Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.448

ādīyako ti // satvānāṃ cyutopapādaṃ prajñapayāmi // paśyāmy ahaṃ bhikṣavaḥ divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ cyavantāṃ upapadyantāṃ suvarṇāṃ durvavarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ prajānāmi na ca punaḥ ahaṃ evaṃ vadāmi / ahaṃ so atra kārako kārāpako utthāpako samutthāpako ādīyako nikṣepako yo imāṃ ca saṃskārā nikṣipati anyāṃ ca upādīyati anyatra / atha khalu saṃskārā eva utpadyanti saṃskārā eva nirudhyanti // te ca sahetupratyayā utpadyanti sahetupratyayā nirudhyanti // sahetudṛṣṭī bhavābhavadṛṣṭī // sahetusaṃskārasamudayaṃ bhikṣavo yathābhūtaṃ samyakprajñayā paśyato bhavadṛṣṭi śāśvatadṛṣṭi na bhavati / sahetusaṃskāranirodhaṃ ca bhikṣavaḥ yathābhūtaṃ samyakprajñayā paśyato vibhavadṛṣṭi ucchedadṛṣṭi sāpi na bhavati / tena bhikṣavo ubhau antau anugamya madhyena tathāgato dharmaṃ deśayati //
___avidyāpratyayā saṃskārā saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaṃ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānaṃ upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopayāsā / evam asya mahato duḥkhaskaṃdhasya samudayo bhavati // iti pi avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt* ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāt

Like what you read? Consider supporting this website: