Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.449

tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhaḥ bhavanirodhāj jātinirodho jātinirodhāj jarāmaraṇanirodho jarāmaraṇanirodhā śokaparidevaduḥkhadaurmanasyopayāsā nirodhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavadi //
___idam avocad bhgavān rājagṛhe viharanto antagirismiṃ yaṣṭīvane imasmiṃś ca punar vyākaraṇe bhāṣyamāṇe rājño śreṇyasya bimbisārasya tatraivāsane niṣaṇṇasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ ekādaśānāṃ ca nayutānāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣuṃ viśuddhaṃ // ye pi te dvādaśanayutā yugyapālā yānapālā te pi tato paścād buddhaṃ śaraṇaṃ gatā dharmaṃ śaraṇaṃ gatāḥ saṃghaṃ śaraṇaṃ gatā // āttamanā te bhikṣū rājā śreṇyo bimbisāro māgadhakā ca brāhmaṇagṛhapatikā bhagavato bhāṣitam abhinande //
___bhikṣū bhagavantam āhansuḥ // kisya bhagavaṃ kathaṃ imena rājñā śreṇiyena bimbisāreṇa imasya purohitasya sakāśāto bhagavato śravaṇagatena vipulo ācchāyo dinno // bhagavān āha // na bhikṣavo etarahim eva etena rājñā śreṇyena biṃbisāreṇa purohitasya sakāśāto mama śravaṇagatena vipulo ācchāyo dinno anyadāpi dinno // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrva bhikṣavaḥ atītam adhvānaṃ nagare mithilāyāṃ videhajanapade mahārājadhānyāṃ rājā arindamo rājyaṃ kāresi dhārmiko dharmarājā susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahāvāhano / tasya ṣaṣṭiṃ nāgasahasrāṇi sarvālaṃkāravibhūṣitāni ṣaṣṭiṃ aśvasahasrāṇi sarvālaṃkāravibhūṣitāni ṣaṣṭiṃ rathasahasrāṇi dvīpicarmaparivārāṇi siṃhacarmaparivārāṇi savaijayantikāni sanandighoṣāṇi

Like what you read? Consider supporting this website: