
[Analyze grammar]

kūṭāgāraśatehi sphaṭikamaṇicitrehi lepanalepitaiḥ |
bharitam api antarīkṣaṃ duṣyaśatasamucchritapatākaṃ || 9 ||
[Analyze grammar]

gajaśvasanasannikāśā śāradameghā cābhivirocanti |
varasurabhikusumagandhā kamalotpalacampakavimiśrā || 10 ||
[Analyze grammar]

bhujagapatino pi muditā meghehi sugandhatoyabharitehi |
abhyokiranti gagaṇaṃ anyāni ca adbhutaśatāni || 11 ||
[Analyze grammar]

avagāhya taṃ vanavaraṃ devī sakhiparivṛtā jinajanetrī |
vicarati citrarathe devī amaravadhu yathā ratividhijñā || 12 ||
[Analyze grammar]

sā parikilantakāyā drumasya śākhāṃ bhujāya avalambya |
pravijṛmbhitā salīlā tasya yaśavato jananakāle || 13 ||
[Analyze grammar]

atha viṃśatiṃ sahasrā marukanyā āśu-r-eva sannipatitā |
devīṃ kṛtāṃjalipuṭāḥ idam avaca prasannasaṃkalpāḥ || 14 ||
[Analyze grammar]

adya jarāvyādhimathanaṃ janayiṣyasi amaragarbhasukumāraṃ |
devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ || 15 ||
[Analyze grammar]

mā khu janayī viṣādaṃ parikarma vayaṃ tavaṃ kariṣyāmaḥ |
yaṃ kartavyam udīraya dṛśyatu kṛtam eva tat sarvaṃ || 16 ||
[Analyze grammar]

atha caturi lokapālā saparivārā āśu-r-eva sannipatitā |
divyapraveṇihastā devim upagatā pradakṣiṇato || 17 ||
[Analyze grammar]

sarve pi devasaṃghā devīṃ parivārayitva ākāśe |
sthitā mālyagandhahastā svaparivāreṇopaśobhanti || 18 ||
[Analyze grammar]

dakṣiṇena hi pārśvena jāyante puruṣottamāḥ |
sarve puruṣaśārdūlā bhavanty atravihāriṇaḥ || 19 ||
[Analyze grammar]

kin taṃ na bhidyate pārśvaṃ tasyā jinajanetriye |
janentiye naraśreṣṭhaṃ vedanā ca na jāyati || 20 ||
[Analyze grammar]

manomayena rūpeṇa prādurbhonti tathāgatā |
evaṃ na bhidyate pārśvaṃ vedanā ca na jāyate || 21 ||
[Analyze grammar]

garbhāvāsapariśrānto saptadhā vikramate bhuvi |
diśāṃ ca praviloketi mahāhāsaṃ ca ūhati || 22 ||
[Analyze grammar]

atra kiṃ kāraṇam uktaṃ yaṃ sapta kramate kramān |
na ca aṣṭa na ca ṣaṣṭi atra āgamanaṃ śṛṇu || 23 ||
[Analyze grammar]

garbhāvāsapariśrānto sarvalokahito muniḥ |
paścimo garbhāvāso yaṃ atha vegena prakrami || 24 ||
[Analyze grammar]

bhūmau saptakrame nyaste devasaṃghā nilīyatha |
sahasā lokapālānām aṃkehi dharito muniḥ || 25 ||
[Analyze grammar]

atha varṣaṃ samutpadyi divyakusumaśīkaraḥ |
mandāravarajākīrṇaṃ divyacandanasaṃkulaṃ || 26 ||
[Analyze grammar]

dīrghakālaṃ udagrāś ca suramukhyāgradhūpanaṃ |
pramuṃciṣu vibhūṣārthaṃ tasya uttamabuddhinaḥ || 27 ||
[Analyze grammar]

yad arthañ ca viloketi diśāṃ apratipudgalaḥ |
tatrāham āgamaṃ vakṣye upadeśaṃ manoramaṃ || 28 ||
[Analyze grammar]

na so vidyati satvānāṃ deveṣu manujeṣu ca |
yasyaivaṃ saṃbhavo bhavet garbhokramaṇam eva ca || 29 ||
[Analyze grammar]

khadyotakanakanirbhāsaṃ pārśvaṃ jinajanetriye |
jāyate yadā sarvajñaḥ jāyanto carame bhave || 30 ||
[Analyze grammar]

jātamātrasya tac cittaṃ abhūt pravaravādino |
asti kaścit samabuddhi me cc' etaṃ tarkaṃ nivartituṃ || 31 ||
[Analyze grammar]

kecit saṃsārapāśena arttiyante yathā ahaṃ |
ityarthaṃ puruṣādityo diśāṃ sarvāṃ nirīkṣati || 32 ||
[Analyze grammar]

atha diśā vilokento paśyati vadatāṃ varo |
devakoṭisahasrāṇi tasmāt hāsaṃ pramuṃcati || 33 ||
[Analyze grammar]

taṃ jātamātram ity āhu devatā mārakāyikā |
cāturdvīpo mahākośo cakravartī bhaviṣyasi || 34 ||
[Analyze grammar]

athāsya hāso saṃbhavati na mama satvābhijānatha |
sarvajño sarvadarśī ca bhaviṣyaṃ puruṣottamaḥ || 35 ||
[Analyze grammar]

evam etaṃ praśaṃsanti viśeṣā upadeśakāḥ |
tathā hi narasiṃhānāṃ śāsanaṃ saṃprakāśitaṃ || 36 ||
[Analyze grammar]

yaṃ tiṣṭhantī janaye vīraṃ saṃkusumiteṣu śāleṣu |
śarīram avalambyamānā taṃ anativaraṃ jinaṃ vande || 37 ||
[Analyze grammar]

saṃpratijāto sugato samehi padehi dharaṇiṃ avatiṣṭhet |
sapta ca padāni agamā sarvāṃ ca diśāṃ vilokesi || 38 ||
[Analyze grammar]

taṃ sāmaṃ caṃkramantam anvāgami vījanaṃ ca cchatraṃ ca |
mā varaviduno kāye daṃśā maśakā ca nipatensuḥ || 39 ||
[Analyze grammar]

saṃpratijātaṃ sugataṃ devā prathamaṃ jinaṃ pratigṛhṇe |
paścāc ca taṃ manuṣyāḥ anativaraṃ aṅke dhārensuḥ || 40 ||
[Analyze grammar]

pratyagrahensu devāḥ sugataṃ dvātriṃśalakṣaṇapradarśiṃ |
paścāc ca taṃ manuṣyā anativaraṃ aṃke dhārensuḥ || 41 ||
[Analyze grammar]

nirvāyensu pradīpā mānuṣakā obhāsita 'bhūl lokaṃ |
saṃpratijāte sugate ulkādhāre naramarūṇāṃ || 42 ||
[Analyze grammar]

saṃpratijāte sugate udakārthikā pradhāvinsuḥ |
atha purato udupānā pūrā mukhato viṣyandensu || 43 ||
[Analyze grammar]

dvi vāridhārā udgami ekā śītasya ekā uṣṇasya |
yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya || 44 ||
[Analyze grammar]

eṣā prasūṣyati narendravadhūttamaṃ taṃ vatsaṃ vibuddhavarapuṣkaragarbhagauraṃ |
yo prāpsyate dharaṇimaṇḍagatottamārthaṃ māraṃ nihatya sabalaṃ tam upemi vīraṃ || 45 ||
[Analyze grammar]

amrakṣitā garbhamalena gātrā jātaṃ jale paṃkajam uttamaṃ vā |
vapuṣmato bālaraviprakāśo sabrahmakān amarān abhibhoti || 46 ||
[Analyze grammar]

tato jātamātro kule arcimasya atikramya dhīro padāni iha sapta |
samolokayitvā diśāṃ ūhasāsi ayaṃ dānim eko bhavo paścimo ti || 47 ||
[Analyze grammar]

tataś ca cchatraṃ ekaṃ vibhrājamānaṃ maṇīmuktaśreṣṭhaṃ parābhāvibhrājaṃ |
vidhūtena dāmena mandāravāṇāṃ bahū devaputrā nabhe dhārayensuḥ || 48 ||
[Analyze grammar]

sabālārkaśaṃkhapratīkāśavarṇaṃ varaṃ hemacchatraṃ nabhe dhārayensuḥ |
tato vījanīyo visṛṣṭā bhramensuḥ kareṇa gṛhītvā jinaṃ vījayensuḥ || 49 ||
[Analyze grammar]

tato puṇyagandhā sukhoṣṇā prabhūtā lahuṃ premaṇīyā hitā mānuṣāṇāṃ |
śivā nandanīyā tuṣārānubaddhā duve vāridhārā nabhe udgatāsuḥ || 50 ||
[Analyze grammar]

tato meruśṛṃgād anekaprakārā pramuktottarīyā samantormijātā |
bhṛśaṃ viśvagandhādhivāsānuvātā dṛḍhaṃ ṣaḍvikāraṃ mahīṃ kampayensuḥ || 51 ||
[Analyze grammar]

suvarṇasya rūpyamaṇīnāṃ śubhānā vimāneṣu devā satūryāvighuṣṭā |
sujātānujātaṃ jinaṃ prekṣamāṇā sacandrārkatāraṃ nabhaṃ śobhayensuḥ || 52 ||
[Analyze grammar]

ayaṃ so sadevaṃ sanāgaṃ sayakṣaṃ mahoghaṃ maharṣī jagaṃ uttaritvā |
tataḥ kṣemam ekāṃ diśaṃ prāpsyatīti prahṛṣṭā 'sya devā nabhe vyāharensuḥ || 53 ||
[Analyze grammar]

naro cetiyeṣu praviṣṭo akāmo mahālokanātho narendrāṇa śāstā |
yadā uttamāṃgena vandāpayensuḥ tato asya pādāni prādurbhavensu || 54 ||
[Analyze grammar]

tato devatā devatāṃ ity avocat na eṣo 'nurūpo mamaṃ vandamāno |
praṇāmaṃ ca eṣo yady anyasya kuryāt dṛḍhaṃ saptadhā asya mūrdhnaṃ phaleyā iti || 55 ||
[Analyze grammar]

rājakulaṃ ca kumāre praviṣṭe uvāca purohitaṃ nṛpatiḥ |
lakṣaṇavidhiguṇakuśalāṃ viprān paryeṣatha śīghraṃ || 56 ||
[Analyze grammar]

taṃ vijñāya ca devā maheśvarā nāma cittavaśavartī |
mā lakṣaṇā akuśalā vikalpayiṣyanti dvijasaṃghā || 57 ||
[Analyze grammar]

vigatamadamānadarpāḥ aṣṭa sahasrā maheśvaravarāṇāṃ |
devagaṇehi gurukṛtaṃ saṃpratijātaṃ upagamensuḥ || 58 ||
[Analyze grammar]

te rājakuladvāre śucivasanavarasthitā stimitaśabdā |
pratihārarakṣam abravīt sumadhurakaraviṃkarutaghoṣāḥ || 59 ||
[Analyze grammar]

rājavaraṃ upagamya brūvīhi ime lakṣaṇaguṇavidhijñāḥ |
tiṣṭhanti aṣṭasahasraṃ praviśensuḥ yadi anumatan te || 60 ||
[Analyze grammar]

sādhū ti pratiśrutvā pratihārarakṣo praviśya rājakulaṃ |
abravīt kṛtāṃjalipuṭo prītimanaso pṛthivīpālaṃ || 61 ||
[Analyze grammar]

atulabala dīptayaśasā kāraya rājyaṃ ciraṃ nihataśatruḥ |
dvāre te amarasadṛśās tiṣṭhanti praveṣṭum icchanti || 62 ||
[Analyze grammar]

pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī |
bhavati mama teṣu saṃkā na te manujā devaputrā te || 63 ||
[Analyze grammar]

paricaṃkramatāṃ teṣāṃ dharaṇirajo kramavarā na saṃkirati |
na ca sāna paśyāmi padaṃ pṛthivyām idaṃ api āścaryaṃ || 64 ||
[Analyze grammar]

gambhīrastimitaceṣṭā āryākārā praśāntadṛṣṭipathā |
vipulāṃ janenti prītiṃ janasya samudīkṣamānasya || 65 ||
[Analyze grammar]

anyaṃ ca dāni adbhutaṃ śarīracchāyā na dṛśyate teṣāṃ |
na ca teṣu sandhiśabdo caṃkramatāṃ śrūyate kaścit || 66 ||
[Analyze grammar]

niḥsaṃśayaṃ upagatā putravaraṃ tava naravarādhipa draṣṭuṃ |
abhinandya ca abhivandya ca paśyāsi ayonijāṃ devāṃ || 67 ||
[Analyze grammar]

varamālyagandhahastā līlāceṣṭā manoramaśārīrā |
dīpyantā iva śiriye asaṃśayaṃ pravaramarutas te || 68 ||
[Analyze grammar]

taṃ arcimo niśāmya vacanam idaṃ harṣakampitaśarīro |
abravīd bhaṇe sucapalaṃ praviśantu niveśanam udāraṃ || 69 ||
[Analyze grammar]

kiṃ kāraṇaṃ na edṛśāḥ prākṛtapuruṣāṇa bhonti ākārāḥ |
na pi mānuṣāṇa edṛśī ṛddhi bhavati yādṛśīṃ bhaṇasi || 70 ||
[Analyze grammar]

atha so pratihārarakṣo upagamya maheśvarān idam avocat |
prahvo kṛtāṃjalipuṭo praṇamya hṛṣṭo muditacitto || 71 ||
[Analyze grammar]

abhinandate narapatiḥ praviśantu bhavanto devapurakalpaṃ |
rājavṛṣabhasya veśmaṃ narādhipatinā anujñātāḥ || 72 ||
[Analyze grammar]

etaṃ śrutvā vacanaṃ aṣṭasahasraṃ maheśvaravarāṇāṃ |
praviśanti pārthivakulaṃ anihatakulavaṃśamukhyasya || 73 ||
[Analyze grammar]

atha arcimo pi rājā maheśvarāṃ dūrato niśāmetvā |
pratyutthito saparivāro gauravabalabhāvitaśarīro || 74 ||
[Analyze grammar]

tān avaca rājavṛṣabho svāgatam anurāgataṃ vaḥ sarveṣāṃ |
prīto 'smi darśanena praśamadamabalena ca bhavatāṃ || 75 ||
[Analyze grammar]

saṃvidyante imāni asmākaṃ āsanapradhānāni |
āstāṃ tāva bhavanto asmākam anugrahārthāya || 76 ||
[Analyze grammar]

atha te teṣv āsaneṣu bahuratanaviśuddhacitrapādeṣu |
vigatamadamānadarpā niṣīdi anavadyakarmāntāḥ || 77 ||
[Analyze grammar]

te kaṃcid eva kālaṃ āgamayitvā narādhipam avocat |
śṛṇvatu bhavāṃ prayojanaṃ yaṃ asmākam iha gamanāye || 78 ||
[Analyze grammar]

sarvānavadyagātraḥ utpanno lokasundaro tuhyaṃ |
putro kila manujapate lakṣaṇaguṇapāramīprāpto || 79 ||
[Analyze grammar]

vayam api lakṣaṇakuśalāḥ samarthā guṇadoṣalakṣaṇaṃ jñātuṃ |
yadi na gurutvaṃ bhavato paśyema mahāpuruṣarūpaṃ || 80 ||
[Analyze grammar]

so avaca haṃta paśyatha suvyapadeśakṣemaṃ mama putraṃ |
marumanujaharṣajananaṃ lakṣaṇaguṇapāramiprāptaṃ || 81 ||
[Analyze grammar]

atha sa mṛdukācilindikapraveṇiyaṃ guṇadharaṃ grahetvāna |
aṃkena vādicandraṃ upanāmayati suravarāṇāṃ || 82 ||
[Analyze grammar]

ālokayitva dūrāt maheśvarāḥ varakramān daśabalasya |
mūrdhani vigalitamukuṭā nipatensu mahītale hṛṣṭā || 83 ||
[Analyze grammar]

samā heṣṭā ca dīrghā ca āyatā ca ucchaṃga paṃcamā |
eṇi vṛhac ca tiṣṭhanto kośa nyagrodha te daśā || 84 ||
[Analyze grammar]

mṛdu jālā ca pratipūrṇā ekā ūrdhvāgra paṃcamā |
ślakṣṇacchavi haṃsāntarā ca utsadā ca te daśa || 85 ||
[Analyze grammar]

rasaṃ suvarṇa sīho ca samā śuklā ca paṃcamā |
samā prabhūtā brahmā ca nīlā gopakṣma te daśa || 86 ||
[Analyze grammar]

ūrṇā uṣṇīṣa śīrṣaṃ ca nātho dvātriṃśalakṣaṇo |
te dāni brāhmaṇā rājñā arcimena ucyanti || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 21

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: