Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tuṣitabhavanād atiyaśo cyaviṣyati anantajñātadarśāvī |
riṃcatha buddhakṣetraṃ + + + varalakṣaṇadharasya || 1 ||
[Analyze grammar]

te śrutva buddhaśabdaṃ pratyekajināḥ maheśvaravarāṇāṃ |
nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī || 2 ||
[Analyze grammar]

sarveṣāṃ bodhisatvānāṃ janetvā puruṣottamāṃ |
carame saptame divase mātā jahati jīvitaṃ || 3 ||
[Analyze grammar]

atra kiṃ kāraṇaṃ bhavati yadi sarvajñamātaro |
janetvā puruṣaśreṣṭhaṃ śīghraṃ jahanti jīvitaṃ || 4 ||
[Analyze grammar]

vasanto tuṣite kāye bodhisatvo mahāsmṛtiṃ |
labhate śubhakarmeṇa parīkṣanto janetriyaṃ || 5 ||
[Analyze grammar]

yasyeha pariśeṣaṃ syā nārīye jīvitaṃ bhavet |
divasāni sapta māsā ca daśa tasyā uram otaret || 6 ||
[Analyze grammar]

kiṃ kāraṇaṃ ayuktaṃ hi asmadvidham anuttaraṃ |
dhāretvā uttare kāle maithunaṃ parisevituṃ || 7 ||
[Analyze grammar]

athāpi pratiseveyuḥ kāmāṃ sugatamātari |
na pitā devasaṃghānāṃ bhinnavṛtto ti vakṣyate || 8 ||
[Analyze grammar]

bhagavāṃ ca nāma kāmānāṃ doṣāṃ satataṃ bhāṣati |
atha ca lokanāthasya mātā kāmāṃ niṣevati || 9 ||
[Analyze grammar]

ye ca nṛpatināṃ veśmasthāni ratnakaraṇḍakā |
ratanaṃ puruṣaśreṣṭhā bhājanaṃ jinamātara iti || 10 ||
[Analyze grammar]

paśyati vilokayanto lokaṃ atha arcimasya orodhe |
nārīṃ amaravadhunibhāṃ vidyullatānibhāṃ iva sudīpāṃ || 11 ||
[Analyze grammar]

so tāṃ niśāmya jananīṃ āmantrayate amarāṃ cyaviṣyāmi |
antimam upeṣyi vāsaṃ garbhe marumānuṣasukhārthaṃ || 12 ||
[Analyze grammar]

taṃ avaca devasaṃgho kṛtāṃjalipuṭo varābharaṇadhārī |
ṛdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa || 13 ||
[Analyze grammar]

vayaṃ api lokahitāya manoramām ośiritva kāmaratiṃ |
pūjārthaṃ tava atideva manuṣyaloke vasiṣyāmo || 14 ||
[Analyze grammar]

te vimalaruciravarṇaṃ mandāravapuṣpavarṣam ākāśe |
pravarṣinsu udagracittāḥ śuciṃ sumadhurāhi vācāhi || 15 ||
[Analyze grammar]

yam amaravasanā praśamanamanoramā śokaduḥkhavinimiśrā|
na nandasi na ca niṣevasi kāmān idam adbhutaṃ tubhyaṃ || 16 ||
[Analyze grammar]

yaṃ pi abhibhūya marugaṇaṃ jambūnadaparvatopamaprakāśo |
udyotayasi daśa diśāṃ surarṣabha idaṃ āścaryaṃ || 17 ||
[Analyze grammar]

abhibhavasi devasaṃghāṃ samaheśvaradānavāṃ samāragaṇāṃ |
tārāgaṇāṃ khagacarāṃ amitamati idaṃ pi āścaryaṃ || 18 ||
[Analyze grammar]

kiṃ cāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru |
api tu aravindanayanā bhaviṣyasi gatir naramarūṇāṃ || 19 ||
[Analyze grammar]

atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya |
ānandito marugaṇaḥ ghoṣeti diśāhi sarvāhi || 20 ||
[Analyze grammar]

eṣā ca vartati kathā tuṣitapure sā ca apratimā sudīpā |
rājño 'rcimasya mahiṣī rājānam upetya idam āha || 21 ||
[Analyze grammar]

sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā |
sahitam idaṃ arcimasya sumadhuram idam abravi sudīpā || 22 ||
[Analyze grammar]

ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha |
tvayā vinā rājarṣabha rajanīm imāṃ kṣapayituṃ chando || 23 ||
[Analyze grammar]

śataraśmisya naravarā prāsādavarasya uttamāṃ bhūmiṃ |
śayanavaram āruhe yatra kumudavasanasannibhaṃ vimalaṃ || 24 ||
[Analyze grammar]

tena vacanena tuṣṭo devīye arcimāṃ manāpena |
āmantrayati naravaro parivāram udagrasaṃkalpo || 25 ||
[Analyze grammar]

prativedayantu me laghu śataraśmiṃ pravarakusumasaṃcchannaṃ |
muktakusumāvakīrṇaṃ karotha divi devabhuvanaṃ vā || 26 ||
[Analyze grammar]

osaktapaṭṭadāmaṃ śataraśmiṃ śobhatāṃ capalam eva |
varahemajālacchannaṃ sumeruvaraśṛṃgasaṃkāśaṃ || 27 ||
[Analyze grammar]

caturaṃginī ca senā saśūlanārācatomaravicitrā |
parivārayatāṃ capalaṃ śataraśmimanojñasaṃghātaṃ || 28 ||
[Analyze grammar]

osṛṣṭā yevājñā narapatinā sajjaṃ eva ca sarva |
kṛtvā tatra svakulaṃ rājānam upetya idam āhu || 29 ||
[Analyze grammar]

varṣasahasram anūnaṃ āyuḥ paripāletu mahīpālo |
sajjaṃ ti vimānavaraṃ śobhati tava harṣasaṃjananaṃ || 30 ||
[Analyze grammar]

atha sā amaravadhunibhā devī utthāya āsanavarāto |
abravīt mahīpativaraṃ āditye astamitamātre || 31 ||
[Analyze grammar]

eṣā samādiyāmi prāṇiṣu avihiṃsaṃ brahmacariyaṃ ca |
viramāmi cāpy adinnān madyād anibaddhavacanāc ca || 32 ||
[Analyze grammar]

akhilavacanāc ca naravara prativiramāmi tathaivaṃ paiśūnyāt |
paruṣavacanāc ca narapati viramāmi ayaṃ mama cchando || 33 ||
[Analyze grammar]

parakāmeṣu ca īrṣyāṃ na saṃjaneṣyaṃ nāpi abhidrohaṃ |
bhūteṣu upajaneṣyaṃ viparītamatiṃ ca vijahāmi || 34 ||
[Analyze grammar]

ekādaśaprakāraṃ śīlaṃ sevāmy ahaṃ pṛthivīpāla |
rajanīm imām anūnām evaṃ mama jāyate chandaḥ || 35 ||
[Analyze grammar]

api ca kkhu bhūmipālā kāmavitarko mā māṃ pratikāṃkṣi |
preṣaya mā te apuṇyaṃ bhaveya mama brahmacāriṇiye || 36 ||
[Analyze grammar]

sarve tava saṃkalpāṃ paripuremīti pārthivo avaci |
abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca te vaśyaṃ || 37 ||
[Analyze grammar]

sā strīsahasram agryaṃ anuraktaṃ gṛhya taṃ vimānavaraṃ |
abhiruhya abhiniṣīde manāpaparipūrṇasaṃkalpā || 38 ||
[Analyze grammar]

sā kañcid eva kālaṃ tasmiṃ himakumudapuṇḍarīkanibhe |
śayane prasamadamaratā tuṣṇīṃbhāvena kṣepayati || 39 ||
[Analyze grammar]

sā dāni dakṣiṇena pārśvena parinyāse śarīravaraṃ |
kusumalatā va drumavaraṃ śayanaṃ parivelliyāśāyitā || 40 ||
[Analyze grammar]

atha tāṃ niśāmya śayanopagatāṃ devīṃ divi pramadārūpanibhāṃ |
tuṣitālayā cyaviya devagaṇāḥ prāsādamūrdhni pratisthihiṃsu || 41 ||
[Analyze grammar]

te mūrdhanā abhinatā sarve hṛṣṭā kṛtāṃjalipuṭāḥ amarā |
vandanti tāṃ vipulapuṇyadharāṃ devīṃ jinasya jananīṃ śayane || 42 ||
[Analyze grammar]

atha kautūhalaparaṃ saṃjaniyā bahudevakanyā śucimālyadharā |
jinamātur upagatā draṣṭumanā prāsādamūrdhni pratiṣṭhihiṃsu || 43 ||
[Analyze grammar]

upasaṃkramitvā śayanopagatāṃ devīṃ niśāmya varavidyunibhāṃ |
prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṣi divijaṃ kusumaṃ || 44 ||
[Analyze grammar]

mānuṣyakaṃ pi kila edṛśakaṃ rūpaṃ sujātam idam āścaryaṃ |
kaṃcit kālaṃ sthihiya-m-antarato nāyaṃ samā maruvadhūhi bhave || 45 ||
[Analyze grammar]

līlāṃ niśāmayatha he sakhikā pramadāy' imasya yatha opayikāṃ |
śayane virocati manaṃ harati vibhrājate kanakamarīcir iva || 46 ||
[Analyze grammar]

ayan taṃ dhareṣyati mahāpuruṣaṃ atyantadānadamaśīlarataṃ |
sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū || 47 ||
[Analyze grammar]

cāpodare karatalapratime vararomarājivicitre rucire |
iha so bhaviṣyati anantamatiḥ satataṃ alipta aśubhena śuci || 48 ||
[Analyze grammar]

bahudīrgharātranicitaṃ kuśalaṃ pramadāy' imasya vipulaṃ paramaṃ |
yā taṃ dhareṣyati anantaguṇaṃ cirarātrasannicitapuṇyabalaṃ |
anurūpā tvaṃ ca pramadā pravarā mātā sa caiṣa puruṣapravaro |
putro prahīnavanatho virajo kiṃ hāyate tava narendavadhū || 49 ||
[Analyze grammar]

atha rākṣasā vividharūpadharā āṇattā divi parito capalaṃ |
tiṣṭhantu bho pravaraśastradharāḥ sarvadiśā kurutha asaṃvaraṇā || 50 ||
[Analyze grammar]

teṣām anantara dvijihvagaṇā ārakṣahetu diśatāsu sthitāḥ |
vātaṃ pi yeṣa calitaṃ śruṇiya krodhaṃ samutpatati agnisamo || 51 ||
[Analyze grammar]

teṣām anantaragatās thapitā yakṣāḥ pradīptaśikharā vikṛtā |
ye duṣṭacittā vinivārayātha mā ca vadhaṃ kurutha kasya cāpi || 52 ||
[Analyze grammar]

teṣām anantarasthitā balavāṃ gandharvasaṃgho śubharūpadharāḥ |
ārakṣahetu śubhacāpadharā varalakṣaṇā vipulabuddhimato || 53 ||
[Analyze grammar]

catvāri lokapatino sthapitā gagane svayaṃparivāreṇa saha |
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro || 54 ||
[Analyze grammar]

tridaśehi sārdhaṃ tridaśapravaro sthitu antarīkṣe varacakradharo |
aciraṃ cyaviṣyati cyutiṃ caramāṃ ākāṃkṣamāṇa sukhaṃ apratimaṃ || 55 ||
[Analyze grammar]

devīya mūle bahu devagaṇā kṛtvā daśāṃguliṃ natābhimukhā |
samudīrayanti vacanaṃ madhuraṃ ullokayanti tuṣiteṣu jinaṃ || 56 ||
[Analyze grammar]

vyavadānasannicitapuṇyabalā samayo khu antimam upetu bhavaṃ |
sajjā tāva bhavati te jananī anukampa dāni duḥkhitāṃ janatāṃ || 57 ||
[Analyze grammar]

eṣo cyavāmi iti muṃci girāṃ śubhaṃ vacanaṃ udīrayi + + + + + + |
atha supinaṃ janani jinasya tasmiṃ kṣaṇe paśyate varavipākaphalaṃ || 58 ||
[Analyze grammar]

himarajatanibho se ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo |
udaram upagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ || 59 ||
[Analyze grammar]

kiṃ kāraṇaṃ suravareṇa prabhā pramuktā candrāṃśuśītalatarā kanakāvadātā |
yenāsureśvaragaṇā manujeśvarāś ca prahlāditā ca narakā jvalanārcikalpā || 60 ||
[Analyze grammar]

ye tatra tatra janatāṃ pratipālayanti saṃsārapaṃjaragatāṃ madanābhibhūtāṃ |
teṣāṃ vimokṣakaraṇena mahāyaśena āmantraṇārthaṃ anaghena prabhā pramuktā || 61 ||
[Analyze grammar]

muṃcatha amarā purāṇi na kila prāmodyasya ayaṃ kālaḥ |
jarāmaraṇapuraṃ bhettuṃ kālo jñānaprahāreṇa || 62 ||
[Analyze grammar]

so nadiya siṃhanādaṃ narasiṃho cyavanakālasamayasmiṃ |
antarahito kṣaṇena narendrabhavane samutpadye || 63 ||
[Analyze grammar]

yo so tuṣitaṃ kāyaṃ obhāseti śubhena varṇena |
devapurāc cyavamāno anativaro lokapradyotaḥ || 64 ||
[Analyze grammar]

sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇā prajā sarvā |
varṇen' obhāseti anativaraḥ lokapradyoto || 65 ||
[Analyze grammar]

āścaryam adbhutam idaṃ paśyatha yāvat maharddhikaḥ śāstā|
smṛtimāṃ susaṃprajāno mātuḥ kukṣismiṃ okrānto || 66 ||
[Analyze grammar]

yāvac ca naravarapravara uttamalakṣaṇasamaṃgi asthāsi |
mātāye kukṣismiṃ smṛtimatimāṃ saṃprajāno ca || 67 ||
[Analyze grammar]

tato ayaṃ sāgaramerumaṇḍalā prakampitā ṣaḍvidham āsi medinī |
kṛto ca loko vimalo manoramo mahāndhākārāpanudasya tejasā || 68 ||
[Analyze grammar]

so 'yaṃ mahānubhāvo smṛtiṃāṃ tuṣitabhavanāc cyavitvāna |
pāṇḍaravarāhakanibho bhavitva gajarūpī ṣaḍḍanto || 69 ||
[Analyze grammar]

vīrāsane śayantiye poṣadhikāye viśuddhavasanāye |
smṛto saṃprajāno kuśalo mātuḥ kukṣismiṃ okrāntaḥ || 70 ||
[Analyze grammar]

sā ca rajanīprabhāte ākhyāsi bhartuno manāpasya |
rājavara pāṇḍaro me gajarājā kukṣim okrānto || 71 ||
[Analyze grammar]

taṃ śṛṇuya bhartu rājā vaipaṃcanikāṃ samāgatāṃ avaci |
supinasmiṃ asyā sarve bhaṇātha bhūtaṃ phalavipākaṃ || 72 ||
[Analyze grammar]

te tatrāpi avaciṃsu nimittikā pṛcchitā svayaṃ rājñā |
dvātriṃśallakṣaṇadharo kukṣiṃ devīya okrānto || 73 ||
[Analyze grammar]

hṛṣṭo bhavāsi naravara yasya tava kulasmiṃ pratyutpanno |
pṛthivīdhara varagarbho anupamasatvo mahāsatvo || 74 ||
[Analyze grammar]

yatha maya paurāṇānām ācāryāṇāṃ svayaṃ samupāhṛtaṃ |
dve 'sya gatayo ananyā bhavanti naravīraśārdūla || 75 ||
[Analyze grammar]

yadi āsiṣyati agāre mahīpati hoti saratano maharddhiko |
nityānubaddhavijayo rājaśatasahasraparivāro || 76 ||
[Analyze grammar]

atha khalu pravrajiṣyati cāturdvīpāṃ mahīṃ vijahiyāna |
hohiti ananyaneyo buddho tenā naramarūṇāṃ || 77 ||
[Analyze grammar]

caturo pi lokapālā rakṣām akarinsu lokanāthasya |
mā kocī ahitaiṣī namucibalanudaṃ vihiṃseya || 78 ||
[Analyze grammar]

sahasrāṇi devānām arcimapuram upagatāni tuṣṭāni |
ārakṣārthaṃ + + + varabuddhino amarapuram iva || 79 ||
[Analyze grammar]

manoramaṃ dīpavatīpuram uttamaṃ kṛtam anuviśantehi |
manomayavikramagatehi amaragaṇehi abhivirocati || 80 ||
[Analyze grammar]

devīṃ parivāretvā maheśvaragaṇānāṃ kila sahasrāṇi |
aṣṭau gagaṇatalagatā ākāśagatā abhiniṣaṇṇā || 81 ||
[Analyze grammar]

teṣāṃ dāniṃ pṛṣṭhato indrasahasrāṇi vimalaśikharāṇi |
subahūni bahuguṇasya ārakṣārthaṃ niṣaṇṇāni || 82 ||
[Analyze grammar]

teṣāṃ dāniṃ pṛṣṭhato devendrāṇāṃ sahasranayutāni |
kāmāvacarā devā niṣaṇṇā gagane nirālambe || 83 ||
[Analyze grammar]

teṣāṃ devagaṇānāṃ pṛṣṭhato asurā asurāṇāṃ ca dvijihvagaṇā |
yakṣāś ca vikṛtarūpā rākṣasasaṃghāś ca sanniṣāṇṇā || 84 ||
[Analyze grammar]

etāye vidhiye gagaṇaṃ amaraśatasahasrasaṃkulaṃ śrīmaṃ |
atyantasupariśuddhaṃ kuśalam upacitaṃ hi virajena || 85 ||
[Analyze grammar]

svapnāntare yā pramadā dadarśa sūryaṃ nabhā kukṣim anupraviṣṭaṃ |
prasūyate sā varalakṣanāṃgaṃ so bhavati rājā balacakravarti || 86 ||
[Analyze grammar]

svapnāntare yā pramadā dadarśa candraṃ nabhā kukṣim anupraviṣṭaṃ |
prasūyate sā naradevagarbhaṃ so bhavati rājā varacakravartī || 87 ||
[Analyze grammar]

svapnāntare yā pramadā dadarśa śvetaṃ gajaṃ kukṣim anupraviṣṭaṃ |
prasūyate sā gajasattvasāraṃ so bhavati buddho budhitārthadharmo || 88 ||
[Analyze grammar]

kukṣiṃ prabhāsayantaṃ kanakavapuṃ pravaralakṣaṇasamaṃgiṃ |
dhāremi cakravartiṃ varapuruṣaṃ rājaśārdūlaṃ || 89 ||
[Analyze grammar]

gajaṃ ratnaśreṣṭhaṃ madanabalavegāpanayanaṃ pradīpaṃ lokasya tamatimiramohāpanayanaṃ |
guṇānāṃ koṣaṃ tvaṃ aparimitaratnākaradharaṃ dharesi rājarṣi apratihatacakraṃ amararuciṃ || 90 ||
[Analyze grammar]

yathā mama na rāgadoṣā prasahanti narendragarbham upalabhya |
niḥsaṃśayaṃ bhaviṣyati samaruci yatha niścarati vācā || 91 ||
[Analyze grammar]

anyaṃ ca dāni paśyatha āścaryaṃ tasyā devaparṣāye |
tāva vipulāye yā kathā abhū paramaharṣasaṃjananī || 92 ||
[Analyze grammar]

na ca kāmakathānyā vā nāpy apsarasāṃ kathā na gītakathā |
na ca vādyakathā teṣāṃ na pi bhuktakathā na pānakathā || 93 ||
[Analyze grammar]

nābharaṇakathā teṣāṃ na pi vastrakathā pravartati kadācit |
yānodyānakathā yā nodyānakathā vā manasāpi na jāyate teṣāṃ || 94 ||
[Analyze grammar]

sādhū puṇyabalavato dyutī anupamā sadevakaṃ lokaṃ |
abhibhavati nāyakasya vikasati eṣā kathā tatra || 95 ||
[Analyze grammar]

sādhuṃ garbhāvakramaṇām anopamaṃ rūpapāramigatasya |
iti vikasati bahuvidhā kathā pariṣāmadhye etasmiṃ || 96 ||
[Analyze grammar]

sādhūhi nirāmiṣehi saṃjñāpadehi kṣapenti taṃ kālaṃ |
varabuddhino iyaṃ api kathā vikasati pariṣāmadhye || 97 ||
[Analyze grammar]

evaṃ ca bahuprakārāṃ kathāṃ kathentā ramanti devagaṇā |
rūpaṃ varṇaṃ tejaṃ balaṃ ca virajasya kathayantā || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 20

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: