Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.447

rūpam udayavyayaṃ ti prajānāti / rūpam udayavyayaṃ prajānanto vedanā saṃjñā saṃskārā vijñānam udayavyayan ti prajānāti / prajānanto rūpam anityan ti prajānāti / prajānanto vedanā saṃjñā saṃskārā vijñānam anityan ti prajānāti / prajānanto rūpaṃ duḥkhan ti prajānāti / prajānanto vedanā saṃjñā saṃskārā vijñānaṃ duḥkhaṃ ti prajānāti / prajānanto rūpam anātmeti prajānāti / prajānanto vedanā saṃjñā saṃskārā vijñānaṃ anātmeti prajānāti / prajānanto kiṃcil loke na upādīyati / anupādīyanto pratyātmam eva parinirvāyati / kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ noparim itthatvam iti prajānāti //
___atha khalu teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ etad abhūṣi // yato kila bho rūpam anātmā vedanā saṃjñā saṃskārā vijñānam anātmā atha ko tarhi kārako kārāpako utthāpako samutthāpako nikṣepako yo imāṃ saṃskārāṃ ādīyati nikṣipati yasyime saṃskārā śūnyā anātmanīyā ātmena ātmanīyena // atha khalu bhagavāṃ teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ imam evarūpaṃ cetaso parivitarkam ājñāya bhikṣūn āmantrayati // prajñapeti bhikṣavo bālo abhyupagato anātmā vedanā saṃjñā saṃskārā vijñāno me ātmā na ca punar ahaṃ evaṃ vademi / ahaṃ so atra kārako kārāpako utthāpako ādīyako nikṣepako yo imāṃ ca saṃskārān nikṣipati anyāṃ ca upādīyati anyatra // atha khalu saṃskārā eva utpadyanti saṃskārā eva nirudhyanti te ca sahetukā utpadyanti sahetukā eva nirudhyanti // sahetukā saṃskārapratisaṃdhir bhikṣavas tathāgato ātmā ti

Like what you read? Consider supporting this website: