Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.446

dīrgharātraṃ kiliṣṭo smi dṛṣṭisaṃdānasaṃdito /
sarvagrantheṣu me bhagavāṃ parimocesi cakṣumāṃ //

śāstā me bhagavāṃ śrāvako haṃ asmi sugate //

___atha khalv āyuṣmān uruvilvākāśyapo utthāyāsanāto ekāṃśam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ trikhuttaṃ pradakṣiṇīkṛtvā bhagavato pṛṣṭhato asthāsi bhagavantaṃ morahastena vījayamāno // atha khalu teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ etad abhūṣi / uruvilvākāśyapo śramaṇe gautame brahmacaryaṃ carati //

___atha khalu bhagavāṃ teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ dhārmyāṃ kathāṃ praṇāmaye // rūpaṃ brāhmaṇagṛhapataye utpadyati pi nirudhyati pi vedanā utpadyati pi nirudhyati pi saṃjñā utpadyati pi nirudhyati pi saṃskārā utpadyanti pi nirudhyanti pi vijñānaṃ utpadyati pi nirudhyati pi // āryaśrāvako ca brāhmaṇagṛhapatayo rūpaṃ utpādavyayadharmo ti samanupaśyanto vedanā saṃjñā saṃskārā vijñānam anityan ti samanupaśyati / rūpam anityanti samanupaśyanto vedanā saṃjñā saṃskārā vijñānam anityan ti samanupaśyanto rūpaṃ duḥkhaṃ ti samanupaśyanto vedanā saṃjñā saṃskārā vijñānaṃ duḥkhaṃ ti samanupaśyanto rūpam anātmeti samanupaśyati vedanā saṃjñā saṃskārā vijñānaṃ anātmeti samanupaśyati / so rūpaṃ anātmeti samanupaśyanto vedanā saṃjñā saṃskārā vijñānaṃ anātmeti samanupaśyanto

Like what you read? Consider supporting this website: