Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

pūjayanti prathamaṃ tathāgatāṃ gauraveṇa mahatā mahāyaśāṃ |
naiva tāva janayanti mānasaṃ agrapudgalagataṃ narottamā || 1 ||
[Analyze grammar]

pūjayanti vaśibhūtakoṭiyo purvam eva vaśipāramiṃ gatā |
naiva tāva janayanti mānasaṃ jñānasāgaratarāya nāyakā || 2 ||
[Analyze grammar]

te ca pratyekabuddhakoṭiyo pūjayanti paramārthapudgalā |
naiva tāva janayanti mānasaṃ sarvadharmavidutāya paṇḍitā || 3 ||
[Analyze grammar]

te yadā vipulapuṇyasaṃcayā bhonti bhāvitaśarīramānasā |
te upetya vararūpadhāriṇo bodhaye upajanenti mānasaṃ || 4 ||
[Analyze grammar]

yaṃ mayā kuśalam arjitaṃ purā tena me bhavatu sarvadarśitā |
mā ca me praṇidhī avasīdatu yo yam eṣa praṇidhiḥ pravartatu || 5 ||
[Analyze grammar]

yo mamaṃ kuśalamūlasaṃcayo so mahā bhavatu sarvaprāṇihi |
yac ca karma aśubhaṃ kṛtaṃ mamā taṃ mamaiva kaṭukaṃ phalaṃ bhavet || 6 ||
[Analyze grammar]

evaṃ ahaṃ lokam imaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso |
cakraṃ pravarteya ananyasādṛśaṃ susatkṛtaṃ devamanuṣyapūjitaṃ || 7 ||
[Analyze grammar]

evaṃ ahaṃ lokam imaṃ careyaṃ yathā ayaṃ carati asaṃgamānaso |
cakraṃ pravarteya ananyasādṛśo bhaveyam ahaṃ devamanuṣyapūjito || 8 ||
[Analyze grammar]

so taṃ dānaṃ datvā praṇidhesi lokanāyako asyāṃ |
devamanuṣyācāryo āryaṃ dharmaṃ prakāśeyyaṃ || 9 ||
[Analyze grammar]

evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya |
evaṃ ca bahuṃ satvaṃ ārye dharme niveśeyyaṃ || 10 ||
[Analyze grammar]

evaṃ ca me śruṇensuḥ devamanuṣyā subhāṣitaṃ vākyaṃ |
evaṃ ca dharmacakraṃ pravartaye bahujanahitāya || 11 ||
[Analyze grammar]

dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ|
ucchreyaṃ dharmaketum āryaṃ śaṃkhaṃ prapūreyaṃ || 12 ||
[Analyze grammar]

kṛcchrāpanne loke jātijarāpīḍite maraṇadharme |
bhavacakṣuke apāyā prajñāskandhaṃ niveśeyaṃ || 13 ||
[Analyze grammar]

saṃjīve kālasūtre saṃghāte raurave avīcismiṃ |
ṣaṭsu gatīṣu vikīrṇāṃ bhavasaṃsārāt pramoceyaṃ || 14 ||
[Analyze grammar]

narake pakvavipakvāṃ apāyaprapīḍitāṃ maraṇadharmāṃ |
alpasukhaduḥkhabahulāṃ bhavasaṃsārāt pramoceyaṃ || 15 ||
[Analyze grammar]

arthaṃ careyaṃ loke devamanuṣyāṇāṃ deśiya dharmaṃ |
evaṃ vineya satvāṃ yathā ayaṃ lokapradyoto || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 5

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: