Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tathaiva ca rājagṛhe purottame paropahāraṃ bhagavāṃ pravṛttavāṃ |
samutkarṣesi svavidhānakovido upālino taṃ vacanopahāraṃ || 1 ||
[Analyze grammar]

tathā paraṃ merutaṭe samāgatāṃ sa vādisiṃho vaśināṃ vaśī vaśī |
paropahāraṃ bhagavāṃ sa bhikṣusaṃghasya taṃ idam avacā mahāmunir iti || 2 ||
[Analyze grammar]

etāṃ sarvāṃ pravakṣyāmi upahārāṃ manoramāṃ |
tasya satvapradhānasya śṛṇu vikrīḍitaṃ śubhaṃ || 3 ||
[Analyze grammar]

utpanne puruṣaśreṣṭhe dharmacakre pravartite |
kaliṃgarājā kārayati rājyaṃ sphītam akaṇṭakaṃ || 4 ||
[Analyze grammar]

nāmena abhayo nāma tasyedaṃ darśanaṃ abhūt |
śubhāśubhānāṃ karmāṇāṃ phalaṃ nāstīti niścayaḥ || 5 ||
[Analyze grammar]

paraloko tathā nāsti dānaphalaṃ kvacid yatra |
vītarāgo vītadoṣo vītamoho na vidyate || 6 ||
[Analyze grammar]

so taṃ ca darśanaṃ prāpya janatāṃ sannipātayet |
svakāṃ dṛṣṭiṃ samākhyāti paścāc ca na nivartate || 7 ||
[Analyze grammar]

yadi mahyaṃ pitā bruyāt pratyakṣaṃ mama agrataḥ |
svayam upagamya evan tac chraddadhe tadā tathā || 8 ||
[Analyze grammar]

sarvadā sa tadā āsi śīlavāṃ maitramānaso |
yadi tasya phalam asti tasya devapuraṃ gatiḥ || 9 ||
[Analyze grammar]

devabhūto mama jñātvā imāṃ dṛṣṭiṃ vimocayet |
ity uktvāsti paraloko dṛṣṭiṃ muñcāhi pāpakāṃ || 10 ||
[Analyze grammar]

yasya ca paralokasya pravṛttir nopalabhyate |
tasmāt pitā mamāgatvā saṃpraharṣayatu mānasaṃ || 11 ||
[Analyze grammar]

tato lokānukampārthaṃ kāruṇo mahadviśāradaḥ |
kaliṃgarājasya rūpaṃ nirmaṇati svayaṃ muniḥ || 12 ||
[Analyze grammar]

prāsādavaraṃ āruhya antaḥpuragato tathā |
antaḥpurasya darśeti yat taṃ prakṛtidarśanaṃ || 13 ||
[Analyze grammar]

tato sa nirmito rājā antarīkṣagatasthitaḥ |
rājānam abhayaṃ dhīro uvāca puruṣottamaḥ || 14 ||
[Analyze grammar]

parityajya svakāryāṇi parakāryeṣu vyāpṛtaḥ |
mithyādarśanasaṃyuktaṃ arājyaṃ rājyasaṃjñitaṃ || 15 ||
[Analyze grammar]

adya bhave gatī tubhyaṃ narako dāruṇo mahat |
ye ca te darśayiṣyanti teṣām api ca sā gati || 16 ||
[Analyze grammar]

anyān hi vihato hanti naṣṭo nāśayate parāṃ |
andhīkaroti anyā pi svayam andhavyapatrapo || 17 ||
[Analyze grammar]

sumuṣṭo muṣase anyā mṛto ca mārase parāṃ |
sukhitān api satvā tvaṃ duḥkhāpayasi durmate || 18 ||
[Analyze grammar]

nimagno kāmapaṃkasmiṃ gṛddhu kām eṣu mūrcchitaḥ |
paralokaṃ draṣṭukāmo dharmāṇāṃ nayanaṃ nṛpaḥ || 19 ||
[Analyze grammar]

asthānam etaṃ bhūmipati yas tvaṃ kāmaparāyaṇaḥ |
asamartho tahiṃ gantuṃ paralokam imaṃ prabho || 20 ||
[Analyze grammar]

āsvādaṃ pi tu kāmeṣu buddhvā doṣān tathaiva ca |
kāme niḥsaraṇajñasya te vai jāne paraṃparāṃ || 21 ||
[Analyze grammar]

etac chrutvā naraśreṣṭho abhayo kampito bhayāt |
prahvo idam uvāca taṃ antarīkṣe sudarśanaṃ || 22 ||
[Analyze grammar]

śraddadhāmi taṃ te deva evam etaṃ nānyathā |
prasīda bhava me nātha abhayaṃ parimocaya || 23 ||
[Analyze grammar]

tadvasāntaḥpurāmātyaḥ śāstā me apratipudgalaḥ |
vinayavaśī tavāsmi tathānyā janatā bahu || 24 ||
[Analyze grammar]

paropahāra iti eṣas tena paramabuddhinā |
vṛtto anugrahārthāya satvānāṃ varabuddhinā || 25 ||
[Analyze grammar]

devī kusumbharājasya kusumā iti viśrutā |
iṣṭā kusumbharājasya strīsahasrāṇam uttamā || 26 ||
[Analyze grammar]

tasya mātā pitā caiva jīrṇā daṇḍaparāyaṇā |
dhītaram evam āhansu kusume putri he śṛṇu || 27 ||
[Analyze grammar]

vayaṃ jīrṇā tuvaṃ bālā kāmapralulitā asi |
icchema pratisṛjyantau icchema maraṇam ātmanaḥ || 28 ||
[Analyze grammar]

etac ca vacanaṃ śrutvā kusumā labhate mataṃ |
avarṇo yaṃ mama asyā yady ambātāto praghātyate || 29 ||
[Analyze grammar]

dāsyāmi viṣasaṃyuktaṃ bhaktam eṣāṃ sudāruṇaṃ |
bhuktvā yena ubhāv etau mariṣyanti na saṃśayaḥ || 30 ||
[Analyze grammar]

yadāsyā niścitā buddhi mātāpitṛṣu dāruṇā |
tato utpādaye śāstā kāruṇyaṃ kusumāṃ prati || 31 ||
[Analyze grammar]

tataḥ kusumāye śāstā mātaraṃ pitaraṃ tathā |
apanāmayati saṃbuddho anyau sthāpeti nirmitau || 32 ||
[Analyze grammar]

kusumā viṣasaṃyuktaṃ taṃ bhojanam āpadyati |
nirmitān āha bhuṃjantu ambā tāto ca bhojanaṃ || 33 ||
[Analyze grammar]

avikampamānā bhuṃjanti bhojanaṃ jinanirmitāḥ |
na caiṣāṃ bādhate kiṃcit kāyaṃ nirmitakā hi te || 34 ||
[Analyze grammar]

dvitīyaṃ divasaṃ caiva tṛtīyaṃ caturthaṃ paṃcamaṃ |
viṣasaṃyuktaṃ bhuktvāna sudhāṃ va yāpenti nirmitau || 35 ||
[Analyze grammar]

tataḥ kṛtāṃjalī bhūtvā kusumā nirmitāṃ bravīt |
ātmānaṃ me nivedayatha anugrāhyā yadi ahaṃ || 36 ||
[Analyze grammar]

tāṃ yācamānāṃ prāñjalikāṃ kusumāṃ nirmitā bravīt |
yā tavāpatti jānātha tathā ca anutiṣṭhatha || 37 ||
[Analyze grammar]

buddhaḥ puruṣaśārdūlaḥ dvātriṃśavaralakṣaṇaḥ |
utpannaḥ kulasaṃpannaḥ sarvavidyāguṇānvitaḥ || 38 ||
[Analyze grammar]

tasya sarvaṃ guṇābhūtaṃ atītānāgatasthitaṃ |
viditaṃ vādisiṃhasya atra vijaha saṃśayaṃ || 39 ||
[Analyze grammar]

prāsādavaram āruhya sastryāgāro sa pārthivaḥ |
yāced darśanam icchāma vayaṃ sarvārthadarśinaḥ || 40 ||
[Analyze grammar]

taṃ sarvaguṇasaṃpannaṃ vanditvā śaraṇaṃ vraje |
tato asmākaṃ yaṃ tatraiva pṛcchasi vakṣyate jino || 41 ||
[Analyze grammar]

sādhū ti pratiśrutvāna nirmitāṃ prati so tadā |
rājā sāntaḥpuro śīghraṃ prāsādam abhirūḍhavāṃ || 42 ||
[Analyze grammar]

satvaraṃ sa prahvo rājā sastryāgāro kṛtāṃjaliḥ |
imāṃ vyāharate rājā vācāṃ kusumayā saha || 43 ||
[Analyze grammar]

ye sarvaguṇasaṃpannā lokānām anukampakā |
gṛhītā atyantaṃ teṣāṃ sāñjalī saumanasyakā || 44 ||
[Analyze grammar]

tato amantraye śāstā śrāvakāṃ śāsane ratāṃ |
cāruvarṇaṃ siṃhahanuṃ dṛḍhabāhuṃ aninditaṃ || 45 ||
[Analyze grammar]

kīrtimantaṃ mahānāgaṃ ca cāturantaṃ mahābalaṃ |
nīlakeśaṃ ca buddhaṃ ca śāntaṃ sāstraviśāradaṃ || 46 ||
[Analyze grammar]

tathā śārasam atulyaṃ guptakāmam aninditaṃ |
siṃhanandiṃ viśālākṣaṃ lakṣaṇeyam anuttamaṃ || 47 ||
[Analyze grammar]

eṣa bhikṣavo gacchāmi śāstāram anubandhatha |
kusumāṃ pramukhāṃ kṛtvā vineṣyāmi bahuṃ janaṃ || 48 ||
[Analyze grammar]

sādhū ti te pratiśrutvā vaśībhūtā svayaṃbhuvaḥ |
parivārayitvā saṃbuddhaṃ idaṃ vacanam āhu te || 49 ||
[Analyze grammar]

asmākaṃ pi pādo vīrā vihaṃgamadhyam akramaḥ |
anuyāsyāma saṃbuddhaṃ yatra gacchati cakṣumāṃ || 50 ||
[Analyze grammar]

nimeṣāntareṇa saṃprāpto bhagavāṃ śiṣyasaṃvṛtaḥ |
nagaraṃ kusumāyās tu anukampāya prāṇināṃ || 51 ||
[Analyze grammar]

ākāraṃ vajrapāṇisya nāyako abhinirmiṇe |
devasaṃghaṃ ca manasā dhyāye dhyānaviśāradaḥ || 52 ||
[Analyze grammar]

prabhāmaṇḍalam utsṛje yojanāni caturdaśa |
devatā ca abhivādenti yātrāṃ paramabuddhinaḥ || 53 ||
[Analyze grammar]

tato ca kusumā devī prahvī sugatam abravīt |
eṣā te prāñjalī nātha pādāṃ icchāmi vanditaṃ || 54 ||
[Analyze grammar]

tataḥ pratiṣṭhito śāstā prāsādavaramūrdhani |
prabhayā ca diśā sarvā abhibhūya yaśaskaraḥ || 55 ||
[Analyze grammar]

tato ca kusumā devī saha rājñā jinakramāṃ |
vandate parivāro ca deviye narapuṅgavaṃ || 56 ||
[Analyze grammar]

śaraṇaṃ tvāṃ naraśreṣṭha gacchāma suravandita |
mātaraṃ pitaraṃ hatvā kīdṛśaṃ labhate phalaṃ || 57 ||
[Analyze grammar]

śṛṇohi kusume satyaṃ mātāpitṛvadhe phalaṃ |
anantaraṃ mahāvīciṃ narakaṃ upapadyate || 58 ||
[Analyze grammar]

tato buddhānubhāvena śāstā vadathakovidaḥ |
kusumāyā mahāvīciṃ upadarśeti nāyakaḥ || 59 ||
[Analyze grammar]

tato ca kusumā devī nirayaṃ trasya dāruṇaṃ |
aśruvegaṃ pramuñcantī idaṃ vacanam abravīt || 60 ||
[Analyze grammar]

mātāpitṛbhyāṃ kāruṇikā duṣṭacittasya kidṛśaṃ |
paraloke phalaṃ bhavati yat satyaṃ tad udīraya || 61 ||
[Analyze grammar]

duṣṭacittasya kusume taṃ cittaṃ syād amuñciyaṃ |
tad eva paralokasmiṃ phalaṃ sadyaṃ ca hiṃsayā || 62 ||
[Analyze grammar]

tato ca pratiniḥsṛjati kusumā dāruṇaṃ manaṃ |
purato dharmarājasya prītisukhasamarpitā || 63 ||
[Analyze grammar]

tato kāmāna āsvādaṃ bhāṣate sarvakovidaḥ |
ādīnavaṃ ca kāmānāṃ bhāṣate puruṣottamaḥ || 64 ||
[Analyze grammar]

tato kāmānāṃ niḥsaraṇaṃ bhāṣate cintyavikramaḥ |
guṇān vadati nirvāṇe adbhutāṃ bhūtadarśimān || 65 ||
[Analyze grammar]

kusumāṃ pramukhāṃ kṛtvā koṭīyo dvādaśa muniḥ |
mānuṣāṇāṃ vinayati upahāro ayaṃ iti || 66 ||
[Analyze grammar]

dhruvo nāma abhūc chreṣṭhī nagare kāśivardhane |
tasyedaṃ darśanaṃ pāpaṃ mātāpitṛsamāgame || 67 ||
[Analyze grammar]

yo mātaraṃ ca pitaraṃ ca jīrṇakaṃ gatayauvanaṃ |
jñātipakṣaṃ samānetvā bhakṣyabhojyena tarpayet || 68 ||
[Analyze grammar]

agniskandhe ca jvalite dāhayeya pitṝn ubhau |
upahāro vidhātavyo tasya puṇyam anantakaṃ || 69 ||
[Analyze grammar]

rākṣasīnāṃ sahasrāṇi nāyako abhinirmiṇi |
prāsādavarasuptasya dhruvasya purataḥ sthitā || 70 ||
[Analyze grammar]

daṇḍahastā kaśāhastā śaktihastā tathaiva ca |
kuṭhārahastā asihastā ulkāhastā tathaiva ca || 71 ||
[Analyze grammar]

atha tomarahastā ca nārācaśatapāṇiyo |
kuntamudgarahastāś ca śreṣṭhisya purataḥ sthitāḥ || 72 ||
[Analyze grammar]

dhikkṛtāṃ dhikkṛtāṃ dṛṣṭiṃ prāpto 'si puruṣādhamā |
dhikkṛtaṃ mithyātvam āsādya na śraddadhitum arhasi || 73 ||
[Analyze grammar]

ye te duṣkarakartāraḥ ye te pūrvopakāriṇaḥ |
maitracittā āpanneṣu teṣu tvaṃ vadham icchasi || 74 ||
[Analyze grammar]

yeṣāṃ na śakyaṃ pratikartuṃ apatyena kathaṃcana |
sarvaratnaṃ pi dadatā teṣāṃ tvaṃ vadham icchasi || 75 ||
[Analyze grammar]

jīvitāt te mṛtaṃ śreyo na ca darśanam īdṛśaṃ |
yaḥ tvaṃ supuruṣācīrṇaṃ darśanaṃ pratibādhase || 76 ||
[Analyze grammar]

adya te jīvitaṃ nāsti sabhāryasya sabandhunaḥ |
sabhṛtyasya saputrasya pretya ca nirayaṃ gatiḥ || 77 ||
[Analyze grammar]

imaṃhi nāma evaṃ vā māriṣa bhadram astu vaḥ |
mithyādarśanasampannaṃ mūḍḥāpaṇḍitamānasaṃ || 78 ||
[Analyze grammar]

parāṃ anyāṃ pi janatāṃ grāhentaṃ pāpadarśanaṃ |
dhruvaṃ śreṣṭhiṃ vināśema āryadarśanakutsakaṃ || 79 ||
[Analyze grammar]

etan tu vacanaṃ śrutvā dhruvo udvignamānasaḥ |
sasvinnagātro prahvaś ca babhūva trastamānasaḥ || 80 ||
[Analyze grammar]

bhrāntacitto diśovekṣī trasto bhavati mānasaḥ |
kṛtāñjalipuṭo bhūtvā idaṃ vacanam abravīt || 81 ||
[Analyze grammar]

rakṣogaṇo prasīdaṃtu parivārasya mahya ca |
yuṣme gatiś ca lenaś ca mama śaraṇam eva ca || 82 ||
[Analyze grammar]

ājñāpayatha kiṃ kṛtvā mahyādya abhayaṃ bhave |
mama sabandhuvargasya na cāgaccheya durgatiṃ || 83 ||
[Analyze grammar]

te ca bravīnsu bhūtagaṇā dhruvaṃ śreṣṭhiṃ nabhe sthitā |
mā asmākaṃ śaraṇaṃ gaccha tam eva śaraṇaṃ vraja || 84 ||
[Analyze grammar]

hitaiṣiṇaṃ sarvabhūtānāṃ buddhaṃ dhutajanārcitaṃ |
sarvalokottaraṃ vādiṃ śākyasiṃhaṃ manoramaṃ || 85 ||
[Analyze grammar]

kahin nu so + + + + + + bhagavāṃ bhūtavandito |
vayaṃ pi taṃ naraśreṣṭhaṃ gacchema śaraṇaṃ muniṃ || 86 ||
[Analyze grammar]

eṣo sarvaguṇopetaḥ pure ratanakholake |
nānākusumasaṃcchanne udyāne gandhamādane || 87 ||
[Analyze grammar]

vaśībhūtasahasrāṇāṃ navatīhi puraskṛto |
vihārakuśalo dhīro tatra viharate muniḥ || 88 ||
[Analyze grammar]

taṃ tvaṃ śaraṇaṃ gacchāhi sarvehi jñātibhiḥ saha |
taṃ ca paśya narādityaṃ tāṃ ca dṛṣṭiṃ parityaja || 89 ||
[Analyze grammar]

yaṃ ca so deśate dharmaṃ dṛṣṭāntavihitaṃ śubhaṃ |
taṃ ca prajñāya paśyāhi evan te jīvitaṃ bhavet || 90 ||
[Analyze grammar]

agatvā ca tuvaṃ śreṣṭhi na dhruvaṃ pratipatsyase |
idan te maraṇaṃ sadyaṃ taṃ śraddhāno samācara || 91 ||
[Analyze grammar]

tataḥ śreṣṭhi sabandhujano bhūtvā sudīnamānaso |
mūrdhinā patito bhūmau yato so puruṣottamaḥ || 92 ||
[Analyze grammar]

sarvākāraguṇopeto mahākāruṇiko muni |
sabandhupakṣo śaraṇaṃ upemi tvā mahāyaśā || 93 ||
[Analyze grammar]

bhītasya bhayāntakara abhayaṃ dātum arhasi |
sapakṣo bho mahāsatva ahaṃ bhayaparāyaṇo || 94 ||
[Analyze grammar]

icchāmi caraṇaṃ śāstuḥ vandituṃ vādināṃ vara |
draṣṭum icchāmi satpuruṣaṃ anugrāhyā yadi vayaṃ || 95 ||
[Analyze grammar]

tato abhyudgato śāstā vaśībhūtapuraskṛtaḥ |
nimeṣāntareṇa saṃprāpto satvānukampāya nāyakaḥ || 96 ||
[Analyze grammar]

taṃ dṛṣṭvā gagaṇe sthitaṃ dāntaṃ kṣāntaṃ puraskṛtaṃ |
saumanasyaṃ samutpannaṃ śreṣṭhisya saha bandhubhiḥ || 97 ||
[Analyze grammar]

śaraṇaṃ vādiśārdūlaṃ śreṣṭhī tatra upāgataḥ |
sujātadarśanatvaṃ ca śreṣṭhī paryadhigacchasi || 98 ||
[Analyze grammar]

tasyātyayaṃ naraśreṣṭho parigṛhya tathāgato |
satyavādī udīreti satyāni caturā muniḥ || 99 ||
[Analyze grammar]

śubhāśubhānāṃ karmāṇāṃ phalaṃ vistaraśo vibhuḥ |
prakāśaye narādityo siṃho vā nadate vane || 100 ||
[Analyze grammar]

siṃhanādaṃ imaṃ śrutvā śreṣṭhi parijanaiḥ saha |
prāpnoti madhuraṃ satyaṃ phalaṃ prathamake kṣaṇe || 101 ||
[Analyze grammar]

yat tasya parikarma tat kṛtaṃ pana maharṣiṇā |
tam āhur upahāro ti sarvadharmaviśāradāḥ || 102 ||
[Analyze grammar]

tarur nāma abhū rājā dvīpe kasmiṃ ci sāgare |
tasya darśanam utpannaṃ pāpakaṃ bāliśapriyaṃ || 103 ||
[Analyze grammar]

yo brāhmaṇaṃ vā śramaṇaṃ vā anyaṃ vāpi vanīyakaṃ |
āmantretvā na bhojayate tam āhuḥ śreṣṭhalakṣaṇaṃ || 104 ||
[Analyze grammar]

mahājanaṃ nimantretvā bahuṃ ca śūdrabrāhmaṇāṃ |
yo bubhukṣāyam āneti kṛtvā kārānibandhanaṃ || 105 ||
[Analyze grammar]

uttarāgamane kulavā maheśākhyo mahāyaśāḥ |
prabhūtavastrābharaṇo tatra so copapadyate || 106 ||
[Analyze grammar]

grāheti janatāṃ rājā evaṃ pāpena cetasā |
te tasya vacanaṃ śrutvā śraddadhāti mahājanaḥ || 107 ||
[Analyze grammar]

etaṃ darśanaṃ vijñāya devagandharvavanditaḥ |
paṃca bhikṣusahasrāṇi kṣaṇena nirmiṇe muniḥ || 108 ||
[Analyze grammar]

te taṃ dvīpam upāgamya tarur yatra janādhipaḥ |
rājyaṃ pālayate tatra caṃkramiṣu vaśīgaṇā || 109 ||
[Analyze grammar]

te tu narādhipo dṛṣṭvā nirmitā bhikṣuvarṇitā |
vāhanato taritvāna vanditvā pādam abravīt || 110 ||
[Analyze grammar]

nimantrayāmi ṛṣayo prīto bhaktena tattvataḥ |
adhivāsensu me ṛṣayo anugrāhyā yadi vayaṃ || 111 ||
[Analyze grammar]

adhivāsitaṃ viditvā tato nirdhāvate punaḥ |
pādāṃ vanditvā ṛṣīṇāṃ gato rājakulaṃ svakaṃ || 112 ||
[Analyze grammar]

rātriṃ prabhātāṃ vijñāya rājapuruṣam abravīt |
gaccha tvaṃ ṛṣayopagamya siddhena tvaṃ nimantraya || 113 ||
[Analyze grammar]

te ca praveśitā rājñā ṛṣi veśam atyadbhutaṃ |
śaraṇyaṃ guṇasaṃpannaṃ dṛḍhārgalasuyantritaṃ || 114 ||
[Analyze grammar]

saptāhe samatikrānte rājā tāṃ pratyavekṣate |
adīnamukhavarṇāś ca dhyāyante bhikṣuvarṇitā || 115 ||
[Analyze grammar]

so bhūyaḥ parivarjetvā nirmitā manujādhipaḥ |
dvitīyaṃ samatikramya dvitīye pratyavekṣate || 116 ||
[Analyze grammar]

tṛtīye ca caturthe ca paṃcame ṣaṣṭhasaptame |
navame daśame saptāhe idaṃ vacanam abravīt || 117 ||
[Analyze grammar]

devā ca nāgā gandharvā yakṣā ca guhyakāsurā |
āgatā ṛṣirūpeṇa mama saṃvegakāraṇāt || 118 ||
[Analyze grammar]

nivedayatha ātmānam anugrāhyā yadi vayaṃ |
athāsmākam anugrāhyo ātmānaṃ parivedaye || 119 ||
[Analyze grammar]

anugrāhyo 'si bhūmipate idaṃ vacanam uvāca te |
yad vayaṃ vacanaṃ brūma tathā tam anutiṣṭhata || 120 ||
[Analyze grammar]

eṣo kāśīpure śāstā vārāṇasyāṃ vane śubhe |
pāragaḥ sarvadharmāṇāṃ sarvasaṃśayasūdanaḥ || 121 ||
[Analyze grammar]

prāsādavaram āruhya yāce prahvaḥ sabāndhavaḥ |
icchāma puruṣaśreṣṭhaṃ draṣṭum apratipudgalaṃ || 122 ||
[Analyze grammar]

sa etat vacanaṃ śrutvā tatheti udapādayi |
atha vaihāyasaṃ śāstā taṃ dvīpam upasaṃkramīt || 123 ||
[Analyze grammar]

vaśībhūtāś ca catvāro kuṃjaro karabhogajaḥ |
vāraṇo 'tha mahādhyāyī manāpo 'tha samāgatā || 124 ||
[Analyze grammar]

te paśyitūna saṃbuddhaṃ virocantaṃ śaśiprabhaṃ |
tathā stuvanti prāṃjaliyo bhūtadharmaguruṃ guru || 125 ||
[Analyze grammar]

prasannacittā sumanā sarvākāraguṇānvitā |
nātha marumanuṣyāṇāṃ namas te naralambaka || 126 ||
[Analyze grammar]

ko nāma tvaṃ mahāsatva mahātejā mahādyute |
mahābuddhi mahābāhu yathātatham udīraya || 127 ||
[Analyze grammar]

rājavaṃśasamutpanno dharmarājyapratiṣṭhitaḥ |
śaraṇaṃ sarvabhūtānāṃ ahaṃ buddha iti viduḥ || 128 ||
[Analyze grammar]

ahaṃ marumanuṣyāṇāṃ nātho netā cikitsakaḥ |
ahaṃ saṃśayāntakaraḥ saṃbuddho devavanditaḥ || 129 ||
[Analyze grammar]

etat śrutvā taru rājā saṃbuddham idam abravīt |
namas te vādiśārdūla sarvasaṃśayasūdana || 130 ||
[Analyze grammar]

prāsādavaram āruhya sabandhupakṣo sajjanā |
sarāṣṭro śaraṇaṃ gacchāmi tasya no śaraṇaṃ bhava || 131 ||
[Analyze grammar]

svakaṃ ca darśanaṃ rājā samākhyāti maharṣiṇaḥ |
tac chrutvā naraśārdūlo rājānam idam abravīt || 132 ||
[Analyze grammar]

na te lābhā bhūmipate yas tvaṃ durgatigāminaṃ |
pāpaṃ śraddadhase mārgantāṃ dṛṣṭiṃ pratiniḥsṛja || 133 ||
[Analyze grammar]

tāṃ dṛṣṭiṃ pratiniḥsṛjya rājā vacanam abravīt |
dharmam ākhyāhi māṃ dhīra yatra duḥkhaṃ nirudhyate || 134 ||
[Analyze grammar]

tasya ca dharmasaṃyuktaṃ bhāvaye puruṣottamaḥ |
kuśalaṃ sarvasatvānāṃ buddhadharmaviśāradaḥ || 135 ||
[Analyze grammar]

so taṃ dharmaṃ vijānitvā rājā parijanaiḥ saha |
trīṇi saṃyojanāṃ tyaktvā prāptavāṃ prathamaṃ phalaṃ || 136 ||
[Analyze grammar]

asaṃkhyeyā ca janatā prāptavān prathamaṃ phalaṃ |
paśya satpuruṣā rājaṃ maitriyā balam uttamaṃ || 137 ||
[Analyze grammar]

ye tatra nirmitā bhikṣūḥ na caite bhikṣuṇo matā |
upahāraṃ vadanty etaṃ jinā śāstraviśāradāḥ || 138 ||
[Analyze grammar]

asthānam eva jinaputra yadā sthūlāhi bhūmihi |
tat pure adhigaccheyuḥ sarvajñatvaṃ tathāgatāḥ || 139 ||
[Analyze grammar]

kālaṃ va nātināmenti paripūrṇāhi bhūmihi |
darśensu vādiśārdūlā ity evaṃ puruṣottamā || 140 ||
[Analyze grammar]

vārāṇasīṃ vanaṃ gatvā buddhadharmapuraskṛto |
vistareṇa prakāśayati nāyako bhūmayo daśa || 141 ||
[Analyze grammar]

nayānayajñāḥ saṃbuddhāḥ sarvaparamataṃ viduḥ |
adhyāśayaṃ parīkṣanti jātakā sarvaprāṇināṃ || 142 ||
[Analyze grammar]

madhureṇa sugītena nayena guṇadarśinaḥ |
suvinītā bahu janatā saṃbuddhena prajānatā || 143 ||
[Analyze grammar]

na jāyanti na jīryanti na mṛyanti kathaṃcana |
paramaṃ mitram āsādya vinītā varabuddhinā || 144 ||
[Analyze grammar]

gambhīracaritaṃ dhīrā prajānanti parasparaṃ |
anantapratibhānaṃ ca sarve sarvāṅgaśobhanā iti || 145 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 19

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: