Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

tataś ca kāśyapasthaviraḥ mahākātyāyanam abravīt |
nirdiṣṭā prathamā bhūmi mahāsatva manoramā || 1 ||
[Analyze grammar]

dvitīyāṃ saṃkramantānāṃ bhūmiṃ naravarātmajā |
kiṃ cittaṃ bodhisattvānāṃ jāyate samanantaraṃ || 2 ||
[Analyze grammar]

ke ca adhyāśayā santi dvitīyāyāṃ jinātmaja |
bhūmiṃ tāṃ bodhisatvānāṃ yathābhūtam udīrayed iti || 3 ||
[Analyze grammar]

tataḥ kātyāyanaḥ sthaviraḥ kāśyapam idam abravīt |
nirdeśaṃ bodhisatvānāṃ kīrtayiṣye manoramaṃ || 4 ||
[Analyze grammar]

dvitīyāṃ saṃkramantānāṃ prathamato 'nujāyate |
aratī bodhisatvānāṃ bhaveṣv iti na saṃśayaṃ || 5 ||
[Analyze grammar]

buddhe dharme ca saṃghe ca na kāṃkṣanti kathaṃcana |
iti adhyāśayas teṣāṃ kalyāṇa upadiśyate || 6 ||
[Analyze grammar]

aṅgeṣu chidyamāneṣu manas teṣāṃ na kupyate |
evam adhyāśayas teṣāṃ snigdhamṛdūpadiśyate || 7 ||
[Analyze grammar]

antaḥkuśalakarmāṇi sevanti puruṣottamāḥ |
evam adhyāśayā madhurā bhavanti dhutabuddhinām iti || 8 ||
[Analyze grammar]

budhyanty āśayasaṃyuktā loke lokottare tathā |
evam adhyāśayā tīkṣṇā bhavanti śuddhakarmaṇām iti || 9 ||
[Analyze grammar]

sarvabhūtāna hitārthaṃ saṃcinonti śubhaṃ bahuṃ |
evam adhyāśayā vipulā bhavanti paramarṣiṇām iti || 10 ||
[Analyze grammar]

vicitrāṇi manojñāṇi denti dānāny amatsarāḥ |
evam adhyāśayā vicitrā bhavanty uttamadarṣinām iti || 11 ||
[Analyze grammar]

aparyādinnacittās te prativedhaparākramāḥ |
evam adhyāśayas teṣām aparyādinna ucyate || 12 ||
[Analyze grammar]

na te śakyanti saṃhartuṃ duṣṭacittena kenacit |
evam adhyāśayas teṣāṃ na jātu upahanyate || 13 ||
[Analyze grammar]

yaṃ nānyaḥ praṇidhiḥ kaścit evaṃ satvasyopajāyate |
sarvasatvasukhārthāya tad asādhāraṇaṃ vidur iti || 14 ||
[Analyze grammar]

aparatīrthikamataṃ śrutvāvajñā pratiṣṭhate |
unnatādhyāśayās tena narasiṃhā bhavanti te ti || 15 ||
[Analyze grammar]

na kāmaguṇabhogārthaṃ saṃcinvanti śubhaṃ vidūḥ |
tataś cākṛpaṇās teṣāṃ bhavanty adhyāśayā sadeti || 16 ||
[Analyze grammar]

kāmaiḥ te nāvakīryante buddhatve kṛtaniścayāḥ |
tenānivartiyās teṣām adhyāśayā iti smṛtāḥ || 17 ||
[Analyze grammar]

vaśi pratyekabuddhānāṃ na spṛhenti kathaṃcana |
evaṃ cākṛtrimo bhavati teṣām adhyāśayaḥ sadeti || 18 ||
[Analyze grammar]

lābhasatkāram utsṛjya paramārthābhikāṃkṣiṇo |
śuddha adhyāśayas teṣām ity evam upadiśyate || 19 ||
[Analyze grammar]

na saṃharanti vīriyaṃ dharme lokair abhidrutā |
evam adhyāśayās teṣāṃ dṛḍhā santi maharṣiṇām iti || 20 ||
[Analyze grammar]

mūrchitās te na bhuṃjanti parānnāny avasrutā |
svabhāvādhyāśayas teṣām evam ārya praśaṃsyate ti || 21 ||
[Analyze grammar]

nātra prasyandanti kāmeṣu niṣkramyābhiratāḥ sadā |
evam adhyāśayo tṛpto bodhisatve praśaṃsyate ti || 22 ||
[Analyze grammar]

svayaṃbhūsarvadarśitvam abhikāṅkṣanti paṇḍitāḥ |
pudgalādhyāśayā bhavanti caivam apratimā dhruvāḥ || 23 ||
[Analyze grammar]

na prārthayanti mahābhogān adānaguṇasaṃpadā |
anantādhyāśayāś caivaṃ bhavanti puruṣottamā iti || 24 ||
[Analyze grammar]

sarvehi etehi viṃśadbhiḥ sarvadharmaviśāradā |
samanvitā satpuruṣā śubhair adhyāśayair varā iti || 25 ||
[Analyze grammar]

ity eṣā dvitīyā bhūmi bodhisatvānam ucyate |
nānākuśalakośānāṃ lokārthasukhacāriṇāṃ || 26 ||
[Analyze grammar]

ye hi doṣehi saṃyuktā vivartanti tathāvidhā |
ye caivaṃ parivartantā na vivartanti paṇḍitāḥ || 27 ||
[Analyze grammar]

durārohāṃ dhuradhīrāḥ pratipadyanti śūratāṃ |
tāṃ ca lokānukampārthaṃ bahuduḥkhā caranti te || 28 ||
[Analyze grammar]

te te devamanuṣyāṇāṃ pūjyāḥ sarve tathāgatāḥ |
tathā hi vividhaṃ duḥkhaṃ upenti jñānapūrvakaṃ || 29 ||
[Analyze grammar]

nānādhātum imaṃ lokam anuvartanti paṇḍitāḥ |
tena teṣāṃ gatā kīrti loke samarumānuṣe iti || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 9

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: