Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.351

sārthavāho samudrayātriko / so ahan tato svakāto adhiṣṭhānāto prabhūtenārthena nānāprakāraṃ paṇyam ādāya samudrapattaneṣu yuktena yānapātreṇa mahāntaṃ samudram otīrṇo / tatra me mahāsamudre taṃ yānapātraṃ arthabharitaṃ vipannaṃ phalakenāhaṃ samudrāto jīvanto pratyuttīrṇo śarīramātreṇa / so haṃ gacchāmi kośalarājño sakāśaṃ arthamātrasya arthāye yena punaḥ vyavahāraṃ kareyaṃ patitaṃ cātmānaṃ uddhareyaṃ / etāye āśāye evaṃ dūrato smi caranto āgato //
___so dāni kośalarājā tasya sārthavāhasya vacanaṃ śrutvā prārodīd aśrūṇi ca pravarteti // sārthavāho taṃ āha // bhadramukha kiṃ rodasi // rājā āha // rodayāmi yaṃ tvaṃ vipannayānapātro āśābhūto dūrato mama uddiśya āgato kośalarājā mama arthamātrāye saṃgrahaṃ kariṣyati yena punar vyavahāraṃ ca kariṣyāmi patitaṃ cātmānam uddhariṣyāmi / mama ca taṃ rājyaṃ kāśirājñā ākrāntaṃ śarīramātreṇa dakṣiṇāpathaṃ prayāto yena kenacid vyavahāreṇa ātmano vṛttiṃ kalpayiṣyāmi / evaṃ rodāmi yat tvaṃ mama śabdena evaṃ dūraṃ āgato imā ca mama edṛśā vipattī rājyato smi paribhraṣṭo // so dāni sārthavāho taṃ kośalarājānaṃ gāthāye adhyābhāṣe //
tava pravādena hi tyāgaśūra
dūrato śrutvā iha āgato smi /
manorathāśābalavṛṃhitā me
āśā nirāśā kṛta darśanena //
rājā āha //
manorathaśatāna ahaṃ pradātā
sadevamanuje sadṛśo na me sti /

Like what you read? Consider supporting this website: