Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.424

yo vuhyamānaṃ tāreti dharmanāvāya gautamo /
uttīrṇo pārago buddho tasyāhaṃ paricārako //
bhagavāṃ pi śakraṃ devānām indraṃ visarjayati //
atha khalu bhagavato etad abhūṣi // kim adhimuktā jaṭilā jaṭilā khalu jaṭilādhimuktā ti bhagavāṃ jaṭilasahasraṃ abhinirmiṇitvā prāsādikāṃ prasādanīyāṃ maheśākhyāṃ tehi saṃparivārito vaihāyasena ṛddhīye uruvilvākāśyapasya jaṭilasya upasaṃkrānto // uruvilvākāśyapaḥ saparivāro sārdhaṃ paṃcahi jaṭilaśatehi jaṭilasahasraṃ dṛṣṭvā prāsādikāṃ ca darśanīyāṃ ca saṃkocam āpanno / imaṃ vāsmākam āśramaṃ sarvo upasthito mahājanakāyo āgamiṣyati te cāsmākaṃ abhiprasannā uruvilvākāśyapasya ṛṣisya saparivārasya loke samasamo nāsti ayaṃ ca ṛṣi jaṭilasahasraparivāro maharddhiko mahānubhāvo adyaivam ihāśramaṃ prāpto sarvajanakāyo etasya ṛṣisya sahasraparivārasya maharddhikasya mahānubhāvasyābhiprasīdiṣyati / abhiprasannā ca prasannādhikāraṃ kariṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti apacāyiṣyanti mama saparivārasya na tathā samanvāhariṣyanti // atha khalu bhagavāṃ uruvilvākāśyapasya ṛṣisya imam evarūpaṃ cetaso parivitarkam ājñāya svayaṃ jaṭilaveśam antarahāyitaṃ ca nirmitaṃ ca jaṭilasahasraṃ // atha khalu uruvilvākāśyapo jaṭilo tasmiṃ jaṭilasahasre antarhite svakena rūpeṇa ca bhagavantaṃ dṛṣṭvā tathāgatam arhantaṃ samyaksaṃbuddhaṃ vidyācaraṇasaṃpannaṃ sugataṃ lokavidaṃ anuttaraṃ puruṣadamyasārathiṃ

Like what you read? Consider supporting this website: