Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.425

śāstāraṃ devānāṃ ca manuṣyāṇāṃ ca dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgataṃ aśītiha anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavantaṃ caturhi vaiśāradyehi viśāradaṃ prāsādikaṃ prasādanīyaṃ ca śāntendriyaṃ śāntamānasaṃ uttamadamasamathaprāptaṃ paramadamaśamathaprāptaṃ nāgo viya kāritakāraṇo avahirgatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena gupto nāgo jitendriyo hradam ivāccho anāvilo viprasanno ratanayūpaṃ va abhyudgataṃ suvarṇabimbam iva prabhāsayantaṃ tejorāśiṃ śirīye dīpyamānaṃ dvitīyam iva ādityaṃ udayantaṃ asecanakaṃ apratikūlaṃ darśanāya / dṛṣṭvā ca punar uruvilvākāśyapo saparivāro vismito abhūṣi / maharddhiko śramaṇo gautamo mahānubhāvo'yaṃ ahaṃ punar maharddhikataro //
___atha khalu so janakāyo āgatāgato bhagavantam upasaṃkramensuḥ bhagavataḥ pādau śirasā vanditvā bhagavantam eva puraskarensuḥ bhagavato darśanena na tṛpyensuḥ // atha uruvilvākāśyapasya ṛṣisya etad abhūṣi // aho punar me āśramāto śramaṇo gautamo anyena prakrameyā // atha bhagavān uruvilvākāśyapasya ṛṣisya imam evarūpaṃ cetaso parivitarkam ājñāya tadyathāpi nāma balavāṃ puruṣo saṃmiṃjitāṃ bāhāṃ prasāraye prasāritāṃ bāhāṃ saṃmiṃjaye ettakena kṣaṇavītihāreṇa uruvilvākāśyapasya ṛṣisyāśramāto vaihāyasam abhyudgamya uruvilvāyāṃ senāpatigrāmake pratyasthāsi nadyā nairaṃjanāyās tīre ajapālasya nyagrodhamūle // atha khalu uruvilvākāśyapasya jaṭilavṛtteḥ apagatena janakāyena etad abhūṣi // aho punaḥ śramaṇo gautamo ihāgacche ihāgato khādanīyaṃ bhojanīyaṃ paribhuṃjeyā // atha khalu bhagavāṃ uruvilvākāśyapasya jaṭilasya imaṃ evarūpaṃ cetasaḥ parivitarkam ājñāya tadyathāpi nāma balavāṃ puruṣo sammiṃjitāṃ bāhāṃ prasāraye prasāritāṃ bāhāṃ saṃmiṃjaye ettakena kṣaṇavītihāreṇa ajapālasya nyagrodhamūlāto vaihāyasam abhyudgamya uruvilvākāśyapasya

Like what you read? Consider supporting this website: