Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.411

antarhito uttarāto prādurbhavati uttarāto antarhito dakṣiṇāyāṃ prādurbhavati bhūmyām antarhito antarīkṣe prādurbhavati antarīkṣe antarhito dharaṇyāṃ prādurbhavati // atha khalu yaśodo śreṣṭhiputro sarvaśvetaṃ hastināgam ātmānaṃ ṛddhiye abhinirmiṇitvā ṣaḍḍantaṃ indragopaśīrṣaṃ saptāṅgasupratiṣṭhitaṃ kumudavarṇaṃ purastimāyāṃ diśāyām antarhito paścimāyāṃ prādurbhavati paścimāyāṃ antarhito purastimāyāṃ prādurbhūtaḥ dakṣiṇāto antarhito uttarāyāṃ prādurbhūtaḥ uttarāyām antarhito dakṣiṇāyāṃ prādurbhūtaḥ bhūmyām antarhito antarīkṣe prādurbhūtaḥ antarīkṣe antarhito bhūmyāṃ prādurbhavati // atha khalu yaśodo kulaputro cakravartiveṣam ātmānam abhinirmiṇitvā saptaratnasamanvāgataṃ caturaṃgena balakāyena saṃparivṛto purastimāyāṃ diśāyāṃ antarhito paścimāyāṃ prādurbhūtaḥ paścimāyām antarhito purastimāyāṃ prādurbhūto dakṣiṇāyām antahitaḥ uttarāyāṃ prādurbhūto uttarāyāṃ antarhitaḥ dakṣiṇāyāṃ prādurbhūto bhūmyām antarhito antarīkṣe prādurbhūtaḥ antarīkṣe antarhito bhūmyāṃ prādurbhūtaḥ //
___atha khalu yaśodo kulaputro tālamātraṃ antarīkṣe gacchati pi tiṣṭhati pi niṣīdati pi śeyyam api kalpayati paritapati pi paribhramati pi / tadyathāpi grīṣmāṇāṃ paścime māse saṃghaṭṭakā nāma vātā vāyanti evam eva yaśodo śreṣṭhiputro tālamātraṃ vaihāyasam antarīkṣe gacchati pi tiṣṭhati pi niṣīdati pi śeyyam api kalpayati paritapati paribhramati pi / ekatālāto dvitālāto sthito eko bhūtvā bahudhā bhavati bahudhā bhūtvā eko bhavati / yathā prathame parivartake tathā kartavyaṃ yāvat saptatālaṃ

Like what you read? Consider supporting this website: