Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.426

jaṭilasyāśrame pratyasthāsi // atha khalu uruvilvākāśyapasya jaṭilasya saparivārasya etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo parasatvānāṃ parapudgalānāṃ cittena cittaṃ jānāti maharddhikatarā ca vayaṃ // atha khalu uruvilvākāśyapo jaṭilo bhagavantaṃ svahastena praṇītena khādanīyabhojanīyena santarpayati // atha khalu bhagavāṃ bhuktāvī dhautapātra apanītapāṇir uruvilvākāśyapasya ṛṣisya jaṭilasya taṃ deyadharmaṃ imāyānumodanāyānumodaye //
agnihotramukhā yajñā sāvitrī chandasāṃ mukhaṃ /
rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukhaṃ //
nakṣatrāṇāṃ candro mukhaṃ . . . . . . . . . /
ādityo tapasāṃ ūrdhvaṃ tiryag adhas tapasvatāṃ /
sadevakasya lokasya saṃbuddho vadatāṃ varo //
atha khalu uruvilvākāśyapo saparivāro vaihāyasam antarīkṣe sthito agniṃ juhvati teṣāṃ tam agniṃ na jvalati teṣām etad abhūṣi // kasyāyam anubhāvo yenāgnir na prajvalati / nūnaṃ śramaṇasya gautamasyānubhāvena // so dāni agniḥ prajvalito teṣām etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo vayaṃ punaḥ maharddhikatarā // tahiṃ agnismiṃ āhutiṃ prakṣipati na ca patati teṣām etad abhūṣi // kasyāyam anubhāvo yenāgnismiṃ āhunī na patati / nūnaṃ śramaṇasya gautamasyānubhāvena / yato sānaṃ evaṃ bhavati śramaṇasya gautamasyānubhāvo ti tataḥ āhutir agnihotrasmiṃ patati // agniṃ juhutvāntarīkṣāto

Like what you read? Consider supporting this website: