Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.390

tāṃ pravrājehi va vṛttikā te bheṣyati / dhātrī ca dinnā tāṃ dārikāṃ saṃvardheti yaṃ ca kiṃcid vyayakarma taṃ śreṣṭhinā niṣyanditaṃ // dāni yathā utpalaṃ padumaṃ puṇḍarīkaṃ tathā saṃvardhīyati yatra kāle vijñaprāptā tato tāye parivrājikāye pravrājitā ṛṣisekhitā sarvāṇi parivrājakaśāstrāṇi prabodhitā //
___ dāni anyamanyāhi parivrājikāhi sārdhaṃ samullāpaṃ karoti na cāsyā kocit* śaknoti uttaraṃ saṃdhituṃ / eva agram ākhyāyati vādipravādī sarvaśāstraviśāradā // aparo ca brāhmaṇo vedapārago sarvaśastraviśārado vaiyākaraṇo gatiṃgato vādipravādī dakṣiṇāpathāto mathurāṃ āgato tāmrapātreṇa pārśvaṃ veṭhayitvā mahantīṃ ulkāṃ prajvāletvā mathurāṃ praviśati / madhyena antarāpaṇavīthīye cetaṃ pradiśāsi / asti sa varṇakuśalo yo asmehi sārdhaṃ kathayeya // so dāni māthurakehi vuccati // nirvāpehi etām ulkān ti ihāsmākaṃ pravrājikā astīti bālā daharā tvayā sārdhaṃ saptamaṃ divasaṃ kathayiṣyati yadi śaknosi tāye sārdhaṃ kathayituṃ tataḥ // so dāni āha // evam astu ahaṃ tāye parivrājikāye sārdhaṃ saptamaṃ divasaṃ kathayiṣyāmi / tatrabhavan tehi madhyehi bhavitavyaṃ // tehi māthurakehi naigamajānapadehi parivrājikā śabdāvitvā vuccati // dakṣiṇāpathāto brāhmaṇo āgato vādī vedapārago vyākaraṇe vādābhiprāyo śakyasi tena brāhmaṇena sārdhaṃ saptamaṃ divasaṃ kathayituṃ // dāni āha // vāḍhaṃ śakyāmi tena anyena sārdhaṃ kathayituṃ / aham api vādābhiprāyā // naigamehi parivrājikāya śrutvā mathurāyāṃ catvaraśṛṃgāṭakavīthīmukhaśravaṇāmukheṣu ghaṇṭhā ghoṣāpitā /

Like what you read? Consider supporting this website: