Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.361

evaṃ khu adhivā . . . . kṣāntivādī ṛṣī yathā /
aṃgeṣu cchidyamāneṣu na so kupyati kasya cit* //
so dāni kāśirājā kalabho agninā dagdho avīcismiṃ mahānarake upapanno //


___hastināpure arjuno nāma rājā so sādhurūpāṃ viditvā praśnāṃ pṛcchati yo śakyo cittam ārādhayituṃ so svastinā jīvanto mucyati yo na śaknoti rājño arjunasya praśnavyākaraṇena cittam ārādhayituṃ so rājñā arjunena svayaṃ śaktinā hanyati // himavantapārśvāto gautamo nāma ṛṣi hastināpuram āgato paṃcābhijño caturdhyānalābhī maharddhiko mahānubhāvo kāmeṣu vītarāgo // so dāni ṛṣī rājñā arjunena praśnaṃ pṛcchito ṛṣiṇā taṃ praśnaṃ atra saviṣamaṃ vyākṛtaṃ rājā ca na vijānāti / tena so ṛṣi gautamo mahābhāgo svayaṃ śaktinā hato so pi rājā arjuno agninā dagdho śaktiśūle mahānarake upapanno //

___kaliṃgeṣu dantapuraṃ nāma nagaraṃ / tatra nārīkelo nāma rājā rājyaṃ kārayati duṣṭo vivarṇo raudro dāruṇo sāhasiko // so śramaṇabrāhmaṇā nimantrayitvā śunakhehi khādayati / tehi ca khādyaṃtehi hasati // so pi agninā dagdho mahānarake upapanno śyāmaśavalehi ahorātrāṇi khādyati //

___kaṃpille nagare brahmadatto nāma rājā rājyaṃ kārayati / tasya rājño brahmadattasya putraśataṃ kumārāṇāṃ purohitasyāpi yajñadatto nāma putro māṇavako purohitakumāro // dakṣiṇāpathāto iṣvastrācāryo śṛṇvati / kaṃpille nagare rājño brahmadattasya

Like what you read? Consider supporting this website: