Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.423

adhyāyarato samāhito
eko saṃtuṣito tam āhu bhikṣuṃ //
cakṣuṣā saṃvaro sādhu sādhu śrotreṇa saṃvaraḥ /
ghrāṇena saṃvaro sādhu sādhu jihvāya saṃvaro //
kāyena saṃvaro sādhu manasā sādhu saṃvaraḥ /
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhā pramucyate //
so dāni bhagavatā vaśībhāvena vinīto / siṃca bhikṣu imāṃ nāvāṃ ti ābhāṣṭasya yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpaṃ sarvaṃ samantarhitaṃ tricīvaraṃ cāsya prādurbhavet suṃbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpathaṃ cāsya saṃsthihe tadyathāpi nāma varṣaśatopasaṃpannasya bhikṣusya // evaṃ āyuṣmato gaṃgeyakasya nāvikasya pravrajyā upasaṃpadā bhikṣubhāvo //
___taṃ tahiṃ bhagavāṃ visarjayati // so dāni bhagavantaṃ āha // yadi bhagavaṃ kenacit pṛcchiyeyaṃ ko tvaṃ ti kiṃ mayā bhagavaṃ vaktavyaṃ // bhagavān āha // śramaṇo pi tvaṃ brāhmaṇo pi tvaṃ vedako pi tvaṃ tārako pi tvaṃ pārago pi tvaṃ //
___śakro devānām indro māṇavakavarṇam ātmānaṃ ṛddhīye abhinirmiṇitvā prāsādiko darśanīyo śobhanehi jaṭehi nīlehi nīlamayūragrīvasaṃnikāśehi sauvarṇena yaṣṭikamaṇḍalunā bhagavato pātracīvarakuṇḍikam ādāya pṛṣṭhato gacchati // jano āha // ko svāyaṃ māṇavako prāsādiko darśanīyo // so dāni āha //
yo vīro dhṛtisaṃpanno dhyāyī apratipudgalo /
arhanto sugato loke tasyāhaṃ paricārako //

Like what you read? Consider supporting this website: