Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.349

satkṛta asatkṛtā āyur vijñānaṃ uṣmagatā va /
kasya janeti prītir dharaṇirajasame mṛtaśarīre //

_____ājñātakauṇḍinyasya jātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā ātmaparityāgāni kṛtvā putraparityāgāni kṛtvā dārāparityāgāni kṛtvā arthaparityāgāni kṛtvā rājyaparityāgāni ca kṛtvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhitvā āyuṣmān ājñātakauṇḍinyaḥ mahatā arthena saṃyojitaḥ // bhagavān āha // na bhikṣava etarahim eva mayā eṣa ājñātakauṇḍinyo mahatā arthena saṃyojito / anyadāpi eṣo mayā ātmatyāgaṃ kṛtvā mahatā arthena saṃyojitaḥ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ atītamadhvāne kośalarājā abhūṣi kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano / tasya ca rājyaṃ ṛddhaṃ abhūṣi sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca sukhitamanuṣyo ca praśāntadaṇḍaḍimbaḍamaraḥ sunigṛhītataskaro vyavahārasaṃpanno dharmeṇa paripāliyanto / tasya ca rājño deśe deśe kalyāṇakīrtiśabdaśloko dāyakadānapatisatkṛtaḥ parānugrahapravṛtto paralokadarśī // tasya dhārmiko ti kṛtvā aparalokadarśī kāśirājā tasya taṃ kośalarājyaṃ atikrāmitukāmo caturaṃgaṃ balakāyaṃ saṃnāhayitvā hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ taṃ kośalaviṣayaṃ āgato // tasya kośalarājasya amātyehi bhaṭabalāgreṇa ca kāśirājo

Like what you read? Consider supporting this website: