Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.443

roṣyaṇā trapukārakā sīsapiccaṭakārā yantrakārakā mālākārā purimakārakā kuṃbhakārakā carmakārā kandukārakā varūthatantravāyakā raktajakā sūcakā tūlavāyā citrakārā vardhakirūpakārakā kālapātrikā peśalakā pustakakārakā nāpitā kalpikā chedakā lepakā sthapatisūtradhārakā uttakoṣṭhakārakā kūpakhānakā mṛttikāvāhakā kāṣṭhavāhakā valkalavāṇijā staṃbavāṇijā vaṃśavāṇijā nāvikā oḍumpikā suvarṇadhovakā moṭṭikā ete cānye ca uccāvacā janatā hīnotkṛṣṭamadhyamā sarve rājakule saṃnipatensuḥ //
___atha khalu sa rājāmātyo saṃnipatitaṃ janakāyaṃ viditvā bhadrāṇi yānāni yojāpayitvā yena rājā śreṇyo bimbisāras tenopasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāram etad avocat* // yuktāni mahārāja bhadrāṇi yānāni mahājanakāyaṃ ca sannipatitaṃ / yasyedāni deva kālaṃ manyasi // atha khalu rājā śreṇyo bimbisāraḥ bhadraṃ yānam abhiruhitvā māgadhakehi brāhmaṇagṛhapatikehi sārdhaṃ dvādaśehi nayutehi saṃparivṛto mahatā rāja-ṛddhīye mahato janakāyasya hakkārahikkārabherīmṛdaṃgamarupaṭahaśaṃkhasaṃninādena rājagṛhāto nagarāto niryātvā yena antagirismiṃ yaṣṭīvanam udyānaṃ tena prayāsi //
___atha khalu rājā śreṇyo bimbisāro yāvad eva yānabhūmis tāvad eva yānena yātvā yānāto pratyoruhya padasā yeva yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte niṣīdet* // apy ekatyā bhagavatā sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣīdensuḥ / apy ekatyā bhagavato svakasvakāni mātāpitṛkāni nāmagotrāṇi anuśrāvayitvā ekamante niṣīdensuḥ / apy ekatyā yena bhagavāṃs tenāṃjaliṃ praṇāmayitvā

Like what you read? Consider supporting this website: