Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

kalpāna śatasahasraṃ saṃdhāvitvāna bodhiparipākaṃ |
sucirasi anantaratano buddho lokasmiṃ upapanno || 1 ||
[Analyze grammar]

kalpāna śatasaharaṃ saṃdhāvitvāna bodhiparipākaṃ |
sucirasy anantaratano buddho lokasmiṃ upapanno || 2 ||
[Analyze grammar]

śākyamunināmakānām upasthitās triṃśa koṭiyo jinānāṃ |
aṣṭaśatasahasrāṇi dīpaṃkaranāmadheyānāṃ || 3 ||
[Analyze grammar]

ṣaṣṭiṃ ca sahasrāṇi pradyotanāmadheyānāṃ |
tatha puṣpanāmakānāṃ trayo koṭiyo vādisiṃhānāṃ || 4 ||
[Analyze grammar]

aṣṭādaśa sahasrāṇi māradhvajanāmakānāṃ sugatānāṃ |
yatra care brahmacaryaṃ sarvajñatām abhilāṣāya || 5 ||
[Analyze grammar]

pūjayi paṃca śatāni padmottaranāmakānāṃ sugatānāṃ |
kauṇḍiṇyanāmakānām aparāṇi dvi sahasrāṇi || 6 ||
[Analyze grammar]

aparimitāsaṃkhyeyā pratyekajināna koṭinayutāṃ ca |
pūjayi buddhasahasraṃ jambudhvajanāmadheyānāṃ || 7 ||
[Analyze grammar]

caturaśīti sahasrāṇi indradhvajanāmakānāṃ sugatānāṃ |
navatiṃ ca sahasrāṇi kāśyapasahanāmadheyānāṃ || 8 ||
[Analyze grammar]

paṃcadaśa buddhasahasrāṇi pratāpanāmakānāṃ sugatānāṃ|
paṃcadaśa ca sahasrāṇi ādityanāmadheyānāṃ || 9 ||
[Analyze grammar]

dvāṣaṣṭiṃ ca śatāni sugatānāṃ anyonyanāmadheyānāṃ |
catuṣaṣṭiṃ ca sahasrāṇi samitāvīnāmadheyānāṃ || 10 ||
[Analyze grammar]

ete ca kolitaśirī anye ca daśabalā aparimāṇā |
sarve anityatāya samitā lokapradyotā || 11 ||
[Analyze grammar]

yāni ca balāni kolita teṣāṃ mahāpuruṣalakṣavarāṇāṃ |
sarve anityatāya kālaṃ na upenti saṃkhyāṃ ca || 12 ||
[Analyze grammar]

jñātvānānityabalaṃ sudāruṇaṃ satkṛtasya anantaraṃ |
vīryārambho yojito anityabalasya vighātāya || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 6

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: