Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.404

___tahiṃ dāni trayastriṃśabhavane aparo devaputro kṛtapuṇyo maheśākhyo maharddhiko mahānubhāvo kṛtādhikārī purimakehi samyaksaṃbuddhehi paripakvakuśalamūlo āsaṃnabhūto nirvāṇasya ekajanmapratibaddho cyavanadharmo trayastriṃśeṣu devanikāyeṣu / so śakreṇa devānām indreṇa vucyati / tvaṃ cyavanadharmo yaṃ ca te cyavanadharmanimittāni prādurbhūtāni cyaviṣyasi upapadyiṣyasi tato tra vārāṇasyāṃ śreṣṭhisya bhāryāye kukṣismiṃ upapadyāhi // so dāni devaputro śakraṃ devānām indram āha // mamābhiprāyo manuṣyeṣūpapadyitvā buddhasya bhagavato śāsane pravrajiṣyāmi pravrajitvā ca duḥkhasyāntaṃ kariṣyāmi / tato na śakyaṃ tatra śreṣṭhikule upapadyituṃ yat kāraṇaṃ śreṣṭhikulo pramodakaro antarāyakaro kuśalānāṃ dharmāṇāṃ anyatrāhaṃ atra madhyame upapadyāmi / tad ahaṃ yathāsukhaṃ avighnena bhagavato śāsane pravrajitvā duḥkhasyāntaṃ kariṣyāmi // śakro tam āha // praṇidhehi tuvaṃ tatra śreṣṭhikule cittaṃ upapattīye ahaṃ tathā kariṣyaṃ yathā tuvaṃ tataḥ śreṣṭhikulāto abhiniṣkramitvā bhagavato śāsane pravrajiṣyasi // tena devaputreṇa śakrasya devānām indrasya vacanena tatra vārāṇasīyaṃ okasya śreṣṭhisya kule cittaṃ praṇihitaṃ / so dāni trayastriṃśeṣu devanikāyeṣu cyavitvā vārāṇasīyaṃ śreṣṭhibhāryāye kukṣismiṃ upapanno kālena samayena navānāṃ daśānāṃ māsānām atyayena śreṣṭhibhāryā prajātā //
___tāye dārako jāto prāsādiko darśanīyo akṣudrāvakāśo paramāye varṇapuṣkalatāye samanvāgato jātamātrasya ca śreṣṭhinā ramaṇīyāni jātakarmāṇi kriyanti

Like what you read? Consider supporting this website: