Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.382

iha me abhūṣi paṃcābhijñā diṣṭyā śiṣyāṇa vidheyatā abhū /
diṣṭyā mo na pāpasaṃgatā sma diṣṭyā anubhomo dharmarājānaṃ //
diṣṭyā śaraṇaṃ upagatā sma diṣṭyā abhisamita catasro satyā /
diṣṭyā suvisāradā te dharme diṣṭyā sma vaśībhāvam anuprāptā //
evaṃ khu tadā jinasya purato āyuṣmāṃ pūrṇo kathitamārgo /
vārāṇasyāṃ mṛgadāvasmiṃ āttamano anumode dharmaprāpto //

_____āyuṣmato pūrṇasya maitrāyaṇīputrasya vastu samāptaṃ //

___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā avantīṣu markaṭaṃ nāma nigamaṃ tatra brāhmaṇamahāśālo rājño ujjhebhakasya toṇehārakasya purohitaḥ rājācāryo mahādhano mahābhogo prabhūtabhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtadāsīdāsakarmakarapauruṣeyo prabhūtahastyaśvājagaveḍako kātyāyanasagotro / tasya dāni dve putrā eko nālako nāmena dvitīyo ca uttaro / uttaro jyeṣṭhaḥ nālako kanīyaso paṇḍito nipuṇo medhāvī uddhaṭitājño tīkṣṇabuddhiko // teṣāṃ mātulo asito nāma ṛṣī avantīṣu viṃdhyaparvate āśramapade prativasati paṃcaśiṣyaśataparivāro mūlaphalamakṛṣṭa-uṃchavṛttiko paṃca māṇavakaśatāni mantravedāṃ vācayati //

Like what you read? Consider supporting this website: