Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

sthānāsthānaṃ vetti prathamaṃ balaṃ aprameyabuddhīnāṃ |
sarvatragāminīṃ ca pratipadaṃ vetti balaṃ dvitīyaṃ || 1 ||
[Analyze grammar]

nānādhātukaṃ lokaṃ vidanti khyātaṃ balaṃ tṛtīyaṃ |
adhimuktinānātvaṃ vetti caturthaṃ balaṃ bhavati || 2 ||
[Analyze grammar]

parapuruṣacaritakuśalāni vetti tat paṃcamaṃ balaṃ ca |
karmabalaṃ pratijānanti śubhāśubhaṃ tad balaṃ ṣaṣṭhaṃ || 3 ||
[Analyze grammar]

kleśavyavadānaṃ vetti saptamaṃ balaṃ dhyānasamāpattiṃ vetti |
aṣṭamaṃ balaṃ pūrvanivāsaṃ vetti bahuprakāraṃ || 4 ||
[Analyze grammar]

balaṃ navamaṃ bhavati pariśuddhadivyanayanā bhavanti |
sarvakleśavināśaṃ prāpnonti daśamaṃ balaṃ bhavati || 5 ||
[Analyze grammar]

priyāṇi vastūni dadāti cakṣumāṃ ciraṃ prasannena manena saṃsaran |
tato priyaṃ budhyati jñānam uttamaṃ svayaṃ mahīmaṇḍagato tathāgato || 6 ||
[Analyze grammar]

vicitravastrābharaṇair alaṃkṛtāḥ striyo dadāti parituṣṭamānaso |
vicitram asya pratijñānam adbhutaṃ udīryate tasya phalena karmaṇaḥ || 7 ||
[Analyze grammar]

na śaktinārāca na prāsatomarā prāsesi satveṣu bhaveṣu saṃsaran |
tathāsya mārgo 'tṛṇakhaṇḍakaṇṭako aghāti grāmāṃ nagarāṃ ca saṃsaran || 8 ||
[Analyze grammar]

svakasya dāsasya pi dharmavādinaḥ śṛṇoti satkṛtya kathāṃ na cchindati |
tato sya dharmaṃ bruvato mahājane na kaści no ramyati no ca tuṣyati || 9 ||
[Analyze grammar]

praṇītadānāni dadāti + + + vineti kāṃkṣāñ ca tata eva saṃśayaṃ |
tato sya kāyāt jvalanārcisannibhā prabhā samuttiṣṭhati śītalaprabhā || 10 ||
[Analyze grammar]

na kasyacid yācanakasya yācanā bhavanti bandhyā naradevaveśitā |
tato abandhyā bhavi tasya deśanā tad adbhutaṃ mārabalapramardane || 11 ||
[Analyze grammar]

manoramāṃ kāñcanatālaparṇiyo jineṣu denti parituṣṭamānasāḥ |
tato anālokiyā lokabāndhavā sadā ca lokeṣu .. etad adbhutaṃ || 12 ||
[Analyze grammar]

upānahā ratnamayā ca pādukā dadāti nityaṃ parituṣṭamānasaḥ |
tataḥ sadā caṃkramate narottamaḥ asaṃspṛśanto caturaṃgulaṃ mahīṃ || 13 ||
[Analyze grammar]

parehi ukto paruṣaṃ punaḥ punaḥ prabhuḥ samāno kṣamate na ūhate |
tato piyaṃ caṃkramato saparvatā samunnatāntonamati vasundharā || 14 ||
[Analyze grammar]

karoti dīnāna nayena saṃgrahaṃ patantam abhyuddharate mahājanaṃ |
tato sya ratnāmayaratnasaṃcayā samonatā unnamate vasuṃdharā || 15 ||
[Analyze grammar]

namo 'stu te buddha anantadarśana samantacakṣuḥ śatapuṇyalakṣaṇa |
hitānukampī paramārthakovida namāmi tvāṃ valgugirāhi gautama || 16 ||
[Analyze grammar]

tāresi tīrṇo janatāṃ mahāmune na bhāyasi kṣemakarāgrapudgala |
yathātathaṃ sthānam abhiprakāśayaṃ vinesi satye amṛte bahuṃ janaṃ || 17 ||
[Analyze grammar]

śīlaṃ maharṣisya anantadarśinaḥ gambhīram āryaṃ vipulaṃ subhāṣitaṃ |
śīle viśiṣṭo tvam aripramardanaḥ imasmiṃ loke parataś ca suvrataḥ || 18 ||
[Analyze grammar]

akhaṇḍam acchidram akācam avraṇaṃ anāśravan te caraṇaṃ mahāmune |
śuci viśuddhiṃ paramāṃ gato sadā virocase nagaśikhare yathānalo || 19 ||
[Analyze grammar]

cittasthititve asi pāramiṃgato vaśī samādhismi tathāpi pudgala |
citte vaśī tvaṃ vaśitāṃ parāṃ gataḥ vaṃkāvakāśā vigato virocase || 20 ||
[Analyze grammar]

yathecchakaṃ araṇasamādhi śāntara + + + devanareṣu arcita |
niṣevase kāñcanadāmaprabhaḥ namo 'stu te gautama satyavikrama || 21 ||
[Analyze grammar]

virocano nabhasi yathā mahāprabho śuddhe nabhe paṃcadaśīya candramā |
tathā samādhismi sthito virocase suvarṇam uttaptam ivātra pudgalā || 22 ||
[Analyze grammar]

ākāṃkṣamāṇā vimanā vipaṇḍitā satvā na jānanti samanta udyamāṃ |
sukhaṃ samādhiṃ araṇāni sevato namo 'stu te devamanuṣyapūjita || 23 ||
[Analyze grammar]

yadā ca ālokasi nāgagāmi yadā ca āgata maraṇāya pāraṃ |
matīsmṛtīmāṃ vimalena cetasā tadā ayaṃ bhūtadharā prakampate || 24 ||
[Analyze grammar]

satyā abhisametiya darśanaṃ tathā svayaṃ abhijñāye anuśrutaṃ purā |
imāṃ girāṃ vyāhara agrapudgala sahasranetro maghavāṃ va śobhase || 25 ||
[Analyze grammar]

idaṃ samāptaṃ vyasanaṃ mahadbhayaṃ ito na bhoti agre asya saṃbhavo |
tasyāvarodhanam adho pravartate nirvāti vātāna svaro va pākaḥ || 26 ||
[Analyze grammar]

vimukticittasya vimuktidarśanā acintiyā tarkapathena niśritā |
asaṃkiyā vīragirā virocate yā sā suvelā mṛdu satyasaṃbhavā || 27 ||
[Analyze grammar]

anuddhatāṃ tāṃ ca girāṃ prakāśaya tvaṃ + + + + + + hi janasya sannidhau |
te tuhya śrutvā madhurāṃ subhāṣitāṃ pibanti tṛṣṇārta ivāmbhasārṇave || 28 ||
[Analyze grammar]

hateṣu tvaṃ prāṇiṣu maitraṃ cintaya aiśvarya-ṛddhiṃ pratibhānam uttamaṃ |
śreṣṭheṣu dharmeṣu hi pāramīgato yathā na kocī iha lokadhātuye || 29 ||
[Analyze grammar]

prajñā ca te asti anuttarā mune sarvasmi loke 'pratimā anopamī |
tvam eva śreṣṭho sakalasya prāṇino śiloccayānāṃ yatha meruparvataḥ || 30 ||
[Analyze grammar]

na te 'sti tulyo sadṛśo samāno kutottaro guṇeṣu guṇaṃdharasya |
tvam eva śreṣṭho paramārthapudgalo dharmāṇa nirvāṇam ivācalaṃ sukhaṃ || 31 ||
[Analyze grammar]

rāgaṃ ca mohaṃ ca prahāya doṣaṃ mānaṃ ca mrakṣaṃ tasiṇāṃ ca jālinīṃ |
virājase doṣavimuktamānaso yathā śaśī pūrṇa iva nabhe śubhe || 32 ||
[Analyze grammar]

yad atra satyaṃ tuvaṃ mārgase ṛjuḥ setur mahā satpuruṣeṇa sevitaḥ |
imāṃ giraṃ vyāhara agrapudgala sahasranetro maghavāṃ ca śobhase || 33 ||
[Analyze grammar]

kleśair vimuktaṃ vimalaṃ suśāntaṃ niṣeva satvaśaraṇaṃ samādhiṃ |
hitāya bhūtāna 'bhibhur virājase ravī yathā devamanuṣyapūjitaḥ || 34 ||
[Analyze grammar]

aniśritaḥ tvaṃ iha ca paratra ca dhyāyanto dhyāne ramase pratiṣṭhitaḥ |
vandanti devā bahavo samāgatā namaskṛtaṃ prāṃjaliyo mahāmuniṃ || 35 ||
[Analyze grammar]

bahudhā bahuprakāraṃ cakṣuṃ bhavate viśuddhacakṣūṇāṃ |
jarāmaraṇamardanāna buddhāna adāntadamakānāṃ || 36 ||
[Analyze grammar]

lokottarā bhagavato caryā lokottaraṃ kuśalamūlaṃ |
gamanaṃ sthitaṃ niṣaṇṇaṃ śayitaṃ lokottaraṃ munino || 37 ||
[Analyze grammar]

yat tat sugataśarīraṃ bhavate bhavasya bandhanakṣayakaraṇaṃ |
lokottaraṃ tad api bho ity atra na saṃśayaḥ kāryo || 38 ||
[Analyze grammar]

cīvaradharaṇaṃ munino lokottaraṃ atra saṃśayo nāsti |
āhārāharaṇam atho lokottaram eva sugatasya || 39 ||
[Analyze grammar]

deśanā naranāgānāṃ sarvalokottarā matā |
yathātathaṃ pravakṣyāmi māhātmyaṃ varabuddhiṇāṃ || 40 ||
[Analyze grammar]

deśakālavaśaṃ prāpya paripākaṃ ca karmaṇaḥ |
satyaṃ vā abhinirvṛtaṃ dharmaṃ deśenti nāyakāḥ || 41 ||
[Analyze grammar]

lokānuvartanāṃ buddhā anuvartanti laukikīṃ |
prajñaptim anuvartanti yathā lokottarām api || 42 ||
[Analyze grammar]

īryāpathāṃ darśayanti catvāraḥ puruṣottamāḥ |
no ca pariśramas teṣāṃ jāyate śubhakarmiṇāṃ || 43 ||
[Analyze grammar]

pādāṃ ca nāma dhovanti na caiṣāṃ sajjate rajaḥ |
pādāḥ kamalapatrābhā eṣā lokānuvartanā || 44 ||
[Analyze grammar]

snāyanti nāma saṃbuddhā na caiṣāṃ vidyate malo |
bimbe kanakabimbābhe eṣā lokānuvartanā || 45 ||
[Analyze grammar]

dantadhovañ ca sevanti mukhaṃ ca utpalagandhikaṃ |
nivasanaṃ nivāsenti prāvāraṃ ca tricīvaraṃ || 46 ||
[Analyze grammar]

cailaṃ vātāni vāyitvā vikopenti na dehakaṃ |
vastraṃ puruṣasiṃhānāṃ eṣā lokānuvartanā || 47 ||
[Analyze grammar]

chāyāyāṃ ca niṣīdanti ātapaś ca na bādhati |
buddhānāṃ śubhaniṣyandānāṃ eṣā lokānuvartanā || 48 ||
[Analyze grammar]

auṣadhaṃ pratisevanti vyādhi caiṣāṃ na vidyate |
nāyakānāṃ phalaṃ mahantaṃ eṣā lokānuvartanā || 49 ||
[Analyze grammar]

prabhūś ca karma vārayituṃ karmaṃ darśayanti ca jinā |
aiśvaryaṃ vinigūhanti eṣā lokānuvartanā || 50 ||
[Analyze grammar]

karonti nāma āhāraṃ na caiṣāṃ bādhate kṣudhā |
janatāyā upadārthaṃ eṣā lokānuvartanā || 51 ||
[Analyze grammar]

pibanti nāma pānīyaṃ pipāsā ca na bādhate |
tad adbhutaṃ maharṣiṇāṃ eṣā lokānuvartanā || 52 ||
[Analyze grammar]

cīvarāṇi nivāsenti sadā ca prāvṛto jinaḥ |
yathārūpo bhave devo eṣā lokānuvartanā || 53 ||
[Analyze grammar]

keśāṃ ca orūpayanti na caiṣāṃ chindate kṣuraḥ |
keśāṃ nīlāñjananibhāṃ eṣā lokānuvartanā || 54 ||
[Analyze grammar]

jarāṃ ca upadeśenti na caiṣāṃ vidyate jarā |
jinā jinaguṇopetā eṣā lokānuvartanā || 55 ||
[Analyze grammar]

kalpakoṭīm asaṃkhyeyāṃ puṇyeṣu pāramiṃgatā |
ārabdham upadeśenti eṣā lokānuvartanā || 56 ||
[Analyze grammar]

na ca maithunasambhūtaṃ sugatasya samucchritaṃ |
mātāpitṛñ ca deśenti eṣā lokānuvartanā || 57 ||
[Analyze grammar]

dīpaṃkaram upādāya vītarāgas tathāgataḥ |
rāhulaṃ putraṃ darśeti eṣā lokānuvartanā || 58 ||
[Analyze grammar]

kalpakoṭīm asaṃkhyeyāṃ prajñāpāramitāṃ gatā |
bālabhāvaṃ ca darśenti eṣā lokānuvartanā || 59 ||
[Analyze grammar]

asanmantrā vibhāṣitvā asmiṃ loke sadevake |
punaḥ paryeṣanti tīrthe eṣā lokānuvartanā || 60 ||
[Analyze grammar]

bodhyitvāmatulāṃ bodhiṃ sarvasatvāna kāraṇā |
alpotsukatvaṃ pradeśenti eṣā lokānuvartanā || 61 ||
[Analyze grammar]

gītaravamadhuravādī naravaravacanā viniścarati vācā |
vīṇāravaveṇuravā haṃsaravarutā sugatavācā || 62 ||
[Analyze grammar]

jīmūtarasitamadhurā parabhṛtarathanemitulyanirghoṣā |
sāgaranarditasārasaprabhāvā varabuddhino vācā || 63 ||
[Analyze grammar]

kinnarakalaviṃkarutā meghavarasvararavā varagajarutā |
ṛṣabhamṛgarājarasitā vācā varalakṣaṇadharāṇāṃ || 64 ||
[Analyze grammar]

dundubhiravagambhīrā vanadevaanilavidhūtasvaraprapātā |
bhūmīvikṣobhanaravā girā naramarupradhānānāṃ || 65 ||
[Analyze grammar]

paṃcāṃgikatulyaravā pralulitakalahaṃsabarhiṇanivātā |
bimboṣṭhasutanujihvā jinavadanā niścarati vācā || 66 ||
[Analyze grammar]

gandharvagītamadhurā jaladhārāṇāṃ nipātatulyaravā |
avistarapiṇḍitaravā girā guṇavaraprādhānānāṃ || 67 ||
[Analyze grammar]

varakiṃkaṇīkasalīlasusaṃcitā hemajālatulyaravā |
ābharaṇaghaṭṭitaravā bhuvi divi ca girā pradhānānāṃ || 68 ||
[Analyze grammar]

nātidrutā anamantī anupacchinnā vivartate madhurā |
galitapadasaṃcayavatī vācā varalakṣaṇadharāṇāṃ || 69 ||
[Analyze grammar]

sarvām eva anucarati pariṣāṃ yadi lokadhātunayutāni |
vijñāpayate sarvāṃ pariṣāṃ sumadhurā vācā daśabalānāṃ || 70 ||
[Analyze grammar]

śakayāvanacīṇaramaṭhapahlavadaradeṣu dasyupariṣāyāṃ |
ekavidham ucyamānā sarvaviṣayacāriṇī bhavati || 71 ||
[Analyze grammar]

pariṣāṃ na atikramate niścaramāṇā girā naravarāṇāṃ |
na vardhate na ca hāyati girā sthitalayā daśabalānāṃ || 72 ||
[Analyze grammar]

na ca bhidyate na nudyati na ca upatapyate + + + + + + + + + |
na ca vikhalakhalakhalāyati abhisvararutā sugatavācā || 73 ||
[Analyze grammar]

na ca sā apaśabdavatī śabdabhraṣṭā aśeṣaṃ anuyuktaśabdā |
śabdeṣu kuśalākuśalāṃ sarvāṃ janatāṃ praharṣayati || 74 ||
[Analyze grammar]

vadanā suvimaladaśanā niścarati girā yadā guṇadharāṇāṃ |
mādyanti śakunasaṃghā gaganatalagatā vanagatāś ca || 75 ||
[Analyze grammar]

yo yasya svara abhimataḥ sā taṃ pūrayati tasya saṃkalpaṃ |
sugatavacanaprabhūtā vācā pariṣadi vicaramāṇā || 76 ||
[Analyze grammar]

varavāsanasahitaghoṣā girinadinirghoṣasannibhā śuddhā |
utkrośakurararutanayā prabhavati vācā vararutānāṃ || 77 ||
[Analyze grammar]

śakuntajīvaṃjīvaka jinavācā kanakatālapatraravā |
paṭupaṭahapravadamṛdaṃgacāṭusvaratulyanirg hoṣā || 78 ||
[Analyze grammar]

ājñeyā vijñeyā gambhīrabhīṣmarūpā karṇasukhā |
hṛdayaṃgamā ca nityaṃ vācā varapāramigatānāṃ || 79 ||
[Analyze grammar]

vallakīśravaṇīyā ca premaṇiyā ca girā guṇadhārīṇāṃ |
vipulaśubhasaṃcayānāṃ sarveṣāṃ anantayaśasānām iti || 80 ||
[Analyze grammar]

sādhu te sādhurūpasya vācā na pratihanyate |
sādhu arthānvitā sādhyā vācā tava manoramā || 81 ||
[Analyze grammar]

sādhu susvarasaṃyogā varṇasandhiguṇānvitā |
sādhu satyāni catvāri pravadase mahāmune || 82 ||
[Analyze grammar]

sādhu te devagandharvā pibanti madhurāṃ girāṃ |
sādhv ihāpratimaṃ cakraṃ pravartasi anuvartikaṃ || 83 ||
[Analyze grammar]

tubhyaṃ loke samo nāsti rūpe varṇe kule bale |
īryāpathe ca vīrye ca dhyāne jñāne śame dame || 84 ||
[Analyze grammar]

adya hṛṣṭā daśa vīra koṭyo te prathame phale |
vinītā devaputrāṇāṃ śāsane prathame mune || 85 ||
[Analyze grammar]

triṃśa koṭyo prabho vīra vinesi prathame phale |
dvitīye śāsane nara devaputrāṇa aiva ca || 86 ||
[Analyze grammar]

pañcāśa koṭīyo bhūyo śāsane tṛtīye mune |
vinītā devaputrāṇāṃ apāyehi vimocitā || 87 ||
[Analyze grammar]

aśīti koṭīyo bhūyo śrotāpattiphale vibhū |
caturthe śāsane dametvā durgatīhi vimokṣitāḥ || 88 ||
[Analyze grammar]

tasmāt te sadṛśo nāsti maitrāya puruṣottama |
karuṇāye kāruṇako bhūto bhūyo nararṣabha || 89 ||
[Analyze grammar]

hṛṣṭā puruṣaśārdūlā utpannā lokasundarā |
hitāya sarvasatvānāṃ vicaranti mahāmune || 90 ||
[Analyze grammar]

aticirasya rājasuta utpanno si nararṣabha |
praṇetā vipranaṣṭānāṃ ārttānāṃ nayanandanaṃ || 91 ||
[Analyze grammar]

mā ca kadācid bhūtaguru nātho antarahāyatu |
aparyantaṃ tava sthānaṃ bhavati lokabāndhava || 92 ||
[Analyze grammar]

apāyā tanukībhūtā svayambhū tava tejasā |
anokāśā kṛtā svargā tvāṃ prāpya puruṣottama || 93 ||
[Analyze grammar]

yasya mithyātvaniyato rāśiḥ puruṣapudgala |
eṣa vāniyataṃ rāśiṃ tvāṃ prāpya pūrayiṣyate || 94 ||
[Analyze grammar]

yasyāpy aniyato rāśiḥ tvāṃ prāpya suravandita |
pūrayiṣyati so rāśiṃ samyaktejakulodita || 95 ||
[Analyze grammar]

adbhutānāṃ ca dharmāṇāṃ viśuddhiḥ upalabhyate |
tvāṃ prāpya puruṣāditya tamontakaram acyutaṃ || 96 ||
[Analyze grammar]

tasya te bhāṣamāṇasya bhūtāṃ dharmāṃ jinarṣabha |
abhinandanti vākyan te sendrā lokā mahāmune || 97 ||
[Analyze grammar]

iti stuvanti devagaṇā varadaṃ prītimānasā |
anantaguṇasaṃpannaṃ saṃstavārhaṃ narottamam iti || 98 ||
[Analyze grammar]

sarvākāraguṇopetā sarve sarvārthaniścitā |
pranetāro vinetāro buddhā budhajanārcitāḥ || 99 ||
[Analyze grammar]

asaṃkīrṇena jñānena viśuddhena manena ca |
triṣu lokeṣu bhrājante pūrṇacandra iva nabhe || 100 ||
[Analyze grammar]

caraṇena manojñena satāṃ kāntena nāyakāḥ |
nadanti ca mahānādaṃ samyakkuśalasaṃbhavāḥ || 101 ||
[Analyze grammar]

śāsanti janatāṃ vīrā upacāreṣu niścitāḥ |
vivādaṃ parasatvānāṃ mathanti tattvadarśinaḥ || 102 ||
[Analyze grammar]

loke jātā naraśreṣṭhā na ca lokena lipyatha |
prajñaptisamatikrāntā gambhīraviṣayā vibhūḥ || 103 ||
[Analyze grammar]

guruṃ dhuraṃ samāropya na viṣīdanti paṇḍitā |
yathāvādītathākārī anupakruṣṭacāraṇā || 104 ||
[Analyze grammar]

dṛṣṭiviṣaṃ taṃ ghoraṃ ca dagdhvā jñānāgninā prabhūḥ |
anuttrāsitāsantrastā paraṃ pradanti prāṇināṃ || 105 ||
[Analyze grammar]

kāntāraṃ samatikramya kṣemaṃ prāpya nararṣabhāḥ |
āhvāyanti janadhīrā ihaiva nirbhayaṃ idaṃ || 106 ||
[Analyze grammar]

jarāmaraṇarogāṇāṃ utpatti neha vidyate |
iha āyāsaśokānāṃ pravṛttir nopalabhyate || 107 ||
[Analyze grammar]

te tasya vacanaṃ śrutvā madhuraṃ devamānuṣā |
anuśāstiṃ tathā kṛtvā pratipadyanti tatsukhaṃ || 108 ||
[Analyze grammar]

tenāsti kīrtivistīrṇāḥ triṣu lokeṣu cottamāḥ |
caranti arcitā sadbhi na caiva praśamanti te iti || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 18

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: